________________
भंस ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४
[ भग्नगृह
मम्भाभूतः। ६० प्र० १६७ ।
ट्ठाणे खतं किमियजालसम्पण्णं भवति । नि० चू० प्र० भंस-भ्रशः-अन्तर्धानम् । आव० २२७ ।
१८६ अ। भंसणं-भ्रंशनं-चलनम् । प्रभ०१४१ ।
भगंदल-भगन्दर:-पुतसंधी व्रणविशेषः । बृ० वि० २५४ भंसला-उद्धतचेष्टा । कलहविशेषः । आव० ७३८ । । भंसुरुला-बत्य महे बहु राया। जरथ महे बहुराया मिलंति। भग-ऐश्वयं समग्र रूपं-यश: श्रीः धर्मः प्रयत्नं च । नि० चू० द्वि० ७१ मा । विसयपसिद्धा । नि० चू० तृ० | प्रशा० ४ । नंदी० १५ । समग्रेश्वर्यादिलक्षणः । नंदी० ७१ आ।
१५ । समग्रेश्वर्यादिः । प्रज्ञा० ४ । जीवा० २५५ । भइए-भृतक:-कियस्कालं मुल्येन धृतः । व्य० द्वि. भगन्दल-भगन्दर:-रोगविशेषः । विपा० ४० । ३३७ अ।
भगवंत-श्रुतैश्वर्यादियोगाद् भगवन्तः कषायादीनिति भगभइत्ता-भुक्त्वा-सेविस्वा । उत्त० ४१५ ।
वन्तः । जीवा० ४ । भइय-भृति करोति भृतिक:-कर्मकर: राज० २२। भगवं-भगवत्-भट्टारकम् । प्रभ० ११५ । भगवानभइयन्वं-भजनीयं-सेवनीयम् । ओघ० २१० । भक्तव्यं | आचार्यः । व्य० प्र० २२० अ । भर्त्तव्यं धारणीयम् । भग० ८५६ ।
भयबती-व्याख्याप्रज्ञप्तिः-विवाहप्रशप्तिः । भग० २ । भइरथी-भगीरथी-कूटलेखकरणे उदाहरणम् । आव० | भगवतीवेत्ता-प्रशप्तिधरः । आव० ५३२ । ८२२ ।
भगवा-चरगा । नि० चू० तृ. ३१ । भई-भूति:- कर्मकरादिदेयद्रव्यम् । प्र० १६४ था। भगवान-महात्मनः संज्ञा । ध्य प्र० २७३ । मउडा-अग्रभागः । उ० मा० गा० ४५० । भगसंठिए-भगसंस्थितं-भरणीनक्षत्रस्य संस्थानः । सूर्य० मए-भयं-प्रत्यनीकेभ्यो यजातम् । आव० ६२६ । १३० । भक्ख-खरविशदमभ्यवहार्य भक्षम् । पक्वान्नमात्रम् । भग्ग-भग्नः-सर्वथा नाशितः । आव० ७७६ । वात्या. उपा० ५। भक्ष्यं-खण्डखाद्यम् । सूर्य० २६३ । भक्यम् । दिना कुब्जखात्वकरणेनासमर्थीभूतः । ज्ञाता० ११८ । ओघ० १५९ । भक्ष्यं-खरविशदमभ्यवहार्यम् । सूत्र० भग्नः गोरूपादिमिविद्धंसनात् । व्य० द्वि० ११५अ । ३४३ । भक्ष्यं-खण्डखाद्यादि । ठाणा. ११८ । प्रश्न. भग्गई-क्षत्रियपरिव्राजकविशेषः । औप० ९१ । १६३ । भग० ३२६ । भक्ष्यं-मोदकादि । प्रभ० ८ ।। भग्गकूवए
। ज्ञाता० ७८ । भक्खराभा-गोत्रविशेषः । ठाणा० ३६० ।
भग्गरुग्ग-वाहनात् स्खलनाद्वा पतने भग्नः रुग्णश्च-जीमक्खेया
। ज्ञाता० १०७ । र्णतां गतः । ज्ञाता० १९५ । भक्तपरिज्ञ-अम्युचुतमरणविशेषः । विशे० १०। । भग्गवणिया-व्रणिताः संतो भग्ना भग्नव्रणिता । व्य. भक्तपरिज्ञा- भक्तस्य-भोजनस्य यावज्जीवं प्रत्याख्यानं | प्र० १८४ अ । यस्मिस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य | भग्गवेस-भार्गवेश-भरणी गोत्रम् । जं० प्र० ५०० । वा नियमरूपं सप्रतिकर्म च । सम० ३४ । ठाणा. | भग्गवेससगोत्ते-मरणोनक्षत्रस्य गोत्रनाम । सूर्य० १५० । ३६४ । आहारपरित्यागरूपः । उत्त० ५८६ । भग्गसंधिय-भग्ना:-लोपिताः सन्धयः विप्रतिपत्ती संस्था भक्तप्रत्याख्यानम्-
। उत्त० ६०२। येन स भग्नसन्धिकः । प्रभ० ४६ । भक्तयः-विच्छित्तिविशेषाः । सम० १३६ । | भगुज्जोय- भग्नोद्योगः-अपगतोत्साहः । उत्त० ४६४ । भक्तव्य-भर्तव्यं धारणीयम् । भग० ८५६ । | भग्घर-जस्थ खंभतुला कुड्डादि किंचिपडितं तं भग्गघरं। भगंदर-भगन्दरः रोगविशेषः । जीवा० २८४ । भग० | नि० चू० तृ० ६६ । १६७ । जं० प्र० १२५ । ज्ञाता. १८१ । अधि- 'भग्नगृह-स्तंभतुसकुड्यादिनामन्यत्मतु किमपि पतितं
(७८१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org