________________
बिदू ]
आचार्य श्री आनन्दसागरसू रिसङ्कलितः
[ विधसुत
विदू - विदु: -
दुः- शायकः । आव० ८४६ । साहू । नि० चू० विद्धंसण-विध्वंसनं सर्वगर्भपरिशाटनम् । निरय० २१ । विध्वंसनं क्षयः । भग० ४६९ । विध्वंसनम् । आव०
प्र० १२ आ ।
बिदूले - । नि० चू० प्र० २२० मा । विदूषक - fasम्बकः । प० ३ । विदूषकः । ठाणा०
२०३ ।
विदेशः स्वकीयदेशापेक्षया । ज्ञाता ४१ । विदेसरथ - विदेशस्थ :- विदेशं गत्वा तत्रैव स्थितः । ज्ञाता० ११५ ।
विदेसपरिमंडिय - घात्रिविशेषः । ज्ञाता० ३७ । विदेह - महावीरप्रभोरपरनाम | आचा० ४२२ । विदेहःक्षत्रियपरिव्राजके भेदः । अप० ६१ । विदेह: - ब्राह्मस्त्री. वंश्याभ्यां जातः । आचा० ८ । मिथिलानगरीजनपदः | ज्ञाता० १२६ | विदेहः - द्रव्युपसर्गे देशविशेष: । आव ० ७१६ । जनपदविदेषः । प्रज्ञा० ५५ | विदेह:- जनपदविशेषः । उत्त० २९६, ३०३ । 'विदेहजंबू - जम्ब्वा:- सुदर्शनायाः नवमं नाम । जीवा० २९६ । विदेहेषु जम्बूः विदेहजम्बूः विदेहान्तरवतो. त्तरकुरुकृत निवासत्वात् । ज० प्र० ३३६ । विदेहजञ्च - महावीरप्रभोरपरनाम । आचा० ४२२ | विदेहदिशा - त्रिशलाया अपरनाम । आचा० ४२२ । विदेहपुत्त - विदेहपुत्रः - कोणिकः, चम्पानगर्यां राजा । भग०
राजवरकन्या | ठाणा० ४० १ ।
विदेहसुमाले - महावीर प्रभोरपरनाम । आचा० ४२२ । विदेहा-पिशाचभेव विशेषः । प्रज्ञा० ७० । विदेहो - वैदेही- विदेहो नाम जनपदस्तत्र भवा वैदेहा: निवासिनो लोकास्तेऽस्य सन्तीति नमीराजा । सूत्र०९५ । विद्दव - विद्रव - विलयम् । ज्ञाता० १५७ । विद्दाया विद्रुता। आव० ६६ । विदेस - विद्वेषः - मत्सरः । प्रश्न० २७ । विद्देगरह पिज्ज-विद्वेषो - मत्सरः तस्मात् गर्हते - निन्दति विद्वेषाद् गह्यं ते साधुभिर्वा यत्तत् विद्वेषगर्हणीयम् । धर्मद्वारे मृषावादस्याष्टमं नाम । प्रभ० २६ । विद्धं संति अधःपोलान् । भग० २५४ |
७८५ ।
विद्धंसमो- उत्क्रमिष्यामः । व्य० प्र० २०४ अ । विद्ध-वृद्धः श्रुतपर्यायादिवृद्धः । उत्त० ६२२ । विद्वत्थ - विध्वस्ता - अप्ररोहसमर्था योनिः । दश० १४० । विद्धी - वृद्धि: - कुटूम्बोनां वितीर्णस्य धान्यस्य द्विगुणादेर्ब्रहणम् । विपा० ३९ | वृद्धि: - वृद्धिहेतुत्वात् । अहिंसाया एकविंशतितम नाम | प्रश्न० ९६ । विद्या विवक्षितः कोऽप्यागमः । विशे० ३८० | ठाणा ०
३१५ ।
प्रवालः । प्रज्ञा० २७ ।
विदेहराय वरकन्ना - विदेहजनपदराजस्य वरकन्या विदेह विद्वान् साधुविदितसंसारस्वभावः- परित्यक्तस मस्तसङ्गः ।
Jain Education International
२५ ।
विद्याचारण विद्या विवक्षितः कोऽप्याग मस्तत्प्रधानश्चारणः । विशे० ३५० ।
। आव० ४११
विद्याधर - कुलविशेषः । आव० ५१० । विद्याराज:विद्युज्जीव्ह :- अन्तरद्वीप विशेषः । जीवा० १४४ । विद्युत्प्रभ - वक्षस्कार पर्वतः । ठाणा ० ६८, ७४ । विद्युत्प्रभःवक्षस्कारपर्यंतनाम । प्रज्ञा० ७३ । विद्युत्प्रभः - कदं मासिघानवैलन्धरनागराजस्यावासपर्वतः । जीवा० ३१३ । विद्युद्दन्त - अन्तरद्वीप विशेषः । जीवा० १४४ । विद्रुम - शिलारूपं प्रवालम् । जीवा० २७२ । विद्रुमः
आव ० ८१५ ।
विधइ - विध्यति प्राजनकारया तुदति । उत्त० ५५१ । विधम्मणा-विषर्मणा कदर्थना प्रश्न० ५६ । विधाए विधातः - औदीच्य पणपनि कव्यन्तराणामिन्द्रः
प्रज्ञा ९८ ।
1
विधारए - विधारयेत् - प्रतिस्खलयेत् । याचा० २४७ ॥ विघा रेडं - विधारयितुं - निवारयितुम् । पिण्ड० ४१ । विधिः- प्रतिविधानम् । आव० ७४ । विधानं प्रकारः । आव० ६०१ । विधि:-मर्यादा सीमा, आचरणा । आव ६३ । विधिः-भेदः । व्य० द्वि० १३६ अ । विधसुत्त - बंभचेरा । नि० ० द्वि ५ अ । नि० चू० तृ० ३५ अ । नि० चू० प्र०
१३४ अ ।
( ९८४ )
1
For Private & Personal Use Only
www.jainelibrary.org