SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ वासए] आचार्यधोआनन्दसागरसूरिसङ्कलितः [ वासिगमतं वाप्काय: । ओघ० ३१ । वर्ष:-क्षेत्रः । निरय० ४ । । वाससो-आरससि । उत्त० १३८ । वासए-आवासगदारं । नि० चू० प्र० ४८ आ। वासहर-वर्षधरः-वर्षे उभयपार्श्वस्थिते क्षेत्रे धरतीति वासकपरम जीवा. १९१ । वर्षधरः, क्षेत्रवसीमाकारी गिरिः । ज० प्र० २८२ । वासग-आवास:-नोड: । व्य० प्र० १४७ अ । वर्षधरः-हिमवादादिपर्वतः । प्रश्न. १५ । वर्ष-क्षेत्रवासगणिया-स्त्रीविशेषः । भग० ४६० । विशेषं धारयतो-व्यवस्थापयत इति वर्षधरः । ठाणा. वासगा-वासन्तीति-वासका: भाषालब्धिसम्पन्ना द्वीन्द्रिया- ७. । वर्षधरः । ज्ञाता० १२१ । दयः । आचा० २३७ । वासहरपक्वए-वर्षधरः हिमवादादिपर्वतः। प्रज्ञा० ७१ । बासग्ग-वर्षान:-वर्षलक्षणं कालपरिमाणम् । उत्त० ७८ । वासहरपध्वया-वषंघरपर्वता प्रमाणाङ्गुलप्रमेयाः । अनु० बासघर-वासगृहम् । आव० ११६, ३५० । वासगृहम् । । १७१ । दश०६८। वासहरा वर्षधरा:-प्रमाणागुलप्रमेवाः । अनु० १७१ । वासण-रयणप्पदीवादिणा उज्झोवितं । नि० चू० प्र. वासा-वर्षा ऋतुविशेषः । ओघ०२१२ । वर्षा-वर्षाकालः । २३२ अ । वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटला- सूर्य. १३३ । वर्षपर्वताः । पिण्ड० १२ । नि. चू० कुसुमादिभिवस्यिमानत्वात् । दश० १०० । प्र० २३६ अ । वर्षाकालः । नि० चू० प्र० ५८ । वासत्ताण वर्षात्राणं-वर्षाकल्पम् । ओघ ३१ । वर्षात्राणं- वर्षाकालः । ओघ• ११८ । वर्ष-क्षेत्रम् । ठाणा० ६८ । वर्षाकल्पम् । ओघ० १ । बासाकप्प-वर्षाकल्प:-कम्बलः । आव० ७३४ । ताणपणग-वोत्राणानो पञ्चक-वाल-सूत्र-सूचीमय-वासारती-विसारयति-विस्तारयति । उत्त० ४९३ । कुटशीर्षक-छत्रकरूपम् । वृ० द्वि. २५३ अ । नि.! वासरत्त-अस्सोओकत्तियओ, भद्दवओअस्सोओ वा। बृ० चू० ५० १८० आ । द्वि० ७७ आ । वर्षारात्रः आव० ५१३ । वर्षारात्रः । वासघर-वर्षधरः हिमवदादिः । अनु. १२१ । आव० १८६ । वर्षारात्र:-भाद्रपक्षाश्वयुजी । ज्ञाता. वासना-भावना । आव० ५६५ । अविच्यूल्याऽऽहितः १६० । संस्कारः । नंदी. १६८ । धारणाभेदः । दश. १२५।। वासावास-वर्षावासम् । आव ११५ । वर्षाकल्पम् । वासन्तिकलिता-लताविशेषः । जीवा० १८२। आव० ६३० । वर्षावासम् । आव० ७२१ । पढमसवासन्तीलता-नाट्यविशेषः । ज० प्र० ४१४ । मोसरणं । नि० चू० प्र० ३३६ आ । वर्षासु वास:वासपडागा-मुकुली-अहिभेदविशेषः । प्रज्ञा० ४६ ।। चातुर्मासिकमवस्थान, वर्षावासम् । भग० ६६३ । वर्षायां वासभवन-मैथुनसेवा तत्प्रधानं गृहकम् । ज० प्र०४५। वासो वर्षावास: तस्मिन् वा यो वासकल्पः । ओघ० वासव-वासव:-देवराजः । आव. ५०४ । ६२ । वर्षमाने-वर्षाकाल निवसनम् । नि० चू० प्र० वासवदत्त- वासवदत्त:-विजयपुरनगरनृपतिः। विवा०६५। ३३४ आ । वर्षावर्षः-वर्षासु-वर्षाकाले वर्षों-वृष्टिः वर्षासु बासवदत्ता-शिक्षायोगदृष्टान्ते प्रद्योतराज्ञः पुत्री । आव० । वा आवास:-अवस्थानं वर्षावासस्तं, स च जघन्यत: ६७३ । चण्डप्रद्योतदुहिता । उत्त० १४२ । आकात्तिक्या: दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासवासबद्दल-वर्षुद्वदलकम् । आव० ७१६ । प्रमाण: उत्कृष्टतः षण्मासमानः । ठाणा. ३१० । वासवद्दलग-वर्षप्रधान वादलकं वर्षवादलकम् । राज० वासि-वासिः । आचा० ६१ । वासिकी-वार्षिकी-वर्षाकालभावी । सूर्य० २१९ । वाससए-वर्षाशतम् । भग० २१० । भग० ८८८ । वासिग-वार्षिक वर्षाकाल: पानीयरक्षणार्थ यत् कृतम् । वाससयसहस्स-वर्षाशतसहस्रम् । भग० २१० । ज. प्र. २६ । बाससहस्स-वर्षासहस्रम् । भग० २१० । वासिगभत्तं-पयुसितभक्तम् । आव० १९५ । ( ९६४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy