________________
अक्र ]
आचाय श्री अनन्यसागरसूरिसङ्कलितः
[ अच्छिवेयणा
धिम् । ज्ञाता० ८१ ।
अग्गुजाण - हस्तिशीर्षनगरे उद्यानम् । ज्ञाता० २२८- १३५ । अक्खर न क्षरति न चलतीत्यक्षरं ज्ञानम् । नंदी० अग्घ- अघ - पुष्पादीनि पूजाद्रव्याणि । ज्ञाता० २०९ । अग्घाममानी - अजिघ्रम्स्य:- उत्सङ्घस्यः । ज्ञाता० १२५,
३३ ।
अघ - अषाभिधानः । भग० १४१ ।
अङ्कुटक - नागदन्तः । राज० ६४ ।
अङ्गभूत- मूलभूतम् । नंदी० २०३ । अङ्गारक- मायायां दृष्टान्तः । नंदो० १५७ । अचक्खुफास - अचक्षुः स्पर्शः - अन्धकारः । ज्ञाता० १६१ । अचला-ज्ञातायां नवमवर्गेऽध्ययनम् । ज्ञाता० २५३ । अचित्ताणं दव्वाणं अविउसरणया-पवविहाभिगमे द्वितीयः, अचितानां द्रव्याणामलङ्का वस्त्रादीनाम व्यवसरणेब अयुत्सजनेन । ज्ञाता० ४६ । भचोक्ख-अचोक्षं- अशुद्धम् । ज्ञाता० १६० । अकारियभट्टा-क्षितिप्रतिष्ठितनगरे घनश्रेष्ठिनः पुत्री । नि० ० प्र० ३५१ आ ।
१८६ ।
अक्ख विउकाम स्वीकर्तुं कामम् । निरया० १५ । अक्खाणि - अक्षाणि - इन्द्रियाणि । ज्ञाता० १३८ । । नि० चू० प्र० ८ अ
अक्खुत्ता
अक्खेतं - प्रक्षेत्र- उपाधयम् । व्य० द्वि० १७ आ । अक्खोर्डेति
। ज्ञाता० १७ । अगड - अवट:- कूपः । ज्ञाता० २ । अवर्ट - कूटम् । ध्य० प्र० २३ अ ।
अगडददुर- कूपमण्डूकः । ज्ञाता० १४५ । अगस्थिओ - वृक्षविशेषः । अनुत्त० ५ ।
अगद:अगरला व्यक्तवर्णा । उपा० २८ । अगामिय - अग्रामिकम् । ज्ञाता० २४० अगारए-अकारयः - मक्तद्वेषः । शाता० अगरवणिए
अगारिणो क्षत्रियादयः । सूत्र० १४३ । अगिलाए
| बंदी० १६२ ।
।
१०१ ।
। ज्ञाता० १०५ ।
अगुणवता - अगुणान् दोषान् वर्जयति गृह्णातीत्यगुणवर्षा । नंदी० ६४ ।
। ज्ञाता० ११२ । सतोऽपि न
Jain Education International
अगुरुवर - अगुरुवरः - कृष्णागरुः । ज्ञाता. २३२ । अगृपाण - बगोपायन्तः । ज्ञाता० ३० ।
अग्ग - अग्य्य:- प्रधानः । शाता० २३६ ।
अग्गहत्य - अग्रहस्तः- बाह्योप्रभूतम् । अनुस० ६ । अग्गाणीय - अप्रायणीयं- द्वितीयं पूर्वम्, अ- परिमाणं तस्यायनं - गमनं परिच्छेदनमित्यर्थः तस्मै हितमग्रायणीयं सर्वद्रव्यादिपरिणामपरिच्छेदकारीति भावार्थः । नंदी०
अचिमाली - शातायां सप्तमवर्गेऽध्ययनम् । ज्ञाता० २५२ । अच्ची - अचि:- इन्धनप्रतिबद्धा ज्वाखा । ज्ञाता २०४ । अच्चीया - अर्चिष:- दीप्तिला । उपा० २६ । अच्चुय - इन्दविशेष: । शाता० १५१ । अच्छा -अच्छं- निर्मलम् । ज्ञाता० १७५ । अच्छण - आसनम् । ज्ञाता० ९३ । अच्छणघरक व्यवस्थानगृहकम् । राज० ७६ । अच्छभल्ल - वनजीव: । म० ।
अच्छमाणी- तिष्ठन्ति । ज्ञाता० ३३ ।
अच्छरगणा - अप्सरोगणा देवाङ्गना देवसङ्गाः । ज्ञाता●
εε I
अच्छरय
२४१ ।
। ज्ञाता० १३ ।
अग्गचा लोकान्तिकदेव विशेषः । ठाणा० ४३२ । आग्रेय:- अच्छरसातदुला - अच्छो रसो येषु ते अच्छरसा :- बति अष्टमलोकान्तिकः । ज्ञाता० १५१ । निर्मलाः ते तन्दुला : अच्छरसा तन्दुखाः । राज० १०८ । अच्छरा - ज्ञातायां नवमवर्गेऽध्ययनम् । ज्ञाता ० २५३ । अच्छा-रिक्षा । ज्ञाता० ६५ ।
अग्निमित्ता - सक्डालपुत्रभारिया । उपा० ३९ ।
अग्मिला - पूर्वतना । प० ७१-७४ ।
अग्गिवेस- अग्निवेशस्यापत्त्य वृद्धं अग्निवेश्यः । नंदी० ४८ ।
प्रच्छपत्त - नीरन्ध्रपर्णः । ज्ञाता० ५ ।
साहिए अग्नेः स्वामिनः साधारणम् । ज्ञाता० ४६ । | अच्छिवेयणा - योगविशेष: । शाता० १८१ ।
( १२१६ )
For Private & Personal Use Only
www.jainelibrary.org