SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ वणकप्प] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ वणविरोही वनं-एकजातीयवृक्षसमुदाय: । भग १२ । वन-वन- । खण्डः । प्रभ० ३९। वन-वनस्पतिकायः । बोध० ३५ । | वणथोव-वस्तीकम् । विशे० ५६९ । एकजातीयवृक्षवनम् । जीवा० १८६ । वन-नगरविप्र- वणदव-वनदवो-बनाग्निः । नाता० ६३ । कृष्टम् । जीवा० २५८ । वन-एकजातीयवृक्षसमुदायः ।। वणनिउंज-वननिकुञ्जम् । आव० ४२० । जीवा० ३०० । बहूनां समानजातीयानामुत्तमानां मही- वणनिगुंज-वन निकुखः । ओघ० ३४ । रूहाणां समुदायो वनम् । प्रज्ञा० ५१ । वनं-नगरवि- | वणमाल-द्वाविंशतिसागरोपमस्थितिकं देवविमानम् । समः प्रकृष्टम् । प्रभ० १२८ । वन-कायजालम् । आव० ४१ । आमरणविशेषः । उपा० २६। वनमाला-आभरणवि५६७ । वनं-अरण्यम् । उत्त. ११६ । वन-नयरवि. शेषः । औप० ५० । वनमाला-रत्लादिमय आपदीन 'प्रकृष्टम् । भग० २३८ । वन:-तरु विशेषः । जं.प्र. बामरणविशेषः । औप० ५१ । वनमाला-वनस्पतिस्रक् । २५ । व्रण:-अरक्तद्विष्टेन व्रणलेपदानवद् भोक्तव्यम्, | · औप० ५१ । वनमाला । जीवा० १७२ । बनमालासाधोरुपमानम् । दश. १८। नगरविप्रकुष्टं वनम् । चन्दनमाला । जीवा० २६८। वनमाला-मालाविशेषः । राज० ११२ । वन-एकजातीयवृक्षकीर्णम् । अनु० १५९।। प्रश्न ७७ । वनमाला-अनेकसुरकुसुमग्रथिता अन्या वा वनं-द्रमविशेषः । राज. - । नगरविप्रकृष्ट वनम् । माला । आव० १८४ । वनमाला-चन्दनमाला । जं. ' ज्ञाता. ३३ । एकजातीयवृक्षः । शाता० ६३ । प्र. १०४ । .. वणकप्प-वनकल्प:-पार्श्वस्थादिविहारः । बृ. प्र. ११२ वणयर-वनचरक:-शबरादि । ज्ञाता० ६२ । आ। वणराइ-वनराजि:-वृक्षाणां पङ्क्तिः । जं. प्र. ९८ । बणकम्म-वनकर्म-वनं विणाति विक्रयक्रियया । बाव. वणराई-बनराजि:-वृक्षपडिकतिः। भग० २३८ । वन५२६ । राजी-प्रतीता । प्रज्ञा. ३६० । वनराजो-सिन्धुदत्तवणकुट्टगा नि चू० प्र० ३४६ आ । ज्येष्ठसुता ब्रह्मदत्तराज्ञी । उत्त० ३७६ । अनेकजातोय. वणकुला-अतिशयकुला । नि० चू• प्र. १५ अ । वृक्षाणां पक्तिः । ज्ञाता० ६३ । वनराजि:-एकानेक. वणकुसुम-वणवृक्षकुसुमं । प्रज्ञा० ३६२ । जातीयानां वृक्षाणां पङ्क्तिः । जीवा. २६५ । एक. वणखड-वनख:-अनेकजातोयरुत्तमैवृक्षरुपशोभितम् ।। जातोयानामितरेषां वा तरुणां पङ्क्तिः वनगाजिः । सम० ११७ । अनेकजातोयानामुत्तमानां महीरूहाणां | अनु. १५६ । समूहो वनखण्डः । प्रज्ञा० ५१ । बणराजी-वनराजी-एकजातीयोत्तमवृक्षसमूहः ।. जीवा. वणगहर-बनगह्वरम् । ओष० ५३ । २५८ । वणचर-वनचरः- पुलीन्द्रः । प्रभ० ३८ । पुलीन्द्रः । वणलया- वनलता-चम्पकलतादि । भग. ४७८ । लता. नि. चू० तृ. अ. विशेषः । प्रज्ञा० ३२ । बनलता। बाव. ६४६ । वणचरग-वनचर: सबसः । प्रश्न० १३ । वणवासिण-गेरुआ । नि. चू० वि० ९८ अ । वणचारिण-वने विचित्रोपवनादिषूपलक्षणत्वादन्येषु च वणवासीणगरी-यत्र वासुदेवस्स जेटुमाओ जराकुमारस्स विविधास्पपदेषु कोडकरसतया चरितुं शीलमेषामिति पुत्तो जियसत्तू राया । नि० चू० प्र० २५८ । वनचारिण:-अन्तराः । उत्त बणविदुग्ग-वनविदुर्गः-नानाविधवृक्षसमूहः । भग• ६२ । वणणं । . दि. १६६ अ। सूत्र० ३०७ । वणमसाला-वयनशाला | दशल ५२ वणविरोह-वनविरोधः-द्वादसममासनाम । जं० प्र. घणणिगुज-वननिकुञ्जम् । अव० ६२२ । ४६० । वर्गातह अगतलं-व्रणसरोहकं तेलम् । व्य० दि. १२९ वर्णविरोही-वनविरोधी-द्वादशममासनाम.। सूर्य. १५३ । (९३६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy