SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ व्याम ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [वीयदक १५० । | व्याहति-विकल्प:-भजना । विशे० ८८६ । व्याम-तियंग्बाहद्वय प्रसारणप्रमाणः । जीवा० १८७ । व्युच्छिन्न क्रियमप्रतिपाति- । आव० ४४१ । तिर्यग्बाहुद्वयप्रसारण माणः । ज. प्र. २९ । व्युत्क्रमण-निष्क्रमणम् । नंदी० १०२ । व्यायामिका-तृतीया नृत्यकला । सम० ८४ । व्युत्क्रान्तिः-उत्त्पत्तिः । नंदी० १०३ । व्यालक: । प्रभ० ६५ ।। व्युत्क्रान्तिपद-प्रज्ञापनायां पदम् । जीवा० १३४ । व्यावहारिकमुद्धारपल्योपम-यावता कालेन योजनाया- व्युत्क्रामति-उत्पद्यते । जीवा० २४ । मविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरा- व्युद्ग्राह्यते । नंदी० १६० । प्रारूढानां वालाग्राणां भृतः प्रति समयं वालाग्रोबारे सति व्युपरतक्रियाऽप्रतिपाती-प्रधानशुक्लध्यानभेदः । बाव. निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते ६०३ । । ठाणा० ६१ । व्यूतं-चेच्चम् । ज० प्र० ५५ । व्यावृत-कुलादिकार्येषुः व्यापारवान् । उत्त० ५६.। व्रतेश्वरयाग-यज्ञविशेषः । सूत्र. ४०२ । पृथक्कृतं रूपादिभ्यः । विशे० १६ । | बाह्यदक-तुषोदकम् । ठाणा० १४७ । व्यास:-विष्कम्भः । ज० प्र०१६ । ( १०२६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy