SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारक - आचार्यश्रीश्रानन्दसागरसूरिसङ्कलिते: अल्पपरिचितसैयान्तिकशब्दकोषे परिशिष्टाणि अ अंक - रत्नविशेष | ज्ञाता० ३१ । अंकणाहि| ज्ञाता० २३० अंकघाती मधात्री उत्सङ्गस्थापिका । ज्ञाता० ३७ । प्र० ११६ था । अंगुट्ठिी 10:1 प्रथमं परिशिष्टम् प्र० १६१ आ । अंगुठ मान-अष्टाभियों माहयिस्वा तं प्रस्तुतं व्यव हरति । व्य० प्र० ३१७ अ । अंगुलिको सगोअंगुलि सत्यं - अंचि - आवि: - पुनर्गमनम् गमनम् ६८३ । अंचेइ - उत्क्षिपती । ज्ञाता० २१० । अंजण - सौवीरकम् । ज्ञाता० २८ । मञ्जन:- रत्नविशेषा । ज्ञाता० ३१ । अञ्जनकः - वनस्पति विशेषः । राज० 8 ॥ अंजणक-अञ्जनको - वनस्पतिः । ज्ञाता० ६ । अंजन के सिया-अञ्जनकेशिका - वनस्पतिविशेषः । ३३ । नि० चू० द्वि० ९३ आ । अंकुस - वृक्षपल्लवच्छेदार्थे अङ्कुशः । ज्ञाता० १०५ । अंग - अङ्गजनपदविशेषः । ज्ञाता १२४ । जनपदविशेषः । ज्ञाता० १३२ । स्वरूपम् । व्य० प्र० ३१६ अ । अंग लिआ - अङ्गस्य - आचारादेवलिका अङ्गचुलिका, चूलिकानाम उक्तानुक्तार्थसङ्ग्रहारिमका ग्रन्थपद्धतिः । नंदी २०६ । अंगट्टयाए - अङ्गार्थतया - अङ्गार्थत्वेन । नंदी० २११ । अंगती - श्रावस्त्यां गाथापतिः । निरय० २२ । अंगद - अङ्गदः - केयूरः । उपा० २६ । अंगपडियारियाओअंगपटू - अङ्गप्रविष्टमङ्गभूतं मूलभूतम् । नंदी० २०३ | अंजली - प्रसुतिद्वयं, थूला बीयाणं वितियपव्वमेतेसु पगणं अंगमंग - अङ्गमङ्ग - अङ्गप्रत्यङ्गम् । राज० ११ । अंगराय - अंजणपुलग-अञ्जनपुलकः रत्नविशेषः । ज्ञाता० ३१ । अंजलि - द्वयोर्हस्तयोरन्योऽन्यन्त रिताङ्गुलिकयोः सम्पुट रूपतया यदेकत्र मीलनं सा अञ्जलिः । राज० १९ । । ज्ञाता० २८ । । ज्ञाता ०२०५ । अंगुलिमूले दस बाउरेहार पण्णस्स अंगुठतो बीसं पसतीए भिण्णमासो वितिय पसतीते मासो अंजलीत्यर्थ । नि० चू० द्वि० १२० आ अंगाणि - अङ्गानि - शिक्षादीनि । ज्ञाताः ११० । अंगादानं। नि० चू० द्वि० ३० आ । अंगाध सण- गंधियावणे अंगाघसणयं वुच्चति । नि० चू० अंजू - ज्ञातायां नवमवर्गेऽध्ययनम् । ज्ञाता० २५३ । अंछावेइ-जायतां कारयति । ज्ञाता० १६ । अंड - अण्डक - मयूराण्डं ज्ञाता० ६ । - मस्तक अवगुंणा, अथवा घुंघटो । नि० चू० Jain Education International ( १२१४ ) । नि० चू० द्वि० १८ आ । । नि० चु० द्वि० १८ जा । आगमनम् । म५० For Private & Personal Use Only राज● ज्ञातायां तृतीयममध्ययनम् । www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy