SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ हरिकेशदृष्टान्तः ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [हरियग जं० प्र० ३५५ । | हरिताल-क्षारमृत्तिका । आचा० ३४२ । हरिकेशदृष्टान्त: (?) १-१-१३ । हरितालिया-हरितालिका-पृथिवीविकाररूपा प्रतीता । हरिकेशबल-सहायलब्धिकः । बृ० तृ. १५६ अ । अस्त- जीवा० १६१ । मितोदिते दृष्टान्त: । ठाणा० २३७ । हरितालियागुलिया-हरितालिका गुलिका-हरितालिका. हरिचंदण-हरिचन्दन:-अन्तकृशानां षष्ठवर्गस्याष्टममध्य- खारनिर्वत्तिता गुटिका । जीवा० १९१ । यनम् । अत १८ । हरिचन्दनः । अन्त० २३ ।। हरितालियाभेय-हरितालिकाभेद:-हरितालिकाछेदः । हरिडए-हरीतक:-कोकणदेशप्रसिद्धः कषायबहुलः वृक्षवि. जीवा० १६१ । शेषः । प्रज्ञा० ३१ । हरिदिव- हरिद्वीपः । जं० प्र० ३०८ । हरिणमिय-हरिणश्चासौ मृगश्च हरिंणमृगः । उत्त० ६३४।। हरिद्दा-हरिद्रा । जीवा० १६१ । हरिणेगमेसि-विद्याराज: । आव० ४११, १७६ । हरे:- हरिद्दागुलिया-हरिद्रागुलिका-हरिद्रासारनिवतिता गुलि. इन्द्रस्य निगम-पादेशं इच्छतीति हरिनगमेषी । जं.प्र. २६७ । हरिद्वाओ-हरिद्राभेद:-रिद्राच्छेदः । जीवा. १९१ । हरिणेगमेसी-सुलसाया इष्टदेवः । अन्त० ७ । पदानिका. हरिनैगमेषि-भगवन्महावी रगर्भसंकामको देवः सम० १.६॥ धिपतिः । ठाणा० ३०२ । सुघोषाघण्टावादकः । ज्ञाता० हरिप्पवायद्दह-हृदविशेषः । ठाणा० ७५ । १२७ । हरिनं गमेषी-महावीरगर्भपरावतंको इन्द्रसम्ब-हरिबेर-होवेर:-बालकः । उत्त० १४२। न्धीदेवः । भग० १२८ । हरिमंथा-कालचगया । दश० चू० ९२ । हरित-महानदी । ठाणा० ७४ । हरितं-दूर्वादि । भग. हरिमन्थ-हरिमन्श:-कृष्णचणकः । दश. १९३ । ३०६ । तं चेव अंकुरभिण्णं हरितं । नि. चू० द्वि० हरिमेल-हरिमेलक:-वनस्पतिविशेष: । भग० ४८० । ८३ अ । वास्तुलादि, सामान्यतस्तरुवनस्पतिः । ७. मेलओ-हरिमेलक:-वनस्पतिविशेषः । जं.प्र. ५३०। प्र. १६३०। हरितं-दूर्वादिवनस्पतिः। प्रभ० १२७ । रमेला-हरिमेला-वनस्पतिविशेष: । जं. प्र० २६५ । हरितः-तन्दुलोकवस्तुल प्रभृतिः । जीवा० २६ । हरितं- वनपस्पतिविशेषः । औप० ७० । दूर्वादि । जं० प्र० १७४ । हरिय-पिङ्गीभूतम् । भग. ६५१ । ज्ञाता० ११६ । हरितको-औषषिविशेषः । श्राव. ३९. । हरितं-तन्दुलेयकादि । उत्त०६९२ हरितं-बीहिकादि। हरितग-वनस्पतिकायविशेषः । भग० ८०२ । वनस्पति- पिण्ड० १९ । उद्धिन्नं बीजं । वृ० त०१६६ बा । विशेषः । भग ८०२ । हरितविशेषः । प्रशा० ३३।। हरित-शाकादि । ओष० ६३ । हरितं-मधुरतृणकटुहरितक-नीलकम् । भग. १००। माण्डादि । शाता०४६। हरितकः-हस्वतृणम् । ज्ञाता. हरितगरेरिजमारणे-हरितकाच ते नोखका रेरिजमानाम | २५ । हरि-नंतण्डुलीयकवस्तुलप्रभृतम् । प्रज्ञा० ३.. हरितकरेरीज्यमाना । भग. ३..। वस्थुलादि । नि० चू० दि० १४२ अ । हरितः-नीला हरितपणीय-हरित-तत्र शाकादि बाहल्येन पक्यते ।। जीवा. १८८ । हरितं-नीलतपत्रम् । बोप०७ । बोषः ६३ । हरियकंड-पिङ्गीभूतजालम् । भग० ६५१ । हरितभद्रा:-यक्षभेदविशेषः । प्रज्ञा. ७. । हरियक्कमण-हरिताक्रमणं सकलवनस्पतेः पादेन पीडनम् । हरितवत्थो-सटवे चेव वणसह कोमलो हरितवत्यो । आव० ५७३ । नि चू० द्वि० १४२ । हरियग-हरितक-जीरकादि । ठाणा० ११८ । हरितकहरितसुहम-हरित सूक्ष्म-प्रत्यन्ताभिनवोद्भिनपृथिवीसमा- जीरकादि । भग० ३२६ । हरितकम् । सूर्य २९३ । नवणं हरितमेवेति । ठाणा. ४३० । हरितक-जीरकादिहरितम् । प्रभ० १६३ । । ( १२०२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy