SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सिद्धसेणायरिए ] अल्पपरिचितसैद्धान्तिकशम्दकोषः, भा०५ [ सिद्धिमग्न D खमासमणो । नि. चु० तृ० ।। आ । शिखरीवर्षधरकूटनाम । ६० प्र० ३०१ । सिद्धायतन. सिद्धसेणारिए- । नि० चू० प्र० २१४ मा । कूट-एकशे लवक्षस्कारकूटनाम । जं० प्र० ३४७ । सिद्धसेणियापरिकम्म-ष्टिवादे परिकमें प्रथमो भेदः। सिद्धार्थ-महावीरपिता । विशे। १ । शाता० १२८ । सम. १२८ । सिखश्रेणिकापरिकर्म । नंदी० २३६ । । सिद्धार्थकम्मखरी-सर्षपनालिका । दश० १५५ । सिद्धसेन-खमासमणो । नि० पू० तृ. २६ अ । सिद्धालए-सिद्धक्षेत्रस्य प्रत्यासन्नतयोपचारतः सिद्धानामासिद्धसेनाचार्यादयः-। नंदी. १३४ । लयः, सिद्धालयः, प्राग्भारायाः पञ्चमं नाम । प्रशा. सिद्धा-सिद्धा:-भगवन्तोऽहतः, उत्पन्नकेवलज्ञाना न तु सिद्धाः सिद्धिगताः तेषां वचनयोगासम्भवाद । जं.प्र. | सिद्धालत-सिद्धानामाश्रयत्वात् सिद्धाययः । ठाणा. ९४ । सिद्धा:-ज्ञानसिद्धाः । अनु० १६२ । ४४० । सिद्धाइगुणा-सिद्धानामादो-सिद्धत्वप्रथमसमय एव गुणा: | सिद्धावास-सिद्धयावासः मोक्षवासनिबन्धनत्वम् । अहिंसा. सिद्धादिगुणाः । सम० ५५ । सिद्धानामादित एव गुणाः | याश्चतुस्त्रिंशत्तमं नाम । प्रभ० ६६ । सिद्धादिगुणाः । प्रश्न. १४६ । सिद्धानां वा आत्यन्तिका | सिद्धि-सिद्धिः अशेषसंसारिकप्रपञ्चरहितस्वमावं अशेषद्वन्द्वो. गुणाः सिद्धातिगुणाः । प्रभ० १४६ । सिद्धादिगुणाः, | परम लक्षणा वा । अणिमालघिमामहिमाप्राकाम्यामीशिस्वं सिद्धस्यादिगुणाः युगपद्भाविनो न क्रममाविन इत्ययः । वशित्वं प्रतिघातित्वं कामावसायित्वमैश्वर्यलक्षणा । आव० ६७३ । सिद्धातिगुणाः संस्थानादिनिषेधरूपाः । सूत्र० ४६ । सिद्धिः-सिद्धक्षेत्रस्य प्रत्यासनत्वात् । ईष. उत्त०६१८ । सिद्धादिगुणा:-सिद्धा:-सिद्धिपदप्राप्तास्ने- प्रारभारायश्चतुर्थ नाम । प्रज्ञा० १.७ । सिद्धयन्तिषामादी प्रथमकाल एवातिशायिनो वा गुणाः । उत्त. निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः लोकान्त. ६१८ । क्षेत्रलक्षणा । बाव०४०६ । लोकारक्षेत्रलक्षणा । दश. सिद्धाइसयगुण-सिद्धाति शयगुणा: सिद्धानामतिशयगुणा न १। सिद्धिः-सम्बन्धवाचकः इष्टार्थसम्बन्धः। दश०६३॥ कृष्णा न नीला इत्यादयो येषां ते । उत्त० ५८६ । । सिद्धिः-लोकान्तक्षेत्रलक्षणा । जीव० २५६ । सिद्धिःसिद्धान्त-श्रुतस्येकाथिकम् । विशे० ४१६ । अशेषकमांशापयमेनात्मनः स्वरूपेऽवस्थानता । प्रज्ञा. सिद्धायतण-सिद्धायतनम् । राज. ९४ । सिद्धायतन- ६०४ । सिद्धिः-अणिमाद्यष्टप्रकाराः । सूत्र. २६४ । सुधर्मासभायां उत्तरपूर्वस्यां स्थानम् । जीव. २३३ । सिद्धि:-परलोकः । सूत्र. १६.। सिद्धिः-अशेषकर्मसिद्धायतनम् । जीवा. ३५८ ।। च्युतिलक्षणा। सूत्र० ३१ । सिद्धि-कृतकृत्यता । प्रभा सिद्धाययण-सिद्धानि-शाश्वतानि सिद्धानां वा शाश्वती- १३३ । सेधनं सिद्धि-हितार्थप्राप्तिः । आव ७६.। नामहत्प्रतिमानामायातनं स्थानं सिद्धायतनम् । प्र० • इसस्त्राग्भारायाः पञ्चमं नाम । सम० २२ । ७७ । सिद्वायतनं सिद्धानि-शाश्वतानि सिद्धानां वा | सिद्धिगंडिया-सिद्धिस्वरूपप्रतिपादनपरावाक्यपद्धतिरोपशाश्वतीनामहत्प्रतिमानामायतनं स्थानं सिवायतनम् । पातिकप्रसिद्धा । भग० ५२१ । ठाणा- २३२ । । मिद्धिगहनामधेयं-सिद्धयन्ति-निष्ठितार्था भवन्ति यस्या सिद्धाययणकूड-मेरूत उत्तरपश्चिमायां सिद्धायतनकूटम् । सा सिद्धिः सा चासो पमनस्वाद्गतिश्च सिद्धिगतिस्तदेव जं.प्र. ३१३ । सिद्धायतनकूटं- निसढवक्षस्कारे कूटम् ।। नामधेयं-प्रशस्तं नाम यस्य तत्त या सिद्धिपतिनामधेयः, जं० प्र० ३०८ । सिद्धायतनकूट-विद्युत्प्रभवक्षस्कारपर्वते महावीरः । भग० ७ । कूटम् । ज० प्र०३५५ । सिद्धायतनकूट-पपकूटवक्षस्कारे सिद्धिगती-सिद्ध श्वासो गतिश्चेति वा सिद्धिगतिः । ठाणा०। कूटम् । जं०प्र० ३४६ । सिद्धायतनकूट-चित्रकूटवक्षः ३३४ । स्कारपर्वते कूटम् । जं० प्र० ३४४ । सिद्धायतनकूटं- ! सिद्धिमग्ग-से धन सिद्धिः-हितार्थप्राप्तिस्तरमार्गः सिद्धि (१९४३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy