________________
वातकरग ]
वातकरग - वातकरकः । जीवा० २३४ । वात कोण-क्षुरप्रः । बव० ३६६ । घातखंधा
आचार्य श्री आनन्दसागरसूरिसङ्कलितः
। ठाणा० ८६ ।
वातजोगजुत्त-वातयोगयुक्त प्राणवायुना सर्वक्रियासु प्रव
तितम् । प्रश्न० ३१ । वातपलिक्खोभ
वातफलिह-वातस्य परिहननात्
इव परिघः, वातस्य परिघः
। ठाणा • ४३२ । परिघः - अर्गला परिष वातपरिधः | ठाणा०
२१७ । ठाणा० ४३२ ।
वातफलिहखोभ-वातं परिघवत् क्षोभयति-हतमागं करो
तीति वातपरिघक्षोभः । उण० २१७ । वात मंडलिया - वातण्डलिका - मण्डलेनोध्वं प्रवृत्तो वायुः । ठाणा० २१६ । बाताइद्ध - सेप्पडयं । नि० चू० प्र० १२५ आ । तोप्पडुयं अनिष्पन्नमित्यर्थः । नि० चू० प्र० १२३ आ । | आचा० ३०६ । २७ आ ।
वातायनवाताहड-मजणा । नि० ० ० वांति-दुरादागच्छति । मम० ७१३
।
वादिः - तीर्थिकः ।
ठाणा० २६८ ।
वातिए - वातेन तत्प्रजनं मूच्र्च्छनम् । ओघ० २१६ । वातिक - धूर्तः । सूत्र० ११३ ।
वातिग- विकटम् । बृ० तृ० २०६ मा । वातित-वातिकः- वातो निदानमस्येति । ठाणा० वातीण-वातीनं वातोपहतं वातेन पातितम्
Jain Education International
२६५ ।
जीवा०
१८७ ।
वातोली- वातः । आचा० । वातमण्डली । प्रज्ञा २ ३० ।
मण्डलीकवातः । उत्त० ६६४ ।
वात्तमानिक- अभूतपूर्व इत्यर्थः । ठाणा० ४९४ । वात्स्य - वरसापत्यम् । (?) ।
याद- जल्प: : ठाणा० ३६५ | वादः - तत्र मतमभ्युपगम्य पावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थोऽन्वेषणपरो वादः । सम० २४ । वाद:- प्रमाणतर्कसाधनोपालम्भ: सिद्धान्ताविरुद्धः पश्वावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः । सूत्र० २२६ । वाद - विकल्पन- वातो वा । ठाणा० ३७२ ।
वादति-त्रातपूरियो । नि० चू० द्वि० ७७ आ । वादन -करडडिमकिणिककंडयानां वादनम् 1 ५२ ।
वादो वादलब्धिसम्पन्नः । बोध० १६ । बादु-धावनम् । नि० चू० द्वि० ७० अ । वाधिरं वधितुम् आव० ५३८ । वानमन्तर- भवनपतिविशेषः । ज० प्र० ३८५ । वानरअ-वानरकः । आव० २६२ ।
वानरजूहवइ-साध्वनुकम्पा लब्धसम्यक्त्वः | मर० I । ज० प्र० ५४५ ।
वानरषि:
वानरविद्या-विद्याविशेषः । प्रश्न० ८९ । बान्ता - पतिता । दश० १०६ । वापी - समवृता । नि० चू० द्वि० ७०
| वामणसंठाण
( ९५८ )
राज ●
२७६ ।
बाबाहा - व्याबाधा । ज्ञाता ६७ । व्याबाधा । ज०प्र० १२४ ।
For Private & Personal Use Only
आ । जीवा०
वाम - कामस्तत्प्रवृत्तिः । नि० ० प्र०२५२ अ । वाम:वामपर्श्वव्यवस्थितत्वात् प्रतिकूल गुणत्वाद्वा । ठाणा० २१६ । प्रतीपम् । प्रश्न० ३१ ।
धामण - वामनं यलक्षणयुक्तं कोष्ठ चतुरश्रलक्षणोपेतं प्रोवाद्यवयवहस्तपादं च तद्वामनम् । सम० १५० । वामन:कालानौचित्येनातिह्रस्वदेहः प्रश्न० २५ । मडहकोष्ठ यत्र हि पाणिपादाशिरोग्रीवं यथोक्तं प्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभं - न्यूनाधिकप्रमाणं तद्वामनम् । ठाणा ० ३५८ । वामनं - लक्षणयुक्तमध्यं ग्रीवादी हस्तपादयोरव्यादिलक्षणन्यूनं संस्थानम् । मग० ६५० । वामनं - चतुर्थं सस्थानम् । जीवा० ४२ । वामनः - खवंशरीरः । प्रश्न० १६० I यत्र पुनरुरुउदरादिप्रमाणलक्षणोपेतं हस्तपादादिकं हीनं तद्वामनसंस्थानम् । प्रज्ञा० ४१२ । वामनं मडभकोष्ठ संस्थानम् । आव० ३३७ । यत्र हृदयोदरपृष्ठ सर्वलक्षणोपेतं शेषं तु होनलक्षणं तत् वामनम् । अनु. १०२ ।
वामणग- वामनकः होन हस्तपादाद्यवयवः । व्य० प्र० २३१ आ ।
वामणसंठाण - वामन संस्थानम् । प्रज्ञा० ४७२ ।
www.jainelibrary.org