SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मंडलिओ ] [ मंडुक्कियसाय मंडवी - जोयणऽभंतरे जस्स मामादि णत्थि तं मंडवी । नि० चू० द्वि० ७० था । मंडलियो - माण्डलिक: । आव० १२०, २३८ । मंडलिगराइणिओ - माण्डलिकरास्निकः । आ० ८६० । मंडलिन - कुरसगोत्रे भेदः । ठाणा० २९० । मंडलिबंध - मण्डली बन्ध: - नास्मात् प्रदेशाद् गन्तव्यमिति । आव ११४ । । मंडव्वायण - माण्डव्वायनं - अश्लेषागोत्रम् । जं०प्र० ५०० । मंडव्वायण सगोत्रे - । सूर्य० १५० । मंडावगा - उडादिणा माडंतिति जे ते मंडावगा । नि० चू० प्र० २७७ अ । I मंडलिय- माण्डलिक, सामान्यराजाऽल्पद्धिकः । प्रज्ञा० ४७ । माण्डलिक:- महाराजः । प्रश्न० ९६ । मंडलियवाय - मण्डलिकावात:- मण्डलिकाभिर्यो वाति स मंडिकुच्छी-मण्डिकुक्षि :- श्रेणिक राजधान्यां चैत्यविशेषः । मंडिक - मण्डिकः - चोरविशेषः । उत्त० २४५ । वातः । भग० १६६ । उत्त० ४७२ । मंडलिया - मंडली या पुनः स्वस्थान एव सा मंडली । मंडित मण्डिकः - बेनाकतटनगरे तन्तुवायश्चोरः । उत्त० ०प० द्वि० २१ अ । मण्डलिका:- प्राकारवलयवदव आचार्य श्री आनन्दसागरसूरि सङ्कलितः Jain Education International २१८ । मंडित पसाहियं मण्डितप्रसाधितम् । आव० ३५८ । मंडियंटिविडिक्कियं - अलङ्कारोद्भटः । उत्त० १३८ । मंड कुच्छ - राजगृहनगरस्य बाह्यचैश्यः । भग० ६७५ । मंडियचोर - मण्डिकचोरः । उत्त० २२१ | मंडिय पसाहिय-मण्डितप्रसाधितः । आव० ८१५ मंडियपुत्त- मण्डितपुत्र: - चमरोस्पात क्रियाजन्य कम्र्मादिविव स्थिताः । ठाणा० १६६ । मंडलियावाए - मण्डलिकावत : - मण्डलिकाभिर्मूलत आरभ्य प्रचुरताभिः सम्मिओ यो वातः । जीवा० २६ । मंडलियात्राय - मण्डलिकावातः - मण्डलिकाभिर्मूलत आ यः प्रचुरतराभिः समुत्थो यो वातः । प्रज्ञा० ३० । मंडलियावाया - माण्डलिकावाता - वातोलीरूपः । माचा० ७४ । माण्डलिकावाता - वातोलीरूपः । उत्त० ६९४ । मंडलिसप्प। व्य० द्वि० १३५ अ । मंडली - मण्डली । आव ० ८५६ । मंडलीथे र मण्डलीस्थविर:- गीतार्थ: । ओघ० १८५ । मंड-मण्डपः प्रतीतः । प्रश्र० ८ । मण्डपः । जीवा० २६९ । मण्डपः- यज्ञादिमण्डपः । प्रश्न० १२७ । अर्द्धतृतीया युतन्तर्ग्रामान्तयरहितम् । व्य० प्र० १६८ अ । मण्डप :- छायाद्यर्थं पटादिमय आश्रयविशेषः । प्रश्न० ८ । वियडं । नि० चू० द्वि० ६६ आ । गिहोवरि मालो दुभूमिगादि । नि० चू० द्वि० ८४ अ । मण्डप :नागवत्यादिसम्बन्धिम् । उत्त० ४३८ । मण्डप :छायाद्यर्थं पटादिमय आश्रयविशेषः । जं० प्र० १०६ । मंडवग- पण्डकः- द्राक्षामण्डपकः । जं० So मण्डपक:- लतामण्डपादिः । औप ८ । मंडवयाणं - अंगणं । नि० चू० प्र० ११२ अ । मंडवा - मूलगोत्रे षष्ठो भेदः । ठाणा० ३९० । मंडविए - मण्डपिक:- मण्डपाधिपः । औप० ५८ । मंडविय-मण्डपिकः । आव० ८९ । | मंडुए - शैलकराजपुत्रः । ज्ञाता० १०४ । मंडुक्क - ज्ञातायां त्रयोदशममध्ययनम् । सम० ३६ । ज्ञातायां त्रयोदशममध्ययनम् । आव० ६५३ । मण्डूकःनन्दमणिकार श्रेष्ठीजीवः । ज्ञाताधर्मकथायाः प्रथमश्रुतस्कन्धे त्रयोदशममध्ययनम् । ज्ञाता० ९ । मण्डूक:षष्ठाङ्गे त्रयोदशं ज्ञातम् । उत्त० ६१४ । मंडुकलिया - मण्डूकी। आव० १६५ । मण्डूकिका - वर्षाभूः भेकिर्का । दश० ३७ । ३० । अनागारः । सम० १८२ । मण्डितपुत्रः - चमरोस्पात - क्रियानिरूपणे राजगृहनगरे अनगारः । भग० १८१ । मण्डितपुत्र:- संयतस्य प्रमादपरत्वादिनिरूपेण अनागारः । भग० १६५ । मण्डितपुत्रः षष्ठगणधरः । आव ० २४० ॥ मंडिया- मंडिका - युद्धसंस्कारः ( योगसंग्रहः ) । महाप्र० । मंडीपाहूडिया - आगते साधो अग्रकूरमण्डघे अन्यस्मिनु भाजने वा कृत्वा यत्साघवे दीयते सा मण्डी प्राभृतिका आव० ७५५ । मंडुविक आखवओ - मण्डुविककाक्षपकः । दश० ३६ । मंडुक्कियसाय - महू कि काशाकः । उपा० ४ । ( ८१२ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy