SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ साइजणय ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५ [ साग साइजणय-स्वदनता । भग ६२४ । शकुनेन चरतीति शाकुनिकः । प्रश्न, १३ । शकुनेनसाइजणया-सेवा । ठाणा. १४९ । श्येनादिना मृगयां करोतीति शाकुनिकः । प्रश्न० ३७ । साइजणा-अणुमोयणा । नि० चू० प्र० १३४ अ । दुविहा शाकुनिकः शकुनेन चरति पापधि करोति शकुनान् वा कारावणे अणु मोदणे च । नि. चू०प्र० १०३ मा । नन्तीति शाकुनिकः । अनु० १३० । साइनुत्ति । नि. चू० प्र० १०३ आ । . साए-हस्तविशेषः । प्रज्ञा० ३३ । साइजह-स्वदध्वः-अनुमन्यध्वः । भगः ३८१ । साएअ-साकेतं चन्द्रावतंसकनगरम् । आव० ३६६ । साइजिजा-आस्वादयेत् । आचा० ३९८ । साएए-अनुत्तरोपपातिके पञ्चमवर्ग नगरम् । अनुत्त०८। साइजित्तए स्वादयितुं-भोक्तुम् । औप० ९५ । नगरविशेषः । अन्त० २३ । साइलिस्सामि-स्वादयिष्यामि-उपभोक्ष्ये ।आचा. २८२० । साएय साकेतं-नगरविशेषः । अनु० ८ । वारत्तते नगरम् । स्वादायष्यामि-अभिलषिष्यामि । आचा० २८१ ।। अन्त०२३ । साकेतं.-मूल गुणप्रत्याख्याने शत्रुञ्जयराजधानी। साइजेज-स्वादयेत् सत्यङ्कारदानतः स्वीकुर्यात् । भग० आव. ७१५ । साकेतं-साकेतारसमकटकभ्रान्तः । उत्त. २२६ । अभ्युपगच्छत् । आचा० ३३१ । ३७६ । साकेतं-अलोभोदाहरणे पुण्डरीकराजधानी। साइतंकार-सत्यङ्कारः । आव ७०३ । आव: ७०१। दुरितविशेषः । प्रशा० ३३ । साकेतं-नगरं, साइम स्वादनं स्वाद. तेन निवृत्तं स्वादिमम् । ठाणा यत्र कुरूटोत्कुरूटौ दोषार्तेत रोपाध्यायौ कालं गतौ । १.८ । स्वादिम स्वाद्यत इति स्वादिमं कर्परलव- आव० ४६५ । केतं-चिह्न सह वे तेन वर्तते सकेतं-सङ्गादि । आचा० २६५ । स्वादिम कक्कोललवङ्गादि । चिह्नम् । भग० २६७ । साकेतं-कोशलजनपदे आर्य क्षेत्र भाव. ८११ । स्वादिम-गुडताम्बुलपुगफलादि, स्वादयति नगरम् । प्रज्ञा० ५५ । गुणान्-रसादीन संयमगुणान् वेति । आव ८५० । साकडूंते समाकर्षयन् । भग० १७५ । स्वाधं-ताम्बुलादि । दश. १४६ । | साकार-साकारत्वं विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तबम् । साइयंकार-सप्रत्ययम् । पिण्ड० १२८ । सम० ६३ । साइयसंठित-उत्तराषाढानक्षत्रसंस्थतिः । सूर्य० १३०। साकार पस्सी-साकारपश्यत्ता । प्रज्ञा० ५३१ । साइया-सादिताः खेदं प्रापिताः । ७० प्र० ३०१ आ। साकारमंत्र-पैशुन्यं गुह्यमन्त्रभेदश्च । तत्त्वा० ७-२१ । साइसंठाण-सादिसंस्थानं । तृतीयं संस्थानम् प्रज्ञा० ४७२। साकेअ-साकेअं-अभिनन्दनस्य प्रथमपारणकस्थानम् । नाभितोऽधः सवियवाश्चतुरस्रलक्षणाविसंवादिनो यस्यो. आव०१४६ । परि च यत्तदनुरूपं न भवति तत्सादिसंस्थानम् । सम० साकेत-नगरावशेषः । दश २८१ । साकेतपुरं । विशे० ४७६ । साइसंपओग-सहातिशयेन संप्रयोगः सातिशयेन द्रव्येण साकेय साकेत नगर विशेष: । आव० ६२ । कुरुदत्तपुत्र. कस्तूरिकादिनाऽपरस्य द्रव्यस्य संयोगः सातिसम्प्रयोगः। प्रतिमास्थितस्थानम् । उत्त. १०६ । सूत्र० ३३० । सातिसम्प्रयोगः-विगुणद्रव्यस्य द्रव्यान्तर-! साखा-शाखा । उत्त. ३०।। शाखा-चिडिमा। जीवा. मीलनेन गुणोत्कर्षभ्रमोत्पादनम् । प्रश्न० ९७ । साई-स्वातिः । ठाणा. ७७ । भावीत्रयोविशतितमतीर्थ- साखापारओ शाखापारगः । नाव. ३०० । कृन्नाम । सम० १५ । स्वाति:-वायुभूतेर्जन्मनक्षत्रम् । साग-शा को-वस्तुलादिनिका ठाणः ११५ । शाह:बाव० २५५ । तसिद्धः । ठाणा. ११९ वृक्षावशेष उत्त. ६५४ । साई कारावण-सम्यङ्कारः आव० ६८५ । शाकः वत्थुलमजिकादिः । पिण्ड - २ नस्पतिविशेष साउणिय-शकुनानु हन्तीति शाकुनिकः । प्रभ० १३ । । भग ८०२ । शाक:-तक्रमिद्धः भग २६ । शाका(चल्प० १४१) ( १९२१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy