SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सावीणगंगा ] अल्पपरिचितसैद्धान्तिकशम्वकोषः, मा० ५ [ सामइत सावीणगंगा-सप्त महागंगा प्रमाणा । भग० ६७४ । ६३ । सादेति-लभति । नि० चू० प्र० २८० । साभरगा-देशीवचनात रूपकः । बृ• प्र. १.३ । सादेव्वं-पादेव्यं -सान्निध्यम् । प्रश्र० ११५ । से दिव्वेण रूवगो । नि० चू० द्वि. १६७ छ । सादेवं दिव्वकृतम् । नि. चु० तृ०७. अ। साभाविय-जं अपणो अद्धारदं । नि० चू० प्र० १४२ सार्मिक-संयतः । पाव. १५६ । अ । स्वाभाविक श्रमणोऽन्यो वा प्रथममायच्छति तस्मै साधम्मकाक्ग्रह-अवग्रहे पञ्चमो भेदः । बाचा. १३४ । यदग्रपिण्डादि दीयते तत् स्वाभाविकम् । व्य० प्र० सामिकावग्रहः-संयतावग्रहः । आव १५६ । १६० । साधारणस्थान-प्रपत्ततालम्बनम् । बाप. ५३४ । साभावियहंसा-साद्भाविक:-अकैतवकृतो घर्षोघर्षणम् । साधारणा-धारणामेवार्थमुपयोगात च्युतं जघन्यतोत• ज्ञाता० २१९ । मुह दुष्कर्षसोऽरसश्येयकालात परतो यत्स्मरणं सा साभिग्गहो । नि० चू. १२० । साधारणा । नंदी. १७६ । साभिण्णाण-साभिज्ञानम् । आव०१२ । साधारणार्थ । ओष० १७५ । साम-आत्मोपमया परेषां दुःखस्याकरणं सामम् । विशे० साधु-जैनसाधुः । माष० ५६ । अहंपणीतधर्मानुष्ठायी। १३१४ । याचा० ३६१ । सामंत-गिहसमीवं । दश चू०७५ । सामन्तं-समीपम् । साधुकार-साधुकारः । आव० ३४५ । जाता. ८। सामन्तं-सनिकृष्टम् । भग०१३ । सामन्तंसाधुकृतं-सुष्ठुकृतम् । नंदी. १६४ । . सनिकृष्टम् । जं० प्र०१६ । साधुगहिणिज-साधुगहणीयः । उत्त. ३३० । सामंतरज्ज-सामन्तराजः । आव०७१२ । साधुरक्षितगणि-क्षमाश्रमणविशेषः, मित्रवाचकक्षमाश्रम. सामंतरायपुत्त-सामन्तराजपुत्रः । श्राव० ५५७ । णादेशबान् । व्य० प्र०१.. आ । सामंतोवणिवाइया-सामन्तोपनिपातिकी, विंशतिक्रियासाधू-णिग्गंथो । नि० चू० द्वि० ९८ अ । मध्ये नवमी : आब। ६१२ । साधूपसम्पत्-ज्ञामादिहेतोयंदपरं गणं गत्वोपसम्पद्यते, सा सामंतोवणिवातियं-सामान्यतोविनिपातिक, तृतीयोऽभिः साधुविषया । बृ० प्र० २२२ अ । आव० २६७ । नयविधिः । जीवा० ४४७ । साध्य वसाना । ज० प्र० १५५ । साम-श्यामः-तृतीयः परमाषाभिकः । सूत्र० १२४ । साध्वविकलस्वादि-लक्षणदोषः । ठाणा० ४६३ । नरके तृतीयः पाकि.. भान. ६५० : यस्तु साध्यबिरुद्ध-हेलो भेदः । ठाणा० १२ । रज्जुहस्तमहारादिना शातपातनादि करोति, वर्णतश्र सानुक्रोशः । आचा. २७१ । श्यामः स श्यामः, तृतीयपरमाधार्मिकः । सम• २८ । पञ्च. सानुनासिक मनुनासं-नासिकाविनिर्गतस्त्र रानुगतम् । जी. दशसु परमाधामिकेषु तृतीयः । उत्त० ६१४ । परस्प. वा० १९४। रोपकारप्रदर्शनगणकीर्तनादिना शत्रोरात्मवशीकरणम् । सान्तन सभूपतिप्रासादः । जं० प्र० २०९ । ज्ञाता० ११ । श्यामा-प्रियगुः । ज्ञाता० २६ । सर्वेः सान्त्ववादः। आचा० २७३ । षामपि जीवानां प्रियं तस्य साम्नः । विशे० ६१३ । साप्तपदिक-व्रतविशेषः । विशे० ६०५ । गुच्छाविशेषः । प्रज्ञा. ३२ । सामः-प्रियवचनम् । साफल-साफल्यं-कालान्तरफलप्रदानलक्षणम् दिश० १३४॥ विपा० ६५ । •साबर-मन्त्र वशेषः । साबर:-साधनहितो मन्त्रवियेषः । सामहर-समये-समाचारे सिद्वान्ते वा भक सामयिका बावं. ४११ । सामायिक वा । औप० ८२ । साभाषिए-सद्भावेन निभावरितस लाखभाय । दश | सामइत-सामायिक:-कुटुम्बिविशेषः । सूत्र० १०६ । । (१९९५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy