SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सुद्धपरिहारिओ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५ [सुधर्मास्वामी सुद्धपरिहारिओ-शुद्धपरिहारिकः । जं.प्र. १५० टि० ।। सित्तो । नि० चू० प्र० २६८ श्रा। सुद्धपाण-अपाने चतुर्थों भेदः, देवहस्तस्पर्शः । भग• सुद्धसणा-शुवैषणा-दशैषणादोषरहित आहारादिः । आचा. ६८० २४३ । सुद्धपुढवी-शुद्धपृथिवी-पर्वतादिमध्ये या पृथिवी । जीवा० | सुद्धेसगिए-शुद्धषणा-शङ्कितादिदोषपरिहारतः पिण्डग्रह१४० । शुद्धपृथिवी-अशस्त्रोग्हता भूमिः । दश० २२८ ।। स्तद्वांश्च शुढेषणिकः । भग• ६२१ । . शुद्धपृथिवी.-नदीतटभीत्यादिरूपा । जीवा० २३ । सत्यो- | सुद्धसणित-शुद्धषणिक:-शुद्धा-अनतिचारा एषणा-शङ्कि. बहता वि जाणवेत्थरि सा । दश० चू० ११९ । तादिदोषवर्जनरूपा तया चरति । ठाण:० २९८ । सुद्धप्पवेसाई । उपा० ४३ । | सुद्धोदए-शुद्धोदकं तडागसमुद्रनदीह्रदावटादिगतमवश्यादि । सुद्धप्पा-शुद्धात्मा। अन्त० २१ । शुद्धारमा-स्नानेन | रहितं जलम् । आचा० ४० । शुद्धोदकं अन्तरिक्षसमूशुचिकृतदेहः । ओप० २३ । द्भवं नद्यादिगतं च । प्रज्ञा. २८ । शुद्धोदक-अन्तरिक्ष. सद्धप्पावेसाई-शुद्धात्मानी-वैश्याणि वेषोचितानि अथवा समुद्भबे नद्यादिगतं वा । जीवा० २५ । शुद्धानि च तानि प्रवेश्यानि च राजदिसभाप्रवेशोचितानि | सुद्धोदग-शुद्धोदकं -अन्तरिक्षोदकम् । दश० १५३ । शुद्धप्रवेश्यानि । भग० १३७ । सुद्धोदण-शुद्धोदनः । आव. ८५६ । सुद्धभूमि-शुद्धभूमिः लाढावभूमिः । आव० २१२ । सुद्धोदणसुओ-शुद्धोदनसुतः । आव० ४१२ । । सुद्धवाए-शुद्धवातः मन्दस्तिमितो बस्तिहत्यादिगतो वा । सुद्धोदय - शुद्धोदकं-मेवमुक्तं समुद्रादिसम्बन्धि च जलम् । जीवा. २९। . उत्त० ६६१ । सुद्धवाताणुओग-शुद्धा-अनपेक्षितवाक्यार्या या वाक्- | सुद्धोयण-शाकादिवजितं कूरम् । भग १६३ । धवनं सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुः सुद्धोवहडे-शुद्धोपहृतं-अालेपाभिवानचतुर्थेषणाविषयभू. योगः । ठाणा० ४६५ । तम् । ठाणा० १४८ । सुद्धवाय-मदस्तिमितः शीतकालादिषु शुरवातः । आचा० | सुद्धम्म-सुधर्मः अन्त गारविशेषः । विपा. ६५ । सुधर्म: स्थविरविशेषः । विपा० ६२ । सुद्धवाया-शुद्धवाता:-उत्कलिकायुक्तविशेषविकला मन्दा- सुवम्मसामी-सुधर्मास्वामी-काष्ठहारकदृष्टान्त आचार्यः। निनादयः । उत्त० ६९४ । दश० ६३ । सुद्धवियड-शुद्धविकटं-प्रासुकमुदकम् । आचा० ३४६ । | सुघम्मा-सुधर्मा-विशष्टच्छन्दकोपेता विजयदेवस्य सभा । शुद्धविकट-उष्णोदकम् । ठाणा० १४८ । जीवा० २२६ । । सुद्धसज्जा-सद्यग्रामस्य सप्तमी मूछना । ठाणा० ३९३ । । सुधर्म -महावीरपञ्चमगणधरः वर्तमानशासनाधिपतिः । सुद्धागणि-शुदाग्निः-निरिन्धन अग्निः । दश. १५४ । । विशे० १। सुद्धागणी-शुद्धाग्नि:-अय:पिण्डादी योऽग्निः ।जीवा० २९ | सुधर्मसभा-सुधर्म विमाने सभा । प्रभ० १३५ । शुद्धाग्नि-अस्पिण्डाद्यनुगतोऽग्निविधुदादिर्वा । जीवा० | सुधर्मस्वामी-पञ्चमगणधरः । बाचा० ११ । पञ्चम. १०७ । गणधरः । ठाणा० ७ । जम्बस्वामिनं प्रति गुरूपर्वक्रमशुद्धागनि-शुद्धाग्नि:-अयस्पिण्डान्तर्गतोऽग्निः ।शाता० १०४ लक्षणसम्बन्धस्योपदेष्टा । भय० ६ । जम्बूस्वामिनं कथकः। सुद्धाणं-समत्ते बंदणे आयरिओ पणामं करोति एवं शुद्धाणं आचा० २६ (?) । असतो गिलाणो शुद्धमेव केवलं पणमति । नि० चू० सुधर्मा-सोधर्मकल्पे सभा । शाता० १२७ । । प्र. २३८ आ । सुधर्मास्वामी-अर्थतोऽनन्तरागमे पञ्चमगणधरः । ज्ञाता० सुद्धाभिसित्त-जातिसुद्धोपि दिनादिएण अभिसित्तो सुद्धाभिः ।। ( १९६३ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy