SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ महमय ] अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ Jain Education International वेकशः । आचा० १४३ | मइमय - मतिमान् केवलीनः । धाचा० २७३ । मतिमानुविदितवेद्यः । आचा० ३०६ । मतिमानु- शानचतुष्ट्यान्वितः । आचा० ३१५ । मइयं मतिकं येन कुष्टा क्षेत्रं मृखते । प्रभ० ८ । मयिकं उप्तबीजाच्छादनम् । दश० २१५ । मृतं पात्वमुपग तम् । दश० ५६ मइलितं - मलिनयति पांसयति । प्रभ० ३६ । मइलिय - कठिनमलयुक्तः । भग० २५४ । पद्मावतीपुत्रः । ज्ञाता० १६६ । मई - मननं मतिः- कथचिदर्थं परिच्छितावपि सूक्ष्मधर्मालो. चनरूपा बुद्धिः । विशे० २२६ | मननं मतिः - कथञ्चि दर्थपरिच्छितावपि सूक्ष्मधर्मालोचनरूपा बुद्धि । नंदी० १०७ | मननं मतिः कथञ्चिदर्थपरिखितावपि सूक्ष्मधर्मा लोचनरूपा बुद्धिः । आव० १८ । मतिः समस्तपदार्थपरिज्ञानम् । सूत्र० १८८ । मतिः- मन:पर्ययज्ञानविशेषः । मउलिय- मुकुलं- कुड्मलम् । राज० ६ । मुकुलितम् । प्रभ० १०५ । मतिः- धृतिमतिविषये पाण्डववंशे पाण्डुषेणराजस्य ज्येष्ठा पुत्री | आव० ७०८ । मतिः- तद्ग्रहणादिकर्मजातः । दश० १७७ । मननं मतिः- मनसो प्रभ० ८ । मुकुली - फणारहितः सर्पः । प्रभ० ३७ । मउलिकड कृतमुकुल: । आव० ६४७ | मुस्कलकच्छः । उपा० १६ । व्यापार: । धाचा० २३० । मईक - मतिकृतम् । सूर्य० २३ । मउंद - मुकुन्द:- वाद्यविशेषः । भग० १४५ । मउअ - सखतिकारणं तिनिशलतादिगतः मृदुः । अनु० मऊह - मयूखाः मर० । मए-माम् । उत्त० १७९ । मउयरिभिय पयसंचारं - मृदु-मृदुना स्वरेण युक्तं न निष्ठुरेण तथा स्वरेष्वक्षरेषु पोलमास्वरविशेषेषु संचरतु रागेऽतीव प्रतिभासते स पदसवारो रिभितं मृदुबिमितपदेषु - गेयनिवद्वेषु सवारो यत्र गेये ततु मृदुरिभितपदसश्वारम् । जीवा० १९५ । मउलं - मुकुलं- फणाविरह योग्या शरीरावयवविशेषाकृतिः । जीवा० ३६ । मउलि - मुकुली - मुकुलं - फणाविरहयोग्यः । शरीरावयवविशेषाकृतिः स विद्यते येषां ते मुकुली-फणाकरणशक्ति-विकलो:, प्रहिभेदविशेषः । प्रशा० ४६ । मोथि:-मस्तकम् । भग० १३२ । मउलिका - मुकुली - अहिविशेषः, यः फणां न करोति । [ मक्कड़ आव० ६८६ । मउलियाओ - मुकुलानि नाम कुड्मलानि कलिकाः । बं० प्र० २५ । मउली - मुकुली - स्फटाकरणशक्तिविकलः । जीवा० ३९ । मौलि:- शेखरो यस्य विचित्रमालानां वा मोलियंस्य स तथा । ठाणा० ४२१ । मुकुट विशेषः । उपा० २६ । ११० । मृदुः - अनिष्ठुरम् । अनु० १३२ । मउड-मुकुटं शेखरकः । विपा० ७० । मुकुटः भूषण | मएण-जातिस्मरणादिना ज्ञानेन । सूत्र० २९६ ॥ मओ-मृतः विकारभाग् । सूत्र• २७८ । मकर - पञ्चेन्द्रियजीवः । प्रज्ञा० ३३ । विधिविशेषः । जीवा० २६८ | मुकुट :- त्रिकुट: । नि० चू० प्र० २५४ आ । मुकुटं - मस्तकाभरणविशेषः । प्रश्न० ४८ । मुकुटम् । जीवा० ३८६ । मउडठाण - मस्तक प्रदेश: । सम० ६१ । मकराण्डक - प्रतीतम् । जीवा० १८९ । नाट्यविशेषः ॥ जं० प्र० ४१४ । उदित्त सिरा- मुकुटदीतशिराः मुकुटेन दीप्तं शिरो मकरिका-भूषणविधिविशेषः । जीवा० २६८ । यस्य स । जीवा० ३८६ | मकुन्दः - मरुजवायविशेषो योऽभिलीनं प्रायो वाचते । जीवा० २६६ । मउड विडव - मुकुटविटप :- शेखरक विस्तारः । भग० १७५ । मउय - मृदुः - अकठिनः । जीवा० २७४ | मउयमम् मणुल्लाव - मृदुमन्मनोल्लाप:- अव्यक्तवाक् । पिण्ड० १२५ । मक्कड़ - मर्कट:- प्रद्वेषः दृष्टान्तः । भाव० ४०५ । मर्कटः । जाव० ४१७ | कोलिकः । बृ० तृ० १६६ । मर्कट:सूक्ष्मजीवविशेषस्तेषां सन्तानः । आचा० ३२२ । ( ८१५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy