SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सुहम्मसामि] माचार्यश्रीआनन्दसागरसूरिसङ्कलित: [सहम देवाङ्गनामोगविरतिपरिणामरूवो यस्यां सा तथा, । मुहसीलय-सुखशीलता । मर० । वस्तुतस्तु सुष्ठ-शोभनो धर्मो-राजधर्मः समन्तुनिमन्तु- सुहसोलवियन्ना-सुहे सीलं व्यक्त येषां ते, मोक्खसुहे निग्रहानुग्रहस्वरूपो यस्यां सा । जं० प्र०३२२ । सील जंतमि विगतो बाया जेसि ते । नि. चूत. सुहम्मसामि-गणहरो । नि० चू.तृ३७ अ। ८० प्रा। सुहम्मा-सुधर्मकल्पे-समा । ज्ञाता० १३५ । कृष्णस्य सहसेखाओ- । ठाणा० २४६ । सभा। ज्ञाता० २०८ । सौधर्मकल्पे सभा । ज्ञाता. | सुहस्ती-वशिष्ठगोत्रः । (१)। १७८ । सुधर्मा । राज. ६२ । इशाने कृष्णवतंसके सुहा-सुखा-शुमा । भग० ५४३ । सभा। ज्ञाता०२५३ । सौधर्मकल्पे समा । ज्ञाता. सुहाए-सुखाय शर्मणे । भग० ४५६ । २५७ । सुहाकम्मत-सुधाकर्मान्ता-यत्र सुधापरिकर्म क्रियते । . सुहरिए-सुहृत-मित्रमेव सकपकालमव्यभिचारि हितोपदे- | आचः० ३६६ ।। शदायि च । जीवा० २८१। सूहाबह-सीतानद्याः दक्षिणे वक्षस्कारः । ज्ञाता० १२१॥ सुहरिनया-सुहरिय्यका-वनस्पतिविशेषः । (?) वृषस्कारः । जं० प्र० ३५७ । सीतोदानवाः पञ्चम. सुहलेंसा-सुखलेश्याः । सूर्य० २८१ । वक्षस्करः । ठाणा० ३२६ । सुहनियं-मुखगतम् । भक्तः ।। सुहावहा- । ठाणा० ८० । सुहविमोयतर-सुखविमोच्यतरक:-सुखं विमोच्यते-स्यज्यते सुहि-सुहृद्-मित्रम् । माता० ८८ । सुहृद् । उत्त. य: स सुखविमोच्यतरका, अत्यन्तं सुखेनैव विमुञ्चति यो । ४७३ । देहिनं - सुखविमोच्यतारकः । आणा• ४७ । -सुहिरण्यका-वनस्पतिविशेषः । राज.३३ । सुहविहार-सुखविहार-अवस्थानशयनादिरूपः । जीवा० सुहिरण्यका-वनस्पतिविशेषः । ६० प्र० ३४ । २६९ । सुहिरनियाकुसुम-सुहिरण्यिकाकुसुम-सुहिमयिका-वन. सुहवेयतर-सुखापेयः-सुखापनेयः सुखापेयतरः । ठाणा. स्पतिविशेषः तस्याः कुशुमम् । प्रज्ञा० ३६१ । सुही-सुहत-सज्जनो हितैषी । ठाणा० २४५ । नि. चू० सहवेयतरय-सुखवैद्यतरक:-मोहजनितग्रहापेक्षयाऽकृच्छानु. प्र० १९४ मा । भवनीयतः । ठाणा० ४७ ।। सुहोइ-सुहृद्-मित्रमेव सकलकालमव्यभिचारि हितोपदे. सूहसंगतायंति-सुखसङ्गत्यागे । महाप० । दायि च । जं. ०१२३ । सुहसाइ-सुखशायि-मनोविघाताभावानिराकुखतर्यास्त सुहुहुमं संपरायं-सुक्ष्मसपरायं-पतुर्य चारित्रम्,संपर्यत्वेभिः इात । उत्त० ५८६ । । समारमिति संपराया:-कषायाः, सुषमा बोभाशावशेष. सुहसाए-सुखशाय:-सुखेन शयनं, यदि वा शुखाशाता- | स्वात् सपराया यत्र तत् सूक्ष्मसंपरायम् । विशे०५४। सुखस्य ज्ञातनम् । उत्त• ५८६ । मुहुम-सूक्ष्मः-लोभकिट्टिकारूपः । ठाणा० ३२४ । सू. सुहसायग-सुखास्वादक:-अभिष्वङ्गेण प्राप्नसुखभोक्ता ।। माणि-श्लक्ष्णस्वादस्पधारतया च सुक्मः। ठाणा० ४..। दश. १६०। सूक्ष्मः मन्न:-वस्तुचननासमर्थः । मा० ३८५ । किट्टी. सुहसाया-सुख-वैयिकं शातयति-तहमनस्पृहानिवारणे. करणत: सूक्ष्मः । उत्त०५६८। सूक्ष्मनामकर्मोदयात् सूक्ष्मः। नापनयतीति सुखशातस्तस्य भावः सुखशातता । उत्त. आव. २९ । बालाग्राणां सम्मखण्डकरणात सक्मम् । अनु. १०१ । सूष्मा-प्रायश्वेतोविकारकारित्वेनान्तरः । सुहसीलजण-सुखशीलजनः-पार्श्वस्थजनः । भाव० ५३९ । | सूत्र. ४ । सूक्म:-चक्षुरादीस्त्रियपथमतिकान्तः । प्रशा. पासस्थानी । नि० चू० वि० १६० भा। ३०३ । सूक्ष्म:-अतीन्द्रियः । प्रशा० ४७४ । सम(११७६ ) . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy