SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ भूयगामी ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [भूरित उत्त० २४५ । भूतग्रामः-जीवसमूहः । आव० ६५० । । ३७० । प्रश्न. १४३ । भयवाइय-भूतवादिककः-वाणमन्तरविशेषः। प्रज्ञा० ९५ । भूयगामी-भूतं कामयितु शीलमस्य भूतकामी। आचा. भूयवाए-अशेषविशेषान्वितस्य समग्रवस्तुस्तोमस्य भूतस्य सद्भूतस्य वादो भणनं यत्रासौ भूतवादः, अथवाऽनुगतं. भयगाह-भूतग्रहः-उन्मत्तताहेतुः । भग० १९८ । व्यावृत्तापरिशेषधर्मकलापान्वितानां सभेदप्रभेदानां भूताना भूयगिह-भूतगृह-अन्तरश्चिकानगीं चैत्यम् । विशे० प्राणिनां वादो यत्राऽसो भूतवादो-दृष्टिवादः । विशे० ९८१ । २६६ । भूयगुह-भूतगुह-अन्तरश्चिकापुर्या चैत्यम् । आव० ३१८ । भयवात-भूता:-सदभ्रता: पदार्थास्तेषां वादो भूतवादः । भूतगुह-अन्तरश्चिकानगर्या चैत्यविशेषः । उत्त० १६८ । ठाणा० ४६।। भूयग्गह-भूतग्रह:-रोगविशेषः । जीवा० २८४ । भयवादिय-भूतवादिक:-व्यन्तरनिकायानामुपरिवत्तिनो व्य. भूयघाय-भूतोपघातं-सत्त्वोपघातं छिन्ति भिन्द्धि व्यापादय न्तरजातिविशेषः । प्रश्न० ६६ । इत्यादि प्रतिपादनम् । आव० ५८८ । भूयविज्ज-भूतानां निग्रहार्या विद्या-शास्त्रं भूतविद्या । भूयणए-हस्तिविशेषः । प्रज्ञा० ३३ । आयुर्वेदस्य षष्ठङ्गिम् । विपा० ७५ । भूयतलाग-भृगुकच्छे उज्जयिनी ब्यन्तरकृतं द्वादशयोजन- भयसिरी-चम्पानगयां सोमदत्तस्य भार्या । ज्ञाता० १९६ । मानं भक्ष्यच्छस्स उत्तरे पासे तलागं । बृ० द्वि. भया-भूता-दक्षिणपश्चिमतिकरपर्वतस्य पूर्वस्यां शक्रदेवेन्द्र२६७ आ । स्यामलनामिकाया अग्रमहिष्या राजधानी। जीवा. ३६५। भूयत्थ-भूतार्थ-यथावस्थितम् । म्य० द्वि० २८४ अ । राजगृहे सुदर्शनग्रहपतेः पुत्री। निग्य० ३७ । भूता:भूयवत्ता-अन्तकृद्दशानां षष्ठस्य वर्गस्य त्रयोदशममध्यय- तरवः । जं० प्र० ५३९ । ज्ञाता० ६२ । भूता-कल्पकनम् । अन्त० २५ । वंशप्रसूतशकटालस्य तृतीया पुत्री । आव० ६९३ । भूयदिण्णा-भूतदत्ता कल्पकवंशप्रसूतशकटालस्य तुर्या पुत्री। भूता:-तरवः । प्रज्ञा• १०७ । व्यन्तरभेदविशेषः । प्रज्ञा. आव० ६९३ । भूयदित्ता-भूतदीसा-अन्तकृद्दशानां सप्तमवर्गस्य त्रयोदश- | भयाई-भूतानि-स्थावराः । प्रश्न० १५७ । ममध्ययनम् । अन्त० २५ । भूयाणंद-भूतानन्दः-उत्तरनिकाये द्वितीय इन्द्रः । भग० भूयभद्द-भूतभद्रः-भूते द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० | १५७ । ठाणा. २४। जीवा० १७०। ज्ञाता.२५२। ३७० । भूतानन्दाभिधानः कूणिकराजस्य प्रधानहस्ती । भग. भूयभावणा-भूतभावना-भूतं-सत्यं भाव्यतेऽनयेति, भूतस्य ७२० । भूतानन्द:-नागकुमाराणामधिपतिः । प्रज्ञा. वा भावना अनेकान्तपरिच्छेदारिमका, भूतानां सत्त्वानां ९४ । भूतानन्द:-हस्तिराजः । भग० ३१६ । भूतानन्द:भावना वासनेति वा । आव० ५९५ । वीरविभोः सातापृच्छको देवः । आव० २२१ । भयमह-भूतमहः-भूतस्य-व्यन्तरविशेषस्य प्रतिनियतदिव- | भयावडिसा-भूतावतंसा-दक्षिणपश्चिमरतिकरपर्वतस्य दक्षिसभावो उत्सवः । जीवा० २८१ । आचा० ३२८ । णस्यां शक्रदेवेन्द्रस्याप्सरसोऽयमहिष्या राजधानी । जीवा० भयमहाभद्द-भूतमहाभद्रः-भूते दीपेऽपरार्धाधिपतिर्देवः ।। ३६५ । जीवा० ३७०। भयावाद-भूतवादः-ष्टिवादः । बु. प्र. २४ अ । भूयमहावर-भूतमहावर:-भूते समुद्रेऽपरार्दाधिपतिर्देवः । | भूयावाय-भूतवादो-दृष्टिवादः । विशे० १२९५ । जीवा० ३७० । | भूयाहारा-भूताधाराः शरीरिणः । विशे० ७४६ । भूयवर-भूतवर:-भूते समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० 'भूरित-मीखितः । नि• चू० प्र० १७३ अ । (८०४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy