SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मच्छुव्वत्तं ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ [मज्झिमं संथरणं मच्छुठवत्त-मत्स्योद्वृत्तं-एक वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं | मज्जारयाई-हरितविशेषः । प्रशा० ३३ । वनस्पतिवि. साधु द्वितीयपार्श्वन रेचकावर्तेन परावर्तते तत् । कृति- शेषः । भग० ८०२ । कर्मणि अष्टमदोषः । आव० ५४४ । मत्स्योवृत्तम् । मज्जारी-मार्जारी । आव. १०२ । आव० १८० । मज्जावका-हावेंति जे ते मज्जावका । नि० चू० प्र० मछखलं । नि० चू० द्वि २२ अ । मछिक्क-मच्छग्गाहपा । नि० चू० द्वि० ४३ था। मज्जियाकूरं । बृ० तृ. १८५ आ । मज्ज-मेयः । आव. १९ । मा-गडधातकीभवम || मज्झंकार । ज्ञाता० ३१ । उपा० ४९ । मज्ज-पानविशेषः । आव०५२८ । मद्य- मज्झतिओ-मध्यान्तिकः । जं० प्र० ४५९ । सुरादि । ठाणा० ३६१ । मद्यं-काष्ठपिष्टनिष्पन्नम् । मज्झतिग-मध्यः । पिण्ड० ७४ । उत्त० ६१९ । ज्ञाता० २०९ । मज्झमझेण-मध्यमध्येन मध्येनेत्यर्थः । राज. २० । मज्जइत्त-मदीयः । उत्त० ५२ । मध्यंमध्येन-मध्यभागेन । जं० प्र० १४३ । मल्लम-माद्यम्-सीध्वादिरूपम् । दश. १८८ । मझ-मध्य:-मध्यभागः । जीवा० २७० । मध्यः-ब्रह्ममज्जणं सपरिग्रहस्त्रीणां वसन्तादो पर्वणि अन्यत्र वा या दत्तस्य चतुर्थः प्रासादः । उत्त० ३०५ । मध्य-देहिनो. जलक्रीडा, यद्वा सामान्यतो मसदाहोपशमनार्थ स्नानं अन्त:करणम् । प्रज्ञा० १३३ । मध्य:-मध्यमार्गः । तत् मज्जनम् । बृ. द्वि० ३२ । जीवा० १०२ । रयहरणपट्टगो। नि० चू० तृ० ४८ । मजणघरगा-यत्रागत्य स्वेच्छया मजनं कुर्वन्ति मज्जन. मज्झगयावही-मध्यगतावधिः । प्रज्ञा० ५३७ । गृहकाणि । जीवा० २०० । मज्झजीहा-मध्यजीह्वा-जीह्वामध्यभागः । अनु० १२६ । मजणपाती-मज्जनघात्री स्नापिका-धात्रीविशेषः । माता० मज्झत्थ-मध्यस्थः-आसंसारमसुमतां मध्ये अन्तर्भवतीति ३७ । धातीविसेसा । नि० चू० द्वि० ६३ आ। लोभः । सूत्र० ५२ । मध्यस्थः-रागद्वेषयोर्मध्ये तिष्ठति मज्जणविही-मज्जनविधिः । आव० १२३ । यः सो मध्यस्थः, जीवितमरणयोनिराकाङ्क्षतया मध्यस्थः। मज्जणीयं-हातो जं परिहेति देवघरपवेसं वा करेंतो आचा. २६० । मध्यस्थ:-रागद्वेषेनाकलितः । प्रभ. तं मज्जणायं । नि० चू० द्वि० १६२ अ। १३३ । रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः । जीवा० मज्जति । आव० ३५७ । ५८६ । मध्यस्थ:-रागद्वेषवजितः। आव० ३३० । मज्जनोन्मजने । आचा. ३८० । माध्यस्थ्य-अनासेवनया रागद्वेषमध्यवत्तिस्वम् । आव. मज्जपसंगी । ज्ञाता. ७६ । ४७४ । माध्यस्थ्यं-समताम् । ज्ञाता० २१३ । मज्जपाणयं । ज्ञाता. १२२ । मज्भदेसभाग-मध्यदेशभागः । आव० ४४३ । मज्जमंसासो-मद्यमांसाशी । आव. ५२० । | मझपएसा-ते जीवप्रदेशा: च सर्वास्यामवगाहनायां मध्यमज्जमाणी-मज्जन्ती-स्नान्तो । ज्ञाता० ३३ । भाग एवं भवन्तीति मध्यप्रदेशाः । भग० ८७ । मज्जांग-मद्याङ्ग-षोडश भागाः द्राक्षाः, चरवारो भागा: मज्झमिया-मध्यमिका-मेघरथराजधानी । विपा० ६५ घातकीपुष्पविषयाः, आढक इक्षुरसविषयः इत्यात्मकं मझयार-मध्यकार:-मध्ये करणम् । ज० प्र० ४५३ । मदिराकारणम् । मद्याङ्ग-मद्यकारणम् । उत्त० १४३ । मध्यकार:-मध्य भागः । बृ० द्वि० १४८ मा । मध्यकार:मज्जाइय-पीतमद्यः । विपा० ८१ । मध्यभागः । बृ० प्र० १०८ आ । मज्जार-मार्जारो-वायुविशेषः, विशलिकाभिधानवनस्पति- मझिम संथरणं-मध्यम संस्तरण-मध्याह्नादारभ्य भिक्षाविशेषः । भग० ६९१ । र्थमवतीर्णानां पर्याप्तं हिंडित्ता वसतावगताना मुक्तानां मज्जारमडे--मार्जारमृत:-मृतमार्जारदेहः । जीवा० १०६ ।' संज्ञातः संज्ञाभूमीत आगतानां या दिवसस्य चतुर्थीपौरुषी (८१९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy