SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ बालगं] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वालुगावरहओ अ । दुष्टसर्पः । बृ० द्वि. ५ अ । व्यालः । आव० २७३ । व्यालः-सर्पः। विशे० ८४३ । व्याल:-श्वापद. वालवरिस-केसबरिसं । नि० चू० तृ० ७० अ । भुजङ्गः। राज० २८। प्याल:-श्वापदभुजङ्गः । ज्ञाता० वालवायज-वैडूर्यम् । ज० प्र० १९३ । १४ । वाल:-केशः । प्रभ०८ । व्याल:-श्वापदभुजङ्ग- | वालवी-ध्यालपी-व्यालान्-मुजङ्गान् पान्तोति व्यालपास्ते लक्षणः । भग ४७१ । व्याल:-शिरोजः । जीवा० . विद्यन्ते यस्य स: । प्रश्न १७ । २७४ । उणियवासाकप्पेण पास्तो अडति । नि० चूक | वालवोअणी-वाल व्यजनी-चामरम् । ठाणा. ३०४ । प्र० ३५४ अ। वाला-कश्यपगोत्रे भेदः । ठाणा० ३९० । वालगंड-बालगण्ड-चामरम् । ज. प्र. ५२९ । वालि-किकिन्धपुराधिपतिः । प्रश्न० ८६ । वालग-व्याल:-श्वापदभुजगः । जीवा० १६६ । गवादि-वालिय-पलोट्टतितं । नि० चू० प्र. १२५ आ । वालधिवालनिष्पन्नचालनकः । सुघरिकागृहको वा । वालिहा-वालधानो-शकपुच्छम् । ज्ञाता० ६२ । आव० ३४७ (?)। वालिहाण-वालिधानं-पुच्छम् । ज० प्र० ५२६ । वालि. वालग-वालाग्रम् । भग २७५ । वालाग्रं-कुरुनर घान-पुच्छम् । उपा० ४४ । वालधानं-पुच्छम् । भग० रोमम् । ज० प्र० ६५ । ४५९ । चालगगकोडो-वालाग्रकोटी-वालेषु विदेहन रवालाद्यपे. वालु-चिर्भटम् । अनुत्त० ६६ । क्षया सूक्ष्मस्वादिलक्षणोपेततयाऽग्राणि-श्रेष्ठानि वालाग्राणि | वालुंक-वालुङ्क-खाद्यविशेषः । पिण्ड० १७२ । कुरुनररोमाणि तेषां कोट्यः-अनेका: कोटाकोटोप्रमुखाः | वालंकि-वनस्पतिविशेषः । भग० ५०४ । सङ्ख्या : । ज• प्र. ९५ ।। वालुंकी-गुच्छाविशेषः । प्रज्ञा० २३ । वालग्गपोइया-वालाग्रपोतिका-जलस्योपरिप्रासादः । ज. वालुंडयचम्मकोस-अन्त्यजचर्मकोत्थलः । तं०। प्र० १२१ । (देशीपदं) वलभीवाचकम् । उत्त० ३१२ । वालु-वालु:-द्वादशमपरमाधार्मिकः । सूत्र० १२४ । वालग्गपोतिआसंठिओ-वालाग्रपोतिकासंस्थितः तडागो- वालुअजल-वालुकाजलं-यद्वालुकाया उपरि वहति । परिप्रासादसंस्थितः । जीवा० २७९ । ओघ० ३२ । वालग्गयोतिया-वालाग्रपोतिका(देशीशब्दः)। सूत्र० ७०।। वालुअप्पभा-वालुकाया वालिकाया वा-परुषांशूत्कररूपावालाग्रपोतिका-तडागादिजलस्योपरि प्रासादः । जीवा० या प्रभा स्वरूपावस्थितियस्यां सा वालुकाप्रभा वालिका. २७६ । प्रभा । अनु० ८६ । वालग्गपोतियासंठिय-वालाग्रपोतिकाशब्द: आकाशतडा. वालुए-यः कदम्बपुष्पाकारासु वजाकारासु वैक्रियवालूगमध्ये व्यवस्थितं क्रीडास्थानं, लघुप्रासादः तस्या इव कासु सप्तासु चणकानिव तानु पचति सा वालुका । संस्थितं-संस्थानम् । सूत्र० ७.।। सम० २६ । वालचिय-बालचितः लोमशः । पिण्ड० १२० । वालुक-मूलविशेषः । जीवा० १३६ । वालुकं-चिर्भटम् । वालजुकवणिजक:- । सम० ५। । प्रज्ञा० ३७ । वालुकं-पालक-गजलक्षणप्रतिपादक शास्त्रम् । वालजुकाविभातवणिजः- । ओघ०७५ । उत्त० ४१७ ।। वालधि- पुच्छम् । उत्तः ५५१ । वालुकाजलं-यद्वालुकायाः उपरि वहति । ओघ० ३२ । वालपुभ-चामरम् । ज० प्र० ५३० । वालुगा-वालुका-पृथिवीभेदः । आचा० २९ । वालुकावालबंध । ज्ञाता० २३० । ग्रामः । आव० २१८ । वालय-वल्कजं शणप्रभृतिः । अनु० ३५ । वालुगावरहओ-वालुकादबरक:-औत्पत्तिको दृष्टान्ते मुख्यचालरज्जुय-वालरज्जूक:- गवादिवालमयोरन्जुः । प्रश्न. वस्तुः । आव० ४१६ । ( ९६२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy