SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ हत्थोसीसनयर ] आचार्यश्री आनन्दसागरसू रिसङ्कलित : दमदन्तराजा । आव० ३६५ । हत्थि सीसनयर - नगर विशेषः । ज्ञाता० २०८ | हत्यसुंडिया - हस्तिण्डिका-एकं पादमुत्पाट्योपवेशनं सा । बृ० तृ० २०० अ । हत्थि सोडगा - हस्तिसोंडिका | ठाणा० २१६ | हथिसोंडा - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । त्रिन्द्रियजन्तु - विशेषः । जीवा० ३२ । - हय हतं खण्डितम् । जं० प्र० २४२ । प्रहारदानतः हृतः । भग० ३१९ । हतः दूषितः । बृ० प्र० १८५ आ । हतः - निन्दावाचकः । बृ० द्वि० १९८ आ । हतः - ताडितः । उस० ३६८ । हयइच्छित - हृदयेप्सितं - मनोवाञ्छितम् । ज्ञाता० ३१ । हयकंठ- हयकण्ठः हृयकण्ठप्रमाणः । जं० प्र० ५८ । हयकण्ठः- हथकण्ठप्रमाणरत्नविशेषः । जीवा० २१४,२३४ । कण्ठप्रमाणरत्नविशेषः । राज० ७७ । चम् । आव० २५५ । हत्थुत्तरा - हस्तोत्तरा- उत्तरफाल्गुनी-सुधर्मस्वामिजन्मनक्ष हयकण्ण-यकर्णः - अन्तरद्वीप विशेषः । जीवा० १४४ । हय+नवीन - अन्तरद्वीप विशेषः । ठाणा० २२६ । हयकन्ना - यहकर्णनामा अन्तरद्वीपः । प्रज्ञा० ५० । कर्णद्वीपव' स्तव्यामनुष्याः । ठाणा० २२६ । हयच्छाया - अश्वसरका छाया । प्रज्ञा० ३२७ । हयजोही - कलाविशेषः । ज्ञाता० ३८ । हयतेय - हततेजः । भग० ६८३ । हयपोंडरीय - हृदपुण्डरीकः - पक्षिविशेषः । प्रभ० ८ । हय महिय - हत मथितः - अत्यर्थं हतः । ज्ञाता० २२१ । डययदइए-1 ज्ञाता० २१३ । हययनिव्वुइयरे - हृदयनिर्वृत्तिकरं मनःस्वास्थ्यकरम् । ज्ञाता० १२ । रहितं धनवतां भवनम् । जीवा० २७६ हयलक्खण - कलाविशेषः । ज्ञाता० ३८ । हम्मतल भूमितले तरं वा हम्मतलं । नि० चू० हि० हयलाला अश्वलाला । ज्ञाता० २५ । ८४ अ । हम्मति हन्यते हनिष्यति । उत्त० ४९१ । हन्यते । बोघ० १५६ । हत्थी - गण्डीपदविशेषः । प्रज्ञा० ४५ । हस्ती - गण्डीपदचतुष्पदः । जीवा० ३८ । हत्थोपूपणया - गण्डी पदविशेषः । प्रज्ञा० ४५ । हत्थीसीस - हस्तिशीर्षनगरं अदीनशत्रु राजधानी । विपाο 5ε I हत्थुस्सेह - हस्तोच्छ्रयः । आव० ५२४ । हवज्ञ - भार्यादेशकरः - अन्वर्थः पुरुषविशेषः । पिण्ड० १३५ । हदुसरक्खो - विष्ठासरजस्कः | आव० ६३२ । नि०पू० प्र० १५६ अ । हट्टु - हृष्ट:- वनसि परितोषवान् । वृ० प्र० २४७ आ । हनुक - शरीरावयवः । आचा० ३५ | हनुमत् - महाविद्याधरराजः । प्रभ० ५९ । हन्त-कोमलामन्त्रणे - अभ्युपगमद्योतने वा । अनु० १६१ । हम्म हम्यं धनवतां गृहम् । सूर्य० ६९ हम्यं -शिखर Jain Education International [ हवा. हम्मियतलसंठिया - हम्यंतलसंस्थिता हम्यं - धनवतां गृहं तस्य तल - उपरितनो भागस्तत्र संस्थितं - संस्थानं यस्या । सा । सूर्य० ६६ । हमिहामि घानिषम् । आव० ३५४ । हयला लावेल वाइरेग - हलाला- अश्वलाला तस्या अर्पि पेलवमतिरेकेण - हलाला पेलवातिरेकं अतिविशिष्ट मृदुत्वलघुत्वगुणोपेतम् । जीवा० २५३ । हम्ममाण - हन्यमानः । आव० ८११ । हयविया - हतविहता । आव० ६८ । हम्मिअ-हम्यं शिखररहितं घनवतां भवनम् । जं० प्र० हयवीही - हथवीथी - अन्यत्र नागवीथी । ठाणा० ४६६ । १२१ । हम्मिए - धार्मिक:- धर्मेण चरति-भ्यवहरति वा धार्मिकः । विपा० ४६ । हयसंघाड - हयस वाट:- हययुग्मम् । जीवा० १५१ । हयसत्तु - हतशत्रुः, मुद्गशैल पुरनृपतिः । उत्त० १२१ । यहियओ - हृतहृदय: । आव० २६३ । हम्मितल - हम्यंतलं - भूमिहम् । आचा० ३६२ । हया - हताः - ताडिताः । उत्त० ३६८ । १२०० ) ( For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy