SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ विलओ ] विजओ - विजय: - चन्द्रसूर्ययोगादिविषयो निर्णयः । सूर्य ० विजय: - अभ्युदयः । वैजयन्तीनां पार्श्वकणिका । जीवा० १७५ । विजय: - अभ्युदयः । जीवा० ३७९ । विजय:-लवालवोदाहरणे आचार्य शिष्यः । आव० ७२१ । विजयो- स्त्रिशतो मुहूर्तानां मध्ये मूहूर्तः । ज्ञाता० १३३ । विजढ- परित्यक्तः । जीवा० ६७ | रहितः । व्य० प्र० ६७ अ । परित्यक्तः । बृ० तृ० ४७ अ । परित्यक्तः । ओघ १०३ । विजणा - जनसम्पातरहितः । बृ० तृ० १६९ अ । विजत - विजय - समृद्धिः । ठाणा० ४९१ । विजयंता - वैजयन्ती - अष्टमा रात्री । सूर्य० १४७ । विजय- अभ्युदयस्तत्सं सूचिका वैजयन्यभिधाना या पताका । वैजयन्तीनां पाश्वं कणिका । जीवा० १९५ । शास्त्रीयतृतीयमासनाम | सूर्यं ० १५३ । गाथापतिविशेषः । भग० ६६२ । विजय:- पोलाशपुराधिपतिः । अन्त० २३ । जम्बूद्वीप विजयद्वाराधिपदेवः । ज० प्र० २७३ । जम्बू द्विपे प्रथमं द्वारम् । सम० ८८ विजय:- अभ्युदयः । जोवा० २०९ । अभ्युदयः । ज० प्र० ५४ । विजयो नाम सर्वकार्य प्रसाधको योगः । ज० प्र० २७४ । अभ्युदयः । राज० ६९ । जम्बूद्वीपस्य प्रथमं द्वारम् । ठाणा० २२५ । अनन्तनाथ प्रथम भिक्षादाता । सम० १५१ । वित्तयः - निर्णयः । भग० ९२६ । विचीयते मृग्यते विचयः । सूत्र० ३१८ । चक्रवर्तिविजेतव्यः क्षेत्रखण्ड: । १२१ । गन्धहस्तिविशेषः । ज्ञाता० १०१ । तालोद्घाटिन्यवस्वापिन्यादिभिरूपेतः चोरः । व्य० प्र. २४० अ । चोरविशेषः । व्य० प्र० २४० विजय: - चोरः । ज्ञाता • अल्पपरिचित सेद्धान्तिकशब्दकोषः, भा० ४ व्य० प्र० २९५ आ । विजयघोस - विजयघोषः - ब्रह्मगुणनिरूपेण जयघोषविप्र Jain Education International ज्ञाता० २५४ । विजय बानगुरु आनन्दविमलसूरिपट्टभूषणः । भ्राता । उत्त० ५२० । विजयचोर - माकन्दीज्ञातो चोराः । ज्ञाता० १५६ । विजयढक्का -यस्याः शब्दः समस्तनगरव्यापी समस्तष्कन्धावारव्यापी च स । प्रज्ञा० ३०० । विजयते - विजयक:- पुण्डरीकिण्यां कोऽपि राजकुमारः । विपा ६४ । विजयदशमी - ज्ञाताधर्म हथाटीकायाः पूर्णता दर्शका तीथिः । ( ९७५) [ विजयवेजयंती - For Private & Personal Use Only ५४३ । विजयदूर - विजयदृष्य - वितानकरूपं वस्त्रम् । ठाणा० २३२ । विजयदृष्यं - वस्त्रविशेषः । जीवा० २१० । विजयदृष्यं वितानकरूपो वस्त्रविशेषः । ज० प्र० ५५ । विजयदुष्यं वस्त्रविशेषः । राज० ३८ । विजयदेवसूरि - विजयसेनसूरिपट्टयुवराजः । ज० प्र० ५४५ । विजयदेवा - मण्डिकमौयं पुत्रमाता । आव० २५५ । विजयद्वार-जम्बूद्वीप सम्बन्धिनः । पूर्वदिग्व्यवस्थितः द्वाराः । सम० १६ । ठाणा० ७४ । विजयपुर - कनकरथ राजधानी | विपा० ७५ । नगरं वासवदत्त राजधानी । विपा० ९५ । सुमतेः प्रथमपारणकस्थानम् । आव १४६ | पद्मावतीविजये राजधानी । ज० प्र० ३५७ ठाणा० ८० विजयमित्त - विजयमित्रः - वणिग्ग्रामे सार्थवाहः । विपा ४६ | विजयमित्र:- वर्द्धमानपुरे नृपतिः । विपा० ८८ ॥ विजय मित्र : - वणिग्ग्रामे सार्थवाहः । विपा० ५१ । विजयवद्धमाण- विजय वर्द्धमानः- शतद्वारन गरे खेट विशेषः । विपा ३६ | विजयवर्द्धमानः- वर्द्धमानपुरे उद्यानम् । विपा० ८८ । विजय विजय-विजयर्वजयिको अतिशयेन विजयो विजयविजयः सप्रयोजनं यस्यां सा । ज० प्र० १९४ । विजयवेजइय - अतिशयेन विजयो विजयविजयः स प्रयोजनं यस्याः सा बिजयवैजयिकी । भग० ५४५ । विजयवे जयंति - विजयवं जयन्ती:- पताकाविशेषः । सूर्य ० २६३ । विजयवेजयं तो - विजयः - अभ्युदयस्तस्संसूचका वैजयन्स्य• भिधाना या पताका, अथवा विजय इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तस्प्रधाना वैजन्यन्त्यो विजयवेज, यन्ती पताका । जीवा० १७५ । विजयवं जयन्ती - विजयः अभ्युदयस्तसंचिका वैजयन्यभिधाना पताका विजय :वैजयन्ती विजया वैजयन्तीनां पार्श्वकणिका पताका एव प्रधाना वैजयन्ती विजय वे जयन्ती । जीवा० ३७९ । पताका । ज० प्र० ५४ । ज Яо www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy