SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ महाण्डपवाटादि ] . अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [ महालिजा महामण्डपबाटादि- । सम० ५२ ।। भूता: प्रधानाः । ठाणा. २०५ ।। महामण्डलीक-महाराजा । आव० ८४० । महारम्भकृत् । आचा. ३६० । महामन्त्री-मन्त्रिमण्डलप्रधानः । भग० ४६४ । राज. | महाराजिक-लोकप्रसिद्धम् तृतीयाधर्मद्वारस्य चतुर्दशनाम । १२१ । प्रश्र० ५८ । महामह-इंदमहादि । नि० चू, प्र० १९७ आ। महाराय-लोकपालः । भग० ५२० । लोकपालः । निरय महामाउया-महामाता-पितुज्येष्ठभ्रातृजाया, भ्रातुज्येष्ठाः | २६ ।। सपत्नी वा । विपा० ५७ । महारायत्त-महाराजत्वं-लोकपालस्वम् । सम० ८६ । महामाठर-रथानिकाधिपतिः। ठाणा० ३०३ । महारायवास-महानु-रागो-लौल्यं यत्र स चासो वासश्च महामाणस-चतुरशिति महाकलशतसहस्रः । भग०६७४। महारागवास:-गृहवासः, यद्वा-महान-अराग:-अलौल्यं महामात्र-हस्तिव्यावृतः । ओप० ६२। यत्र स चासो वासश्चेति । जं० प्र० १४१ । महामात्रा-हस्त्यारोहा । विपा० ४६ । महाराया-महाराजः । आव० ११८ । महामाहण-मा हन्मि-न हन्मीत्यर्थः, बारमना वा हनन· | महाराष्ट्र:-अधोऽवनि । पिण्ड० १६७ । निवृतः, परं प्रति 'मा हन' इत्येवमाचष्टे यः स माहनः | महारिट्ठ-न्यायाधिपतिः । ठाणा० ४०६ । महान्माहनो महामाहनः । उपा० ४० । भमणस्य | महारिह-महम्-उत्सवं क्षणमहन्तीति महार्हाणि । राजा भगवतो महावीरस्य गोशालककथितोपमा । ०४५। ४८ । महामुणि-महामुनि:-प्रशस्यतपस्वी । उत्त० ३६६। महारुषख-महावृक्ष-मधुकादिकम् । जीवा० १३६ । महामेह-महानु मेघो-दशवर्षसहस्रावधि एकेन वर्षणेन | महारुधिरनिवडण-महारुधिरनिपतनम् । भग० १९५॥ भूमेर्भावुकत्वात् महामेषः । ज० प्र० १७३ । । महारुधिराणि-छत्रपत्त्यादिसत्करुधिराणि । ज० प्र. महामोकप्रतिमा । औप०३३ १२५ ।। महामोह-अङ्गनाभिष्वङ्गः-महामोहकारणत्वान्महामोहः । महारोरुए-महाशेरवः तमापृथिव्यां चतुर्थो महानिरयः। माचा० १२८ । | प्रज्ञा० ८३ । महायसा-महायशाः विख्यातसद्गुणः । दश. २४९ । महारोहिणि-महारोहिणी-विद्याविशेषः । आव० ६८६ । महायश:-बृहत्प्रख्यातिः । भग० ८६ । । | महाय-महार्थस्वं बृहदभिधेयता । सम० ६३ । महायुद्ध-महायुद्ध-व्यवस्थाविहीनमहारणः । भग०-१९८।। महार्थकर्मप्रवादपूर्व-पूर्वविशेषः । उत्त० ६३ । महारंभा-महारम्भा:-पञ्चेन्द्रियादिव्यपरोपणप्रधानकार्य- | महार्था-विभाषा वातिकाभिषेयाः । (?) । कारिणः कुटुम्बिनः । ठाणा० १२६ । महालओ-महानालयोऽस्येति महालयः सर्वत्रानिवारितमहारयण-महारत्नं वचम् । सम० १५७ । स्वात् । आव० ५६७ । महारयणविहाडगा-महारत्नं-वर्ष तस्य महाप्राणतया | महालय-महालयः-महाकायः । सूत्र० ३७४ । महालयःविघटका-अङ्गुष्ठतर्जनीभ्यां चूर्णका महारत्नविघटकाः, महारयः। उत्त० ४६१ । महाभये-वक्षःस्थलादिप्रमाणः । वज हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च | | आचा० ३८१ । मिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती | महालयसव्वतोभद्द-महालयसर्वतोभद्र तपोविशेषः। अन्त० या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्ग्रामयिः | ३० । षोर्महासन्यस्य रणरङ्गरसिकतया महाबलतया च विघट- | महालयाई-महालयाणि-अतिशयमहान्ति, महानु वा लयः यन्ति वियोजयन्ति ये ते महारचनाविघटकाः। सम०१५७ ।। कर्मश्लेषो येषु तानि । उत्त• ३६० । महारन:-लोकपालः । ठाणा० ४८३ । लोकपालस्यान. 'महालिज्जइ-महापिडहम् । जीवा० ३०६ । (अल्प० १०६) (८४१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy