SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ चरसत्ति] आचार्यश्रीमानन्दसागरसूरिसङ्कलितः [वरुणवर - - - - - घरसत्ति-वरशक्ति:-त्रिशूलम् । ज० प्र० २१२ । बरिलग-लोमपक्षीविशेषः । प्रज्ञा० ४६ । परसधर । भग० ५४० । । वरिस-वर्ष पानीयम् । जीवा. ३२२ । घरसरक-चूर्णकोशकं रूढिगम्यम् । प्रभ. १५३ । । वरिसकाहा-काश्यपगोत्रभेदः । ठाणा. ३६० । वरसिट्ठ-इन्द्रलोकपालस्य यमस्य विमानम् । भग०. १९४ । रिसचडकरक-वर्षचटकरकः-वृष्टिविस्तारः। प्रश्न. ४८ वरसीधु-वर च तत्सीधु च । जीवा० २६५। वरसिन्धु-वरिसधर-वृषणः । नि० चू. प्र. २७१ अ । वर्षधयःएकोरुकद्वीपे द्रुमविशेषः । जीवा० १४६ । वरं च तत्सीधु वद्धितकप्रयोगेण नपुंसकीकृतः । राज० १४८ । वधितच । ज० प्र०१०० । । ककरणः । भग० ४६० । वर्षधर:-वद्धितक:-कञ्चुको वरसीधू-वरं च तत्सीधु च वरसीधु । प्रशा• ३६४ । । तदितरञ्च । औप०१६ वरसेणा-बरसेना । विपा० ६५ । वरिससओवमा-वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, वरहओ-दवरकः । आव० ४१६ । वर्षशतेः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्यां सा -लोमपक्षिविशेषः । जीवा०४१ । वर्षशतोपमा । उत्त० ४४५ । वरांकुर-वराङ्कुरोपेतम् । जीवा० १८८ । वराङ्कुरः- वरिसारत्त-अतिमेघवृष्टिः । वृ० तृ० २५६ आ। वर्षारात्र:प्रथमोद्भिद्यमानोऽङ्कुरः । जीवा० २२६ । शरद् । सूर्य० २०९ । वर्षारायः । आव० ६२ । बरा-अर्वाग्भागवतिन:-आयुष्कापेक्षयाऽल्पायुष्काः। भग० | वर्षारात्रो-भाद्रपदाश्वयुजी । ज्ञाता• ६३ । ७४६ । वरिसियव्वं-वर्षणम् । ओघ० १३२ । बराड-वराट:-कपर्दः । जीवा० ३१ । वरुट्टा-वरुट्टा:-शिल्पार्याः । प्रज्ञा० ५६ । । वराडए-वराटक:-कपदकः । अनु० १२ । वराटक: वरुड । नि. चू० तृ० १८अ । कपर्दकः । ओघ० १२९ । वरुडा । नि० पू० दि० ४३ था। बराडग-वराटक:-कपदंकः । उत्त० ६६५ । वरुडादि-जातिजुङ्गिकादिः । व्य० द्वि० २६९ मा । वराडय-वराटक:- कपर्दकः । भाव.७६७ । वरुण-चतुर्थो लोकान्तिकदेवः । ज्ञाता० १५१ । वरुणःवराडा-वराटा:-कपदकाः । प्रज्ञा० ४।। प्रभङ्करविमानवासी चतुर्थों लोकान्तिकदेवः । भग. वरायंस-बरादर्श:-वरदर्पण: । प्रश्न० ८४ । २७१ । वरुण:-पश्चिमदिक्पालः। ज.प्र.७५ । वरुण:वराह-शकरः । ज० प्र०३४ । वराह:-वनशकरः । ज० वंशाल्यां नागनता । भग८ ३३० । वरुण:-पञ्चदशम. प्र० ११२ । वराहः-शूकरः । औप. १८ । द्विखुर- मुहूर्तनाम । सूर्य० १४६ । वरुणः-वरुणावरे द्वीपे देवश्चतुष्पदः । जीवा० ३८ । वराहः-शूकरः । जीवा० विशेषः । जीवा० ३५१ । चमरेन्द्रस्य तृतीयो लोकपालः । ७२ । सूकरो । नि० चू० द्वि० १२९ आ। शूकर:- ठाणा० १६७ । वरुणः-गणाभियोगविषये कश्चिद्व्यक्तिः । वराहः । प्रश्न० ८१ । सुविधिनाथस्य प्रथमशिष्यः । आव० ८१२ । सम० १५२ । वरुणकाइय-वरुणकायिक:-वरुणस्य कायो-निकायो यस्य वराहहिर-वराहरुधिरम् । प्रज्ञा. ३६१ । स वरुणकायिक:-वरुणपरिवारभूतो देवः । भग. १९९ । वराहा-द्विखुरविशेषाः । प्रज्ञा० ४५ । वरुणदेवयकाइय-वरुणदेवताकायिक:-वरुणसामानिकादिवराहि-वराहिः-दृष्टिविषाहिः, फणाकरणदक्षः । प्रभ०७।। परिवार भूतः । भग० १६६ : वराही-वाराही-विद्याविशेषः । आव० ३१८ । वरुणदेवा-मेतार्यमाता । आव० २५५ । वरिट-आगामिन्यामुत्सपिण्यां द्वादशमचक्री । सम० १५४ । वरुणप्पभ-वरुणप्रभ:-वरुणवरद्वीपे देवः । जीवा. ३५१ । वरिता-वृता । आव• ३५६ । वरुणवर-पुष्करवरसमुद्रानन्तरं द्वीपः, तदनन्तरं समुद्रोऽपि । वरिया-दरिका । आव० ५५५ । नि. चू०५० २६५ । प्रज्ञा० ३०७ । द्वीपविशेषः । अनु० ९० । (९४६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy