SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ घयणाम] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वरता % 3D वयणिज-वचनीयः गर्दाः । आचा० २५१ । कषपट्टके रेखारूप: वरकनकनिकषः । प्रज्ञा० ३६१ । बयति-वपति-रोपयति । उत्त० ३६१ ।। वरकण्गपूर-वरकर्णपूरः प्रधानकर्णाभरणविशेषः । भग. वयतेण-वाक्स्तेनः-धर्मकथकादितुल्यरूप: । दश० १८९ ।। ३१७ । वयदुक्कडा-वाग्दुष्कृता-असाधुवचननिमित्ता । आव० वरकनक-पार्टषोडशवणिकारूपं स्वर्णम् । (?) । ५४८ । वरकमलगभगोरी-वरकमलगर्भ:-कस्तरिका तद्वद गौरीवयवलिय-बारबलिक:- प्रतिज्ञातार्थनिर्वाहक:-परपक्षक्षोभ- अवदाता वरकमलगर्भगौरी, श्यामवर्णस्वाद, कस्तूरिकया कारिवचना । औप० २८ । इव श्यामेत्यर्थः । ज्ञाता० १२६ । वयर-वज्र-रत्नम् । ओघ ६ । वरकलस-बरकलशः । ज. प्र. ४१९ । वयरक्खमण-वज्रक्षमणः । उत्तर ६६ । वरका-पारसा कंबला । नि० चू० प्र० २५५ अ । वयरणी-वैतरणिः-त्रयोदशमपरमाधार्मिकः । सूत्र० १२४ ।। वरितुमिति वरका । सूत्र. ३८८ । . वयरागर-वज्राकार:-बज्राख्यमणीनामाकरः । भग० | वरक्क-कोयवगो । नि० चू० द्वि० ६१ अ । १६९ । वरक्कोलो- । नि० चू० प्र० १२६ अ । वयवंता-व्रतवन्त:-रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधा- वरगंध-वररन्ध:-वासः । जीवा० १६० । वरगन्धःरिणः । आचा० ३५० । प्रवरवासः । औप० २२ । वयव । नि० चू० प्र० २६० अ । वरगंधिय-वरगन्धिकम् । सूर्य० २६३ । वयवलिय-वाग्वलिकः-दृढप्रतिज्ञः । प्रश्न० १०५।। वरगंधिया-बरगन्धाः वासाः । प्रज्ञा० ८७ । वयसमाहारणया-वाक्यसमाधारणया-स्वाध्याय एव वा-वरग-वरः । आव० २९३ । वरकः । वरकः । आव. ग्निवेशनात्मिकया वाचा साधारणा बाक्साधारणा । ५५८ । वरट्टः-धान्यविशेषः । भग० २७४ । मण्यादिउत्त० ५६२ । महाघमूल्यम् । आचा० ३५७ । वयसा-वचसा । ठाणा० ४३ । वरघरए-सम्बन्धः वासभवनः । ज्ञाता० १४ । वयसाहारणदसणपज्जय-वाक्साधारणदर्शनपर्यवा-वा- । वरचंपग-वरचम्पक:-राजचम्पकः । ज० प्र० १८३ । क्साधारणाश्च दर्शनपर्यवाश्च सम्यग्भेदरूपाः । उत्त० ५६२॥ | वरचीण -वरचीनं-दुकूलवृक्षवत्कस्यैव यत् बाभ्यन्तरहोर। वयसुहया-वाचि सुखं यस्यासी वाक्सुखस्तस्य भावो निष्पाद्यते सूक्ष्मतरं च भवति तत् चोनदेशोत्सन्न वा। वाक्सुखता । प्रज्ञा० ४६२ । प्रश्न० ७१ । वयस्स-वयस्यः-समानवया गाढतरस्नेहविषयः । जीवा० वरण-वरणः-सेतुबन्धः । ओघ ० ३१ । जलोपरि सकपाट२८१ । वयस्यः । आव० ८२२ । पालीबन्धः । बृ० तृ० १६१ अ । वरण:-वनस्पतिविशेषः । बयायार-बागाचार: वाग्व्यापारः । आचा० ३८६ । जं. प्र. २४४ । वरंकुर-वराङ्कर:-प्रथममुद्भिद्यमानः । ज० प्र० ३२४।। | वरणसंवरणम् । आव० ८२५ । वरंग-वराङ्ग:-गण्डः । जीवा० २१३ । वरणा-आर्यजनपदविशेषः । प्रज्ञा० ५५ । वरंति-वारयति लगातुमिच्छति । सूर्य० ८३ । वरण्डक-वरण्डकम् । ओघ० १७४ । विशे० ९८७ । वर-ऐरावते तीर्थकृत् । सम० १५३ । वरं-अत्यन्त मुस्कृष्टम् । वरतरुणी-वरतरुणो-सुभगा स्त्रीः । ज० प्र० २२२ । जं० प्र० १६७ । वर:-परिणेतरः । ज्ञाता० २४८ । वरति-वृणोति-आच्छादयति । सूर्य० २७८ । नि० चू० प्र० १४१ आ। वरतूर-वरतूर्यम् । प्रश्न, ४८ । घरइ-वृणोति-आच्छादयति । जोवा० ३३९ । वरत्ता-वरत्रा-चर्ममयीमहारज्जुः । प्रश्न० ५६ । ओघ० वरकणगसिहस-वर-प्रधानं यत्कनकं तस्य निकष:- १३६ । ( ९४४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy