SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सुं सुमार ] आचार्यश्री आनन्दसागरसू रिसङ्कलित: सुकाल ध्ययनम् । ज्ञाता 8 । सुसुमा धनसार्थवाहदारिका । सुइवाई- शुचीवादी - दकसोदरिकः । वृ० द्वि० ६० आ । आव० ३७० । सुइ श्वस्तनम् । पिण्ड० ८२ । सुंसुमा-जनन्चर विशेष: । प्रश्न० ७ । संसुमाः पुरन्यत्र मरोत्पातः । व० २२२ । सु-अतिशयेन सुष्ठुः । व्यव० ५९१ । शोभनं अतिशायिः । सूर्य० २६२ । सुइसमाया- शुचिः समाचारः यस्य स । आचा० ३६४ । सुई - शुचिः सत्यम् । आव ०७०५ । सत्यसंयमः । प्रश्न ० १४६ | शुचि:- पवित्रम् | जीवा० २४६ । संयमवता शुचिः, योगसङ्ग्रहे एकादशमयोग: । आव० ६६४ । सुए परिव्राजकविशेषः । ज्ञाता० १०५ । शुकः - कीरः । प्रज्ञा० ३६० । श्रुतमदः - अष्टमद्देषु सप्तमः । आव० ६४६ | श्वः - आगामिनि दिनम् । उत्त० ११७ । श्वःकल्यः । बृ० द्वि० ६५ अ । सुअ-श्रवणं श्रुत वाच्यवाचकभावपुरस्सरी करणेन शब्द संस्पृष्टार्थं ग्रहण हेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलाधारणाद्यर्थक्रियासमथं घटशब्दवाच्यमित्य दिरूपतया प्रधा नीत्रिकालसाधारणसमानपरिणामः शब्दार्थ पर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेषः । नंदी० ६५ । श्रुतं स्वदर्शनानुगत सकलशास्त्रम् । नंदी० १५ । श्रुतं द्वादशाङ्गम् । दश० २४६ | आत्मैव श्रुतोपयोगपरिणा मानन्यत्वाच्छ्रणोति श्रुतम् । ठाणा ३४७ | सुएल्लयं । नि० चू० प्र० २५० आ । सुओ- शुकः पक्षिविशेष: । आव० ४२८ । सुकंत- सुकान्तः घृतोदे समुद्रे पश्चिमार्द्धाधिपतिर्देवः । जीवा० ३५५ । सुअक्खा या स्त्राख्यातं सदेवमनुष्यासुरायां पर्षद सुष्ठु सुक-शुल्कं राजदेयद्रव्यम् । बृ० प्र० १५६ अ । शुल्कं - आख्याता | दश० १३७ । सुग्गाही - श्रुतगाही परमपुरुष प्रणीतागमग्रहणाभिलाषी । दश० २५० । सुअणुयत- स्वनुवर्त्तनीयः । आव० ५६ । सुअत्थवम्मा - श्रुतार्थं धर्मः श्रुतधर्मार्थः गीतार्थः । २५१ । सुअरा श्रुतस्थविरा: समवायाद्यङ्गधारिणः । ५१६ । दश ० ठाणा ० राजदेवभागम् । राज० १३० । सुकच्छ-सुकच्छोनामविजयः । जं० प्र० ३४५ । सुकच्छकूड - सुकच्छकूटं - चित्रकूटवक्षस्कारे कूटम् । जं प्र० ३४४ । Jain Education International सुकच्छा - ठाणा० ८० । सुकड सुकृतं - सुष्ठुकृतम् । दश० २२० । सुकृतं - सुष्ठुन परिपूर्ण कृतम् । उत्त० ६७ । सुकृतं सुष्टृनुष्ठितम् । उत्त १०३ । ४७६ सुक्खाण - श्रुतप्रत्याख्यानं प्रत्याख्याने भेदः । आव सुकडाणुनोयणा-अहंवाद्यनुमोदनम् । चठ० । कण्ह - निरयावल्यां प्रथमवर्गे पञ्चममध्ययनम् । निरय० ३॥ सु. लं किय- सुष्ठु - अतिशयेन रमणीयतयाऽसकृत: स्व. सुकण्हा सुकृष्णा - अग्तकृद्दशानामष्टमवर्गस्य पञ्चममध्य लङ्कृतः । जीवा० २०६ । नम् । अन्त० २५, २८ । सुअस माही - श्रुतसमाधिः- द्वितीयं विनयसमाधिस्थानम् । सुकन्ना- सुकन्या- अप्रतिहतराज्ञी । विपा० ९५ । सुकय- सुकृतं - सुष्ठुकृतं शोभितम् । प्रज्ञा० ८६ । सुकृत:निपुणशिहिपरचितः । जीवा० २२६ । दश० २५५ । सुआ - सुया व्याजम् । दश० २४३ । सुइ - शुचि: । आव ०६३१ । श्रूयते इति श्रुतिः शब्दः । सुकयात्त-सुकृताशप्तिम् । भक्त० । ज्ञाता० २१५ । सुकरण - सुखेन तस्य तस्य करणम् । दश० १०० । सुइभूय-शुचिभूतः भावशुद्धिमान् श्रुतभूतः - प्राप्त सिद्धान्तः । सुकर्णधाराधिष्ठितः । आव० ७० । औप० ३७ । सुइयं स्ववितुम् । उत्त० १२६ । काल-निरयावल्या प्रथमवर्गे प्रथममध्ययनम् । निश्य ३ । सुकालीपुत्रः । निरय० २० । अष्टादशसागरोपम ( १९५६ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy