SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भिवति । आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ भिक्सू कुन्तादिना भेदं विधेहि । ज्ञाता० २३८ । मिक्षाभाजनम् । आव० ३७३ । भिवति-भिन्दति-व्यभिचरति । प्रभ० ८६ । भिक्खायर-भिक्षाचरः । आव २२२ । भिदिय-विदार्य । भग० ६५४ । भिक्खायरिय-भिक्षाचरिक:-वृत्तिसंक्षेपः । औप० ३७ । भिभि-ढक्का । ठाणा० ४६१ । भिक्खायरिया-भिक्षाचर्या । उत्त० ६.६ । भग० ९२१ भिभिसार-भिभि-ढक्का सा सारो यस्य स भिभिसारः। भिक्षानिमित्तं विचरणम् । ज्ञाता० १८८ । ठाणा० ४५८ । भिक्खायरियाभग्ग-भिक्षाचर्याभग्न:-भिक्षाटनेन निवि. भिउडि-भृकुटि:-कोपविकृतभ्रूरूपा । जं० प्र० २०२ ।। ण: । आव० ५३७ । भृकुटि:-दृष्टिरचनावशेषः ललाटे । उपा० २३ । भृकुटि:- | भिक्खु-भिक्षुः-मतविशेषः । आव० ८५६ । भिक्षुःनयनललाटविकारविशेषः । प्रश्न. ४६ । कोपकृतो भृवि श्रमणः । भग० १२३ । भिक्षुः-भिक्षगशील: भिनत्ति कारः । ज्ञाता० १३८ । वाऽष्ट प्रकारकर्मेति भिक्षुः । दश० ८४ । भिक्षुक:-मतभिउडी-भृकुटि:-लोचनविकारविशेषः । विपा० ५३ ।। विशेषः । आव० ६२७ । भिक्षु.-आरम्भपरित्यागाद्धर्मभृकुटी-भूविकारः । ज्ञाता० १४२ । आव० ५१४ । कायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि । भ्रकूटी-आवेशवशकृतभृत्क्षेपरूपा । उत्त० ५५३ । दश० १५२ । भिक्षुः-अष्टप्रकारं कम्मं तां ज्ञानदर्शनभिऊ-भृगुः-लोकप्रसिद्धऋषिविशेषः । औप० ९२ । चारित्रतपोभिभिनत्तीति भिक्षुः । व्य० प्र० ३६ आ । भिक्खंतगो-भिक्षमाणः । आव० ४२१ । भिक्खणसीलो । दश. चू० ३३ आ । भिक्ख-भिक्षा । उत्त० ५३० । भिक्षाणां समूहो भैक्षम् । भिक्खु उत्तमा-भिस्तम ! हे यतिप्रधान ! । उत्त • ५३० । ठाणा० ४५२ । भिक्खुउवासगपुत्त-बौद्धोपासकपुत्रः । आव० ८१२ । भिक्खकूरो-ओदणं । नि० चू० प्र० ३२८ अ । भिक्खुओ-भिक्षुकः-सौगतः । बृ० द्वि० ९० आ । भिक्खा-भिक्षा-तुच्छमविज्ञातं वा । औष० ३९ । आव० भिक्खुणी-संजतीए तईयो भेओ । नि० चू० प्र० १३२ आ। भिक्षुणी-साध्वी । आचा० ३२१, ३५८ ! भिक्खाए-भिक्षामत्ति-अति वा भिक्षादो भिक्षाकः । भिक्खुपडिमा-भिक्षुप्रतिमा-भिक्षूचितोऽभिग्रहविशेषः । उत्त० २५१, २६४ । भग० १२४ । अभिग्रहविशेषः । ज्ञाता० ७३ । भिक्षु. भिक्खागकुल-भिक्षाककुलं-भिक्षणवृत्तिः । ठाणा० ४२० । प्रतिमा-साध्वभिग्रहविशेषः। ठाणा०३८७ । भिक्षुप्रतिमाभिक्खागा-भिक्षाटा:-साधवः । आचा० ३५६ । भिक्षण- साधुप्रतिज्ञाविशेषः । भग० ४९८ । शीला-भिक्षुका: साधवः । प्राचा० ३३५ । भिक्षणशीला, भिक्खुभाव-ज्ञानदर्शनचारित्राणि तृतीयव्रतादिकं वा । भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः । ठाणा० ब० त० ५१ आ। भिक्षुभाव:-चारित्रम् । व्य० द्वि. १८६ । भिक्षाका:-गौरीपुत्राः । जं० प्र० १४२ । भिक्षा- १९० अ। मटन्ति-भिक्षाटाः भिक्षणशील: साधवः । आचा० ३५५ । भिक्खू-भिक्षुः-भिक्षणं शोलं-धर्म: तत्साधुकारिता वा भिक्खाणिज्जोग्ग-पडलापत्तगबंधो । नि. चू० प्र० यस्य स, भिनत्ति वा क्षुधमिति भिक्षुः । ठाणा० १४७ । भिक्षणशील भिक्षुः-पचनपाचनादिसायद्यानुष्ठानरहिततया भिक्खाणियं-आहारं । नि० चू० प्र० ३२७ अ । निर्दोषाहारभोजी । सूत्रः २७३ । 'भि दुरु विदारणे', भिक्खातरित-भिक्षार्थ चर्या-चरणमटनं भिक्षाचर्या-वृत्ति- क्षुध इति कर्मणः आख्या, तं भिनत्तीति भिक्षः, रक्षेपरूपा । ठाणा. ३६४ ।। भिक्षणशीलो वा, भिक्षभोगी वा । नि० चू० तृ० ८५ भिक्खामायण-भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं अ । 'भिदिविदारणे क्षुष इति कर्मण आख्यानं, शाना. .क्षिोरिव निर्वाहकारणमित्यर्थः । माता० १८७ । वरणादिकम भिनत्तीति भिक्षुः । नि० चू० प्र० १०३ (७९८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy