SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सिरिसोमनस ] सिरिसोमनस- महाशुक्र चतुर्दशसागरोपमस्थितिकं देवविमानम् । सम० २७ । 'सिरिहर - श्रीधरः - पुष्करोदे समुद्रे देवविशेषः । जीवा० ३४९ । - सिरी- पद्महदे श्रीः | ठाणा० ७३ । श्रीः- शोभा । जीवा० १६१ । पोलारापुरे विजयस्य राज्ञी । अन्त० २३ । श्री:- वैभ्रमणदत्तराज्ञी । विपा० ८२ । श्री: - gमचक्रमाता । अव० १६१ | श्री:- कुन्थुनाथमाता | आव० १६० । श्री: - वीरकृष्णमित्रराशी । विपा० ६५ । श्री:वणिग्ग्रामे मित्रराज्ञी । विपा० ४५ । सिरोआ - श्रिया वचनार्थशोभया ठाणा० ४६४ । सिरोए - श्रीक:- मित्रराजस्य महाणसिकः । विपा० ७९ । श्रीयकः । उत्त० १०४ । 'सिरीदाम - श्रीदाम: - मथुरायां राजा । विपा० ७० । श्री मः । ज्ञाता ० १२५ । सिरीदामगंड-श्रीदाम्नां शोभावन्मालानां काण्डं समूहःश्रीदामकाण्डम् । ज्ञाता० १२५ १३१ । सिरीदेवी - श्रीदेवी: अर्जुन राजकन्या । विपा० ६५ । श्री* देवी :- प्रियचन्द्रराजकन्या । विपा० ६५ । सिरोस - शिरीष:- वृक्षविशेषः । उत्त० ६१४ शिरीषंशिवाभिधानतरुकुसुमम् । औप० ५६ । पचमभवण वासिता चैत्यवृक्षः । ठाणा ० ४८७ । शिरोष:-वृक्षविशेषः । प्रज्ञा ३२ । बनस्पति कार्याविशेषः । भग० ८०३ । 1 सिरीसकुसुम - शिरीषकुमं कुमुमविशेषः । प्रज्ञ'० ३६७ । सिरी कुनिचत-गिरीषकुसुमनिचय: । जीवा० १६२ । सिरीपत्र - सरीसृगः गोध दिज्ञाता० ६३ । सिरी पिव- सरीसृपः - भुपरिसर्पः प्रभ० प सिरोज शिगेज:-वालः जीवा० २७४ । सिरोधरा शिरोधरा-ग्रीवा। ज्ञाता० ९५ । सिरोवत्यो- शिरोब नि:-शरसि बद्धस्य चर्मकोजकस्य द्रव्यसंस्कृत लाद्या पुरण क्ष॥ विपा० ४१ सिलवाल शिलाप्रवाल- विद्रमम्, शिला- मुक्ताशिल दि प्रवाल विद्रुमम् । भग० ३६- ५५३ विद्रुमं । भग० ४७० | जिला - राजपट्टादिरूपा प्रवालं विद्रुमम । भग १६३ । शिलाप्रवाल:- विद्रुमः । ज० प्र० ८१. शिला | अल्पपरिचित सैद्धान्तिकशभ्दकोषः, मा० ५ Jain Education International [ सिलिंध प्रवालं प्रवालङ्करः । जीवा ० १६१ । श्रिया युक्तं प्रवाले श्रीप्रवाल वर्णादिगुणोपेतम् । सूत्र० २९२ । श्रीलप्रवाल-परिमितविद्रुप : शिलाप्रवालम जं० प्र० २१३ । सिला-शिला दृषत् । प्रभ० ३८ | करगा । दश० चू० 1 ११६ । शिला । मर० । शिला घटनयोग्या देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः । प्रज्ञा० २१ । शिला - राजपट्ट दिरूपा । भग० १६३ । शिला-विशालपाषाणः । दश० १५२ । जिला - वृषभसुता कात्यायनसगोत्रा ब्रह्मदत्तराज्ञी । उत्त० ३७६। जिला- पृथिवीभेदः । आवा० २९। शिला पाषाणात्मिका । दश २२६ । शिला घटनयोग्या देवकुनपीठाद्युपयोगो महान् पाषाणविशेषः । जीवा ० २३ जिला - मुकाशैलराजपट्टादीनाम् । अनु० २५४ । शिला दृषत् । उत्त० ६८६ । शिला पाषाण: । विपा० ७२ । शिला - प्रतिस्थिरस्वेन चरत्नम् । जं० प्र० २४३ । शिला गन्धवेषणादिका । जं० प्र० १२२ । सिलाग हत्थ-शलाकाहस्तः- शलाका सङ्घ तरुपः । १५२ । सिलागहत्थग - शलाका हस्तक:- सरिशिलाका समुदायः । सरिस्यर्णादिशल कामयी सम्माजनी । ज० प्र० ३८८ । सिलागा - शलाका- अयः शलाका विरूपा दश० १५२ । सिलाप भट्टए - गोशाल कमते पानके चतुर्थी भेदः । भग० ६ दश ३ निनावट्ट - शिलापट्ट -मनिला । ज्ञाना० २२९ । सिलावरिस - शिला वर्षः । आव ० | करगादि । नि० चू० तृ० ७० म । Di सिलवुडं शिलावृष्ट-हिमम् । दश सिलावुट्ठि शिलावृष्टि - पाषण निपतनं करकरादिशिला वर्षमर्थः । व्य० द्वि० २४ आ । सिलिका - शलाका । आव० ३६९ : सिनिद शिलिन्द:- मकुण्ड: । दश० २९३ । निधि- शिलन्धं - इषद्ररक्त वनस्पतिः । प्रज्ञा० ९१ । सिन्ध भूमिस्फोटकच्छत्रकम् । ४९ । सिलिन्ध:भूमिस्फोट: । शाता० १६० । ११४७ । For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy