SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सुसमाकाल ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ सुस्सरा शोभना: समा:-वर्षाणि यस्यां सा सुषमा । ज० प्र०८६ ।। शुषिरं वंशादि । जीवा० २६६ । शुषिरः । सूर्य. सुसमाकाल-सुषमाकाल:-द्वितीयारकः । जं० प्र० ८६ ।। २८६ । सुसिरं-आउज्झं । नि, चू• तृ. १ अ । सुसमारपुर-सुसुमापुरम् । भग० १७१ । सुसिलिट्ठ-सुश्लिष्टः-सुघनः-सुस्थितः । ज०प्र० प्र० ११० । ए-सुसमाहिता-शुद्धमाव: । दश० २२८ । सुश्लिष्टः-संबद्धः । जीवा० २२६ । सुश्लिष्टः-सुश्लेषा. सुसमाहिय-सुषमाहित:-सुगुप्तः । आव० ६५३ । सुसमा. वथवः मसृणः । जं० प्र० ४०३ । सुश्लिष्टः-संगतः । हित:-ज्ञानादिषु यत्नपरः । दश० ११६ । सुसमाहितः- जीवा० २७१ । सुलिष्टः-मांसलः । जीव० २७० । उद्युक्तः । दश० २०० । दर्शनादिषु सुष्ठ-सम्यगाहितः | सुसिलिट्ठा-सुश्लिष्टा-अविसर्वरा । ज्ञाता० १६ । सुसमाहितः । आव २१६ । सुसीमा-वच्छविजयराजधानीनाम । जं० प्र० ३५२ । सुसमाहिया-नाणे दंसणे चरिते य सुठु आहिया | सुसीमा: । अन्त० १८ । सुसिमा । ठाणा० ८० । सुसमाहिया । दश० चू० ५२ । अन्तकृशानां पञ्चमवर्गस्य पञ्चममध्ययनम् । अन्त. सुसर-दशसागरोपमस्थितिकं देवविमानम् । सम० १७ । १५ । षष्ठतीर्थ कृण्माता । सम० १५१ । पद्मप्रभमाता । सुसहाव-सुखभावः-शोमनस्वरूपः शुखभावो वा। प्रभ. आव० १६० । १५८ । सुसील-सुशीलः । बाव० ७९३ । सुसागय-सुस्वागतं-अतिशयेन स्वागतम् । भग ११६ । | सुसीलभूओ-सुष्ठु-शोभनं शीलं -समाधानं चरित्रं वा सुसागर-एकसायरोपमस्थितिकं देवविमानम् । सम० २। भूत:-प्राप्त सुशीलभूतः । उत्त० ३७३ । सुसाण-श्मशानम् । उत्त० ३.१ । शबानी शयनं | सुसीलसंसग्गी-सुशीलसंसर्गी, आयतनपर्याय। । ओघ. अस्मिन्निति वमशानं पितृवनम् । उत्त० १०८ । मयसयणं । | २२२ । नि० चू० द्वि. ७०। श्मशानम् । शाता० ८० । | सुसुई-सुश्रुतिः सुशुचिः-सम्यक् श्रुतं-ग्रन्थः ससिद्धान्तो मशानम् । बाचा. ३०७ । श्मशान-प्रेतभूमिः। उत्त० वा । औप० ४८ । ६६५ । शबाना शयनं श्मशानं पितृवनम् । वाचा. सुसुद्ध-नवसागरोपमस्थितिक देवविमानम् । सम० १५१। २७० । सुसुणाय-शिशुनाग:-समाधिज्ञाते सुदर्शनपुरे श्रेष्ठी । पाव. सुंसाणगिह-मशानगृहं-पितृवनगृहम् । भग० २००। म | ७०७ । शानगृहं कम्मंताणि शून्यगारं विविक्तम् ।बाचा० ३१६ (१)। | सुसुमा-सुसुमा-परिणामिक्या धनदत्तपुत्री । माव० ४३० । सुसाणसामंत-श्मशानसामन्तं-शबस्थानसमीपम् । ठाणा. सुसुमार-शिशुमारपुर-संवेगोदाहरणे धाधुमारराजधानी । __ आव० ७०६ । शिशुमार:-जलचरतियश्चः । प्रज्ञा० ४३ । ससामाण-सप्तदशसागरोपमस्थितिक देवविमानम । सम सुसूर-पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १०।। सुसेण-सुषेणः । जं० प्र० २१८ । सुषेणः-महाचन्द्र सुसाल-अष्टादशसागरोपस्थितिकं देवविमानम् । सम० | राजस्यामात्यः । विपा० ६५ । ३५। सुस्थितः-लवणसमुद्राधिपतिर्देवः । प्रज्ञा० ११४ । सुसाहुघादी-सुष्ठु साधु-शोभनं हितं मितं प्रियं वदितुं सुस्समण-शोभना: श्रमणाः यस्मिन् स सुश्रमणः । बाव. शीलमस्येत्यसो ससाधुवादी, क्षीरमध्वाधववादीत्यर्थः । सूत्र. २३७ । सुस्तणिग्घोसा-सुस्वरनिर्घोषा-सूर्याणा घण्टा । जं. सुसियकसाए-शोषितकषायः । ग० । प्र. ४०६ । सुतिर-सुषिरं-काहलादि । जीवा० २४७ । एकोनविंशति- सुस्सरा- सुस्वरा-उदधिकुमाराणां घण्टा । जं.प्र. ४०७ । तमसागरोपमस्थितिकं देवविमानम् । सम• ३७ ।। सुस्वरा-चन्द्राणां घण्टा । ज. प्र. ४०९ । गीतरतेस्त. (११७४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy