SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ससुंठिन भाचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ सहसपत्त श्रिया वर्तते इति सश्री । सुर्य० २९२ । | सहदेवि- सहदेवी-सनत्कुमारमाता । आव० १८१ । ससंठि-वनस्पतिविशेषः । भग ८०२ । सहदेवी-औषधि विशेषः । उत्त० ४१७ । चतुर्थचक्रीमाता। संसूर-श्वसुरः । आव• ३४६ । सम० १५२ । ससेण सशासनः भरताशासहितः । जं.प्र. २२० । । सहपसुकीलिया- सहपांशुक्रीडितको समान बालभावात्वात । सस्सामिवयण स्वं च स्वामी च स्वस्वामीनो तयोर्वचनं ज्ञाता० ९१ । प्रतिपादन तत्र स्वस्वामिवचन:-स्वस्वामिसम्बन्धः । सहभाव-इदियाण पत्तेयं जो जस्स विसयो सो सहठाणा० ४२८ । भावो । दश० चू० ७६ । सस्सारिणी-साश्राविणी सहाश्राविः जलप्रवेशान्वितः | सहड्डिया-सहवृद्धो समेतयोवृद्धिमुपगतत्वात् । ज्ञाता. प्रक्रमात्सन्धिः । उत्त० ५०६ । ९१ । सस्सिओ-सास्यक:-कृषोबलः । बृ० द्वि० २३२ अ । सहवासिय-सहवासिक-प्राति वेश्मिकम् । सूत्र. ३२० । सस्सिरिए-सश्राक-सशोभम् । भग० १२५ । सहसंबवणं-सहस्राम्नवनम् । आव० १३७ । हस्तिनागसस्सिरिय-शोभायुक्तः । भए ४८२।। पुर उद्यानम् । भय० ५३५ । हस्तिनागपूरे वायव्य कोण सस्सिरीय-स्वधी: गात्मसम्पद् । भग ४८२। सश्रीक. उद्यानम् । भग० ५१४ । सहस्राम्रवनं-काकन्दीनगर्यासशोभन् । सुर्य : २६४ । मुद्यानविशेषः । उत्त० २ । हस्तकल्पायामुद्यानम् । सह-ह-सहिष्णुः, भारते वर्षे पञ्चमो मनुष्यभेदः। भग० ज्ञाता. २२६ । नागपुर उद्यानम् । ज्ञाता २५२ । २७६ । युक्तः। उत्त० ३६४ । स्वयमात्मनैव । उत्त. -सह आरमनव साद्धं अनन्योपदेशतः । सह३०६ । सम्बन्धवाची । आचा. २० । युगपदेव । सम. आत्मनैव सम्यग- यथावद् बुद्धो हेयोपादेयोपेक्षणीयवस्तु तत्वं विदितवानिति सहसम्बुद्धः । भग०७ । सहसम्बुद्ध:सहकारिकारण-चक्रचीवराद्यनेकपा कारणम् । ठाणा. स्वयमेव सम्यग्बोद्धव्यस्य बोधात् । औप. १४। सहसंमइयाए-सहसा तत्क्षणमेव मत्या-प्रातिभबोधाव. सहजातग-सहजातः । श्राव. ३४३ । ध्यादिज्ञानेन सह वा ज्ञानेन ज्ञेयं सच्छोभनया मित्या स्वसहजायया-सहजातो जन्मदिनस्यैकत्वात् । ज्ञाता• ६।। कलङ्काकरहितया मत्या । आचा० २२७ । -सखी । आव० ४१६ ।। सहसंमुइय-पहात्मन या संपता मतिः स सहसम्मतिः सहते-स्थानाविचलनतः क्षमते । भग०४६८ । परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरुपया। उत्त० सहत्थपाणाइवायकिरिया-स्वहस्तेन स्वप्राणान् निर्वेदा- ५६४ । दिना परप्राणान् वा कोषादिना अतिपातयः स्वहस्तप्रा. सहसकरणं-जाणमाणस्स परायत्तस्वेत्यर्थः । नि० चु• प्र० जातिपातक्रिया । ठाणा० ४१ । सहत्थपारियावणिया-स्वहस्तेन स्वदेहस्य परदेहस्य वा सहसक्कार-सहसाकार:-असपीक्षितपूर्वापरदोषः सहसा पारितापनं कुर्वतः स्वहस्तपरितापनिकी। ठाणा० ९१ । करणम् । आचा० १०२ । सहसाकार:-अकास्मात्करणः । सहदारदरिसिणो-सह दारानु पश्यन्तीत्वेवंशीला: सह- ठाणा. ४८४ । सहसाकार:-आकस्मिकक्रिया । मग दारदशिनः, एककालकृतकलत्रस्वीकारा समानवयस इति । ९१९ । उत्त० ३७७ । सहसक्खे-सहस्रमणं यस्यासो इन्द्रः सहस्राक्षः । प्रज्ञा० सहदारदरसो-सहदारदशिनी समानयौवनारम्भत्वात् । १०१। ज्ञाता. ६१ । सहसदाण-अप्रतकितदानम् । पोष. १९५ । महदेव-पाण्डुराजपञ्चमपूत्रः । जाता० २०८ । सहसपत्त । ज्ञाता०६६ । ( १९१८ ) . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy