SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ वनइस्सामि आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [बम्मा बोष. १८३ । एकादशमचकोमाता । सम० १५२ । वप्रा-नमिमाता। वनइस्सामि-वर्त(णं)यिष्यामि-रचयिम्मामि । प्रज्ञा० बाव० १६० । वप्रा-समुन्नतो भूमापो प्रामासरे वा केदाराः । आचा• ३३७ । वप्रा:-प्रकारा यावग्रहम् । वनाओ-वर्णक:-वर्णनम् । भग०६ । बाचा. ३९०। वनकाल-वर्णकालः । विशे० ८३७ । वप्पावई-वप्रावती विजयः । ज. प्र. ३५७ । वनग-वर्णकं चन्दनम् । ज्ञाता. ३० । वप्पिणा-केदारवान तटवान् वा देश: केदार एव । वन्नगपेसिया-चन्दनपेषिका । भग०७६६ । भग. २३८ । वन्नड-वर्यादयः । बोध. २११। वप्पिणि-केदारः । प्रभ८ । केदारः । औप. ३ । बनाय-वर्णकः-चन्दनम् । पिण्ड० ९६ । वर्णकम् । बाव० केदारः । प्रश्न. १६१ । ४२७ । वप्पु-वपू:-शिखरम् । भग० ६७२ । वनसंजलण-सद्भूतगुणवर्णनम् । भग० १२५ । वप्रः-वजितत्त्वं बहुफलं च एभिर्गुणरुपपेतो वाः । निक वनसंजलणा-वर्णसवलना-सद्भूतगुणोत्कोत्तंना । दश. चू० तृ. १४६ अ। २४२ । वमढण-उद्वेगम् । बृ० ० २४६ । वनिआ-वणिका-पीतमृत्तिका । दश० १७० । वमढेति-खरंटेति । नि० चू० प्र. २११ था। वनित-वणितं फलतः। ठाणा० २९७ । वमण-वमनं उद्गीरणम् । उत्त० ४१७ । वमनं-छदवनिया-वणिका-पीतमृत्तिका । आचा• ३४२ । नम् । ओघ• १६४ । वमनम् । ज्ञाता० १८५ । वन्हिबाण-तादृशवन्हिप्रकारेण परिणतः प्रतिरिवाहिनीषु । छड्डुणं । दश० ० १४६ । उढदिरेयो वमणं, महो विघ्नोपादको भवति । ज. प्र. १२५ । सावणं विरेयो वमणं । नि० चू० दि. ८९ बा । बन्ही-उष्णस्पर्शपरिकवा । प्रमा..। वमणि-पोंडयं । नि० चू० प्र० १२६ प । वपु-तेयो । नि० चू० तृ. ६१ ।। वमणी नि० चू. प्र. १९१ बा। वपुमंतो-वपुणाम तेयो सो जस्स अत्थि देहो सो वपुमंतो।। वमति-स्यजति । उत्त० ३४६ । त्यवति-क्षपयति । नि. ० तु. ६१ ब । ठाणा• ३२० । पप्प-वप्रः-केदारः । जं० प्र०४२ । वप्रः-केदारो जल वमनि । उत्त०५७ स्थानम् । जं० प्र० २६१ । वप्रः । आव० ५८१ । वमपी-वमनं-स्वतः सम्भूतम् । विपा. ८१ । वप्रः केदारो जलस्थानम् । जीवा. १९८ । वप्रः- वमालीभूत-विपुकोणम् । नि० चु० प्र० १७४ अ । • केदारः । आचा० ४१३ । वा-केदार:-जलस्थानम्। मित्तए-वयितुम् । शाता. 10 जीवा० १२३ । नवमभवणवासीचैत्यवृक्षम् । ठाणा | धमी-वान्तिः । आव० ६२५ ।। ४८७ । वप्रो-विजयः। .प्र. ३५७ । वप्पो केदारो।वम्म-वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वत. नि. चू० द्वि० ६९ बा। नुत्राणम् । उत्त० २२३ । वर्म-सन्नाह विशेषः। ज.. चप्पगा-वप्रका । बाव० १३७ । वप्रका-जयचक्रीमाता। २०५ । वर्म-लोहकुत्तलादिरूपम् । ज० प्र० २१९ । माव० १६१। वर्म-लोहमयकुतूलकादिरूपम् । जीवा० २५९ । वर्मचप्पगावती । ठाणा. ८० । स्वत्राणविशेषः । विपा. ४६ । बप्पण । प्रशा• ७२ । बम्महतोह-मन्मथयोधः । पर० । चप्पव्यव-सन्दिग्धः । नि प्र. २८९ मा । वम्मा-वामा-पार्वमाता । भाव. १६० । वाम्या । बप्पा- । ठाणा...नमिनाथमाता। सम० १५१। बाव. .। ( ९२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy