SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अध्यवसाये आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ आणहण अपक्वकपित्थ-कषायरसपरिणतं फलम् । प्रज्ञा० १० । अध्यवसाये १ नंदी० १६० । | अपज्जुवासण-अपर्युपासन:-असेवनः । ज्ञाता० १७८ । अनंत-अनन्त:-अपरिमितो धृतिप्रधान: । (?। अपडिपुग्गल-दारिहता । नि० चू०प्र० २२६ मा । अनिआण-अनिदान:-भाविफलाशंसारहितः ।दश. २६७ ।। अपडिलद्ध-अप्रतिलब्ध:-असञ्जातः । शाता० ७० । अनिड्डा -कंदर्प बहुला मायिनश्च । वृ• तृ. १९५ आ। अपत्थधण-अशम्बलं अपथ्यदनम् । ज्ञाता. १९३ । अनिवः । दश० १०६।। अपराइया-ज्ञातायां पश्चमवर्गऽध्ययनम् । ज्ञाता० २५२ । अनिलवेमाण-अनिनुवन्-अनपलपन् । ज्ञाता० ३० । अपरिक्कम-अपराक्रमो-निष्पादितस्वफलाभिमानविशेषर. अनिन्हुतं-अनिगूहितः । दश० १०६ । हितत्वात् । ज्ञाता० ६६ । अनिरुद्ध-यादवविशेषः । ज्ञाता० २१३ । अपरिग्गहिया-अपरिगृहीता-वेश्या अन्यसत्कपरिणीतमा. अनिविष्टं-अनुद्यमम् । ६० प्र० ५० आ। टिका कुलाङ्गना वा । उपा०८ । अनिवारिया-नास्ति निवारको मैवं कार्षीरित्येवं निषे. अपरिणय-अपरिणतम् । ओघ० २३ । धक: । ज्ञाता० २०६ । अपरितंतजोगी-अपरितन्तयोगी-अविश्रान्तसमाधिः । अनोहडं निष्कामितं व्यन्तरादिभ्यो निवेदितं वा । वृ० अनुत० ४ । दि० १९२ । अपसन्न-अप्रसन्न:-हीलनयाऽनुग्रहप्रवृत्त । दश. २४४ । अनु: । नंदी००८, | अपसिण-या विद्या मात्रा वा विधिना जप्यमाना अपधा अग्गमिय-अनुगच्छति । व्य० वि० ३६८ अ । एव शुभाशुभं कथयन्ति तेऽप्रभाः । नंदी. २३४ । अनुज्ञा-थरपुनर्वचसाऽनुज्ञाप्यते सानुज्ञा । बृ० प्र० १११ अ । | अपाक: ।नंदी० ५६ । अनुतपनं-तत्प्रति तपनम् । व्य. द्वि० २०६ आ। अपायातिशय-अपायो-विश्लेषः तम्यातिशय:-प्रकर्षभावोsअनुत्तर-अनुत्तरं समस्तज्ञान प्रधानम् । जाता. १५३ । पायातिशयो, रागादिभिः सहास्यन्तिको वियोग इत्यर्थः । अनुलिहंत-अनुलिखन्ति-अभिनङ्घयानि । जं० प्र० ५४ । नंदी. ३१ । अनृण: । नंदी० १६३।। अपारद्धं-अपराद्ध-विनाशितम् । ज्ञाता०२२ । अन्धकवृष्णिवशा-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि | अपुरिसक्कारपरक्कमे । ज्ञाता. १९७। अन्धकवृष्णयः तेषां दशा: अवस्थाश्चरितगतिसिद्धिगमन | अपुवकरण-कर्म रजोविक्षेपककारी अपूर्वकरणमष्टमगुणलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यन्ते ता अन्धकवृष्णिदशाः।। स्थानकम् । ज्ञाता० १५२ । अन्धकवृष्णिवक्तव्यताप्रतिपादिका दशनि अध्ययनानि अन्ध । ज्ञाता. २२५ । कवृष्णिदशाः । नंदी० २०८। | अपोरिसियं-पुरुष: परिमाणं यस्य तत्पौरुषेयं तनिषेधाद. अत्रगहण-गलगस्स उमओ कण्णबंधेपु सरणीतो मतातो पौरुषेयम् । ज्ञाता० १९० । त सु वातसेंमहियासु या अ पायरी मुहं जंतं हवेजा। | अगेह-अपोहनमपोहः निश्चयः । नंदी० १८६ । नि० चू० तु. ६२ । अपोहए-अपोहते-एवमेतत् यदादिष्टमाचायेण नाम्यश्यवअन्नविहि ।ज्ञाता० ३८ । धारयति । नंदी० २५० । अनिमाण-अन्वीयमान:-अनुगम्यमानः । ज्ञाता. १९६ । अप्प-आप्तः । ज्ञाता० ७७ । अभ्यद्रव्यकारणं-वेमादि । आव० २७८ । अपकप्पियं-आरमसमीपस्थम् । निरय० ११ । अन्वयधर्माध्यासालोचनं-गवेषणं-तत उद्धवं सद्भूतार्थ- | अप्पछाएमाण-अप्रच्छादयन् । ज्ञाता. ३० । विशेषाभिमुखेन व्यतिरेकधर्मत्यागतोऽन्वयधर्माध्यासालोच अप्पडिहय-न प्रतिहतं-न प्रतिषेधितम् । ज्ञाता० २२० । नम् । मंदो० १७६ । | अप्पाहण-सन्देशकथनम् । ६० प्र० ३९ था। संदेशो। ( १२२० ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy