SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सुजसा ] सुजता - सुयशा - समाधिज्ञाते शिशुनागश्रेष्ठमार्या । जाव ७०७ । चतुर्दशमतीर्थं कृदुमःता । सम० १५१ । सुयशाअनन्तजिनमाता । आव १६० । सुजह - सुखेन - अनायासेन हीयत इति सुहानः-सुक्यजः । उत्त• २६२ । सुजाए-सुजात - लक्षण प्रशस्तः । जं० प्र० ५२९ । सुजात:faminent द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् । विपाο ८९ । विनीतरवादिना सुपुत्रः । ठाणा ० ४६२ । सुजात:वीरकृष्णमित्रराजस्य कुमार: । विपा० ९५ । सुजात:सुपरिपाकागतः । जीव० २६५ । सुजाण सुयानं सुगतिम् । सम० १८ । सुजात- सुजात:- संवेगोदाहरणे सार्थवाहघन मित्रघनश्रीपुत्रः । आव० ७०६ । तृतीयप्रैवयक प्रस्तटः । ठाणा० ४५३ । सुजाता - अन्तकृद्दशानां सप्तमवर्गस्य एकादशममध्ययनम् । अन्त · २५ । कालवालस्य तृतीयाऽग्रमहिषी । ठाणा २०४ । अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ५ सुजाय-सुजातं - सुजातदारुमयम् । मग० ४५९ । सुजातं - निष्पन्नम् । ज्ञाता० १२ । सुजातं - गर्भदोषविकलम् । आव० ७१६ । सुजातं - मूलद्रव्यशुद्धम् । जीवा० २२८ । सुजातं यथोक्त प्रमाणोपपनत्वम् । जीवा २६९ । सुजातं - मूलद्रव्यशुद्धम् । ज० प्र० ३२४ । सुजातः - बीजाघाना दारम्भ जन्मदोषरहितः जं० प्र० १११ । सुजातः संगुप्तः सु निष्पन्नः । जीवा० २७० । शोभनं जातंजन्म यस्य स सुजात - विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहितः, जम्ब्वाः सुदर्शनायाः सन्नमं नाम ।जीवा० ६६६ । शोभनं जातं - जन्म यस्य सः सुजातः - विशुद्धम किन करन मूलद्रव्यजनिततया जन्मदोषरहितः । जं० प्र० ३३६ । भुतानंदस्य तृतीयाऽग्रमहिषी । भग० ५०४ । सुजेट्ठा - सुज्येष्ठा चेटकस्य षष्ठो पुत्री | आव० ६७६ । सृज्येष्ठा - शिक्षा योगदृष्टान्ते हैहय कुलसं भूत वैशालिक चेटकस्थ षष्ठी पुत्री | आव० ६७६ । सुजोष:- पिशाचभेदविशेषः । प्रज्ञा० ७० । सुख - नवसागरोपमस्थितिकं देवविमानम् । सम० १५ । सुखकंत । सम० १५ सुजफूड Jain Education International 19 93 "9 " । सम० १५ । . [ सुणक्खत्त सुज्भय- नवसागरोपस्थिकं देवविमानम् । सम० १५ । सुखप्पभसुखलेस । सम० १५ । । सम० १५ । । सम० १५ । । सम० १५ । । सम० १५ । सुखवण सुख वित्त " 99 सुज्जुत्तर व डिसगसुज्झ-रूप्यविशेषः । जीवा० १९७ । सुज्झसिंग-नवसागरोपमस्थितिकं देवविमानम् | सम० १२| ( ११५६ ) " " For Private & Personal Use Only . 男 सुज्झसिट्ठ । सम• १५ । सुट्ठिए-सुस्थित: - लवणाधिपतेनमिषेयम् । जीवा० ३८३ । सुस्थितः - लवणाधिपः । जीवा० ३१५ । सुद्विग्ग - त्रिवेदिकपिलसाघुगुरुः । बृ० तृ० ९८ अ । सुट्ठिय- पाण्डवगुरुः । मर० । ज्ञाता० २१७ | सुडिया आयरिया । नि० चू० द्वि० ३१ मा १०२ ब । सुट्ठत रमायाम- गंधारग्रामस्य षष्ठी मूच्र्च्छना । ठाणा० ३६३ । सुढिओ - मेष: । आव० १०२ । मेषक : - सङ्कुचिताङ्गो मेष ऊरणकः । विशे० ६३४ । अतीवाहतः सुष्ठु । ० द्वि० ६६ अ । सुष्टो बाहतो भूत्वा । बृ० प्र० ५५ आ । । सुदिमा । नि० ० प्र० ३५६ अ । सुढिया - सुढिः - श्रान्तः । बृ० द्वि० ४ सुणंद- द्वादशमतीयं कृत् प्रथममिक्षादाता सम० १५१ । पञ्चदशसायरोपमस्थितिकं देवविमानम् । शम० २8 । सुनन्दः - तृतीयमा सक्षपणे भगवन्तं भिक्षादाता | बाव० २०० । गोशालक शतके गाथापतिः । भग० ६६२ । सुनंदा सुनन्दा-तुम्बवनसन्निवेशे कश्चिद्गाथापतिसुता । उत्त० ३३३ । तृतीयचक्रिणो हस्तिरत्नम् । सम० १५२ । कालवालस्य प्रथमाऽग्रमहिषी । ठाणा० २०४ | भुतानंदस्य प्रथम ग्रमहिषी । भग० ५०४ । सुणइ शृणोति । बव० ६६५ । सुइयच्छिद्द-शून्यच्छिद्रम् । आव० ३५२ । सुबह- शुनकः - मृगदंश: । प्रज्ञा० २५४ । सुख-भद्रासार्थवाह्याः पुत्रः । अनुत्त तृतीयवर्गे द्वितीयमध्ययनम् । अनुत्त० २ । । अनुत्त , www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy