SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सयणविहि] प्राचार्यधीआनन्दसागरसूरिसङ्कलित: [सयावरण सयविहि-शयन-शय्या पल्यङ्कादिस्तविधिः अथवा शयनं । सम० १५० । भरतेऽतीतायामुत्सीण्या दशमकुलकर।। स्वप्नं तद्विषयको विधिः । जं० प्र० १३७ । ज्ञाता. ठाणा. ५१८ । सयराह- झटिति । अनु० १७५ । अकस्मात हेलयेत्यर्थः । सयणा-जे गुणदोसधिहण्णु । दश• चू० ११५ । औप. १०१। युगपत् । विशे. ३३७ । नि० चू०प्र० सयणासण-शयनासन-शय्याफलादि । आचा• ३०७ । १०१ अा झपिति ज्वलनात संज्वलना । विशे० ५५० सयणिज-शयनीयं-शय्या । आव० ५०५ । शयनीयम् । युगपदर्थाभिधायकं स्वरितार्थाभिधायकं वा देशीवचनम् । आव० ५१४ । आव० १५, । एकहेलया। प्रश्न. ४९ । सयणिबग-स्वजनः । ओष. २० । सज्ञातीयः। उत्त० सयरिसह-शतवृषभः । सूर्य० १४६ । १५० सयरी-शतरी-वृक्षविशेषः । प्रज्ञा० ३२ । सयणिजय-स्वजनः । पाव० ३४५ । सयल-सकलम् । उत्त० ६८६ । सयणी । नि• चू. द्वि० २८ बा । सयलकसिण-एकपुरं एकतलं चर्म । वृ० दि० २२२ था। सयनि-दीर्घकायप्रसारणेन शेते-वर्तते । जीवा० २०१ । घनमसृणनिरुपहतं वस्त्रम् सदसियागं वस्त्रम् । बृ. द्वि. सयदवार-द्वादशमअममतीर्थकृदुत्पत्तिस्थानम् । अन्त०१६।। २२६ आ । शतद्वारं नगरविशेषः । अन्त० १६ । शतद्वार-नगर । सयलग-शकलम् । भाव. ४२५ । धनपतिराजधानी । विपा० ३९ । भग० ६७० । सयवत्त शतपत्रम् । प्रज्ञा० ३७ । सयदेव-अचलपुरीयकौटुम्बिकः । मर० । सयवसह-त्रयोविंशतितममुहूर्तनाम शतवृषभः । जं.प्र. सयघा जम्ब्वे रवते आगामिन्यामुत्सर्पिण्यामष्टमकुलकरः।। ४६१ । सम० १५३ । निरयावल्यां पञ्चमवर्गद्वादशममध्ययनम् । सयवाइय-त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । निरय० ३९ । सयस-शतश:-अनेकशः । विशे० १२०५ । सयनं-स्वरवर्तनम् । नि. चू० प्र. २४७ अ । सयसाहस्सीय-लक्षम् । सम. १०४ । सयपत्त-कमलविशेषः। प्रज्ञा० ३३ । ज्ञाता० ९६ । सर्यासक्कर- शतशर्करम् । आव० २७३ । सयपाग-शतपाक-रूपकानां शतेन मूल्यतः पच्यते । ठाणा० सया-सदा-सर्वदा । भग ८३ । ११ । शतपक शतेनौषधीनां पक, शतवारा वा । सयाउं-स्वयम् । आव०६८३ । जम्बूभरतेऽतीतायाम: ६० तु. १०६ बा। शतपाक शतकृत्वोऽपरापरोधिरसेन । सीण्यां द्वितीयकुलकर ठाणा०५१ । कार्षापणानी शतेन यसक्वं तत्तलम् । ज०प्र० ३६४ । सयाऊ-जम्बू भरतेऽतीतायामवसीयां द्वितीयकुलकरः । सयपुण्फा-शतपुष्पा । उत्त. १४२ । वनस्पतिविशेषः ।। सम० १५० । भग ८०२ । सयाजला-सदा-सर्वकालं जलं-उदकं यस्या सा सदासयपोरागकिमि-शतपर्वकृमिः इक्षुपर्वकृमिः । जीवा। जला । सूत्रः १४० । सयाणिओ-शतानीक: कौशाम्बी नगराधिपतिः । बाव सयबल-शतबलराजा । आव० ११६ । २२२ । शतानीक:-कौशाम्बोनगराधिपति: । आव.६३ । सयभत्ति-शतभक्तिः-शरसङ्घाविच्छित्तिः । औप० ६७। सयाणीए-शतानोक:-कौशाम्बीनृपः । विपा.६८। ममिया-त्रयोविंशतितमनक्षत्रम । ठाणा० ७७ । शत-सयाणीय- उदायनपीता मुगावतीभर्ता । भग० ५५ भिषक । सूर्य० १३० । सयाली-आगामी एकोनविंशतितमतीर्थकृतत्पूर्व भवनाम । सयय-सततं-अनवरतम् । भग १९ । सम- १५४ । सयरह-जम्बूमरते अतितायामवसपिण्यां दशमकूल करः । सयावरण-सदावरण-शोमार्थ दंशमशकादिरक्षार्थ वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy