SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अल्पपरिचित सैद्धान्तिक शब्दकोषः, भा० ४ विप्रतारण ] विप्रतारण- प्रपश्वनम् । प्रश्न० १७ । विप्रयोग- विविधव्यापारः । उत्त० ५८२ । विप्रुडोषधि - ऋद्धिविशेषः । ठाणा० ३३२ । विप्लुत - मूढः । दश० २६६ । विफालिय-पाटयित्वा । आचा० ३८१ । विफालेति - पृच्छति । नि० चूः तृ० १२ आ । विबाहा - विशिष्टबाघा | भग० २१८ | विबुद्ध-faबुद्ध:-विकस्वर: । ज० प्र० १८३ । विबुद्धपं कओ - विबुद्धपङ्कजम् । आद० १९२ | विब्बोअण-उपधानकं उच्छीर्षकम् । ज० प्र० २८५ । विब्बोय - स्त्रीचेष्टाविशेषः । ज्ञाता० १६५ । विरुबोयण - उपधानकः । भग० ५४० । विन्भम - विभ्रमो - भूसमुद्भवो विकारः । ज्ञाता० १४४ । भ्रूयुगान्तयोविभ्रमः । प्रश्न० १४० । विभ्रमः - धातूपचयेन मोहोदयान्मनसा धर्मे प्रत्यस्थिरत्वम् । प्रश्न० १४१ । विभ्रमः - भ्रान्तत्वं विभ्रमाणं वा मदनविकाराणां आश्रयत्वात् । अब्रह्मणः पञ्चदशमं नाम । प्रश्न० ६६ । विमल-विह्वलो - जडप्रकृतिः । आव० ५०९ । विह्वल:अर्दवितर्दः । ज० То १७० । विन्भला- । वि० चू० द्वि० २२ आ । विभंग - विरुद्धा भङ्गाः - वस्तुविकल्पा यस्मिस्तद्विभङ्गं तच्च तज्ज्ञानं च, अथवा विरूपो भङ्गः अवधिभेदो विभङ्गः । भग० ३४४ । विभङ्गः- गुणानां विराधना | अब्रह्मण श्वतुर्द्दशं नाम । प्रश्न ६६ । विविधो भङ्गो विभङ्गः विभागो - विचारः । सूत्र० ३०६ । विभङ्गः -ज्ञानविशेषः । सूत्र० ३१८ । विभङ्गः- विभागः स्वरूपम् । सूत्र० ३२७ । वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद् विभङ्गः । ठाणा० ३८३ । विभङ्गः- मिथ्यादृष्टेरवधिः । ठाणा० १५४ । विभङ्गः- विपरीतो भङ्गो - परिच्छित्ति प्रकारो यस्य तत् । प्रज्ञा० ५२७ । विभगन्नाण- विभङ्गो मिथ्यादृष्टेरवधिः स एव ज्ञानं विभागरइय-विभागरचितः - विभक्तिपूर्वक क्लृप्तः । ज० प्र० १०४ । विभागौदेशिक विभागाख्यो अद्देशिक द्वितीय भेदः । पिण्ड ० विभङ्गज्ञानम् । ठाणा० १५४ । विभंगु - वनस्पतिविशेषः । भग० ८०२ । विभंग - तृणविशेषः । प्रज्ञा० ३३ । विभङ्गबाओ - विभज्यवादः - पृथगर्थ निर्णयवादः स्याद्वादो Jain Education International [ विमातिया भग० ३०८ बा । सूत्र० २५• । विभक्त - विभक्तं दृश्यमानान्तरालम् विभक्त:- भोजन विशेषरहितः । ज०प्र० १७० । विभक्त:विभागः । उत्त० ३०५ । विभक्त:- भोजन विशेषरहितः । भग० ३०८ । विभक्तं पृथग्भूतम् । आचा० २६५ । विभत्ति-विभक्ति:- विजनं विविक्तता । ज्ञाता० १२ । विभजनं पार्थक्येन स्वरूपप्रकटनम् । नंदी० २०५ । विभक्तिः तत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिः । उत्त० ६७१ । विभत्तिभाव-विभक्तिभावं विभागरूपं भावं नारकतियेंमनुष्यामरभवेषु नानारूपं परिणाममित्यर्थः । भग० ५७४ । विभत्तिभिन्न-विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः । अनु० २६२ । विभत्तिभिन्नं विभक्तिव्यत्ययः । सूत्रदोषविशेषः । आव० ३७५ । विभत्ती - विभज्यते प्रकटीक्रियतेऽर्थोऽनयेति विभक्तिः । अनु० १३४ । विभजनं विभक्तिः एवंभूतमनवद्यमित्थं - भूतं च सावद्यमित्यर्थः । दश० १४ । विभजनं - विभत्तिःविषय विभागकथनम् । दश० ७५ । विभयति विभजते- विलुम्पति । आचा० १२३ । विभयनं दानम् । नि० चू० प्र० १३० आ । विभवविप्रमुक्तठक्कुर। विशे० ६०६ । विभाग विभाग:- विभजनं उचितस्थाने तदवयवनिवेशनम् । ज० प्र० २०७ । विभाग:- विशेषः । दश० १६२ । विभाग:- भेद: । ओघ० १२० । विशेषो भिन्नत्वम् । विशे० ६४ । व्यक्ततापादानरूपः । विशे० ९३० । अणुवादी अत्थो । नि० चू० तृ० १४६ अ । विच्छेदः । विशे० १३३९ | वित्थरो । नि० चू० तृ० १४६ अ । विभाग : - प्रकार । व्य० प्र० २१३ आ । विभाग:पर्याय: । विशे० ८३७ । विभागनिष्पन्न- द्रव्यप्रमाणे द्वितीयो भेदः । ठाणा० १९८ । ७७ । विभातिया जामेहि । नि० च० प्र० २६३ आ । ( ९८७ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy