SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ वहरवालुए] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [वक्कंती वइरोणिद-बलीन्द्रः । भग० १५६ । जीवा० १६६ । वइरवालुए-वज्रवालुका नदीसम्बन्धिपुलिनमपि वचवालुका, वइरोसभ-वज्रऋषभ-वज्र ऋषभनाराचं संहननम्। उत्त० यद्वा वज्रवद्वालुका यस्मिस्तथा तस्मिन्नरकप्रदेश इति ।। ४५२ । उत्त० ४५९ । वहरोसभनाराय-वज्र-कोलिका ऋषभ:-परिवेष्टनपट्टा वइरवासा । भग० १९९ । । नाराचं-उभयतो मर्कटबन्धः वज्रर्षभनाराचम् । प्रज्ञा. पइरवुट्ठी भग० १६६ ।। ४७२ । वइरवेइआ-वज्रवेदिका-द्वारशुण्डिकोपरि वज्ररत्नमयी वइल्लाण । नि० चू. प्र० २८२ आ । वेदिका । . प्र. ७६ ।। वइसस-वंश-दुःखम् । बृ० तु. ६३ । वइरसामि-यस्य माउलो समियआयरिओ। नि० चू० वइसाह-अतो पण्हितातो काउं अग्गतले वाहिजरहठितो द्वि० १०३ । सोरिट्टिओ वा जुज्झइ तं । नि० चू० तृ० ९० अ । वहर सामिउप्पत्ति-वज्रसाम्युत्पत्तिः । दश० ५१ ।। विशाखस्थानम् । निरय० ८। वैशाखम् । आव. वइरसामी-दुभिक्षनिवारकः । नि० चू० प्र० १६ अ। । ६६६ । वैशाख-पाणीअभ्यन्तरे समश्रेण्या करोक्ति, वहरसिंग-त्रयोदशसागरोपमस्थितिक विमानम् । सम० | अग्रतली बाह्यतः, लोकप्रवाहे तृतीय स्थानम् । आव० ४६५ । वैशाख-वंशाखनामकम् । ज० प्र० २०१ । वइरसिद्ध-त्रयोदशसागरोपमस्थितिकं विमानम् । सम. वैशाख-पाष्र्णी अभ्यत्तरे समश्रेण्या करोति, अग्रतलो बाह्यतः (?)। वहरसेण-वरसेनः । आव० ११८ । वइसाहठाण-वैशाखस्थानकम्, चैवं- "पादौ सविस्तरो वइरसेणा-धर्मकथायाः पञ्चमवर्गेऽध्ययनम् । शाता० २५२।। कार्यों, समहस्तप्रमाणतः । वैशाखस्थानके वत्सः. कूटवइरागर-वैराकरः । माता० २२८ । लक्ष्यस्य वेधने ॥१॥" ज० प्र० २०१ । बहराड-वैराटपुर-वत्सजनपदे पुरं, बार्य क्षेत्रम् । प्रज्ञा० वइस्स-द्वेष्यः-तत्तदोषदुष्टत्वात्सर्वस्याप्रीतिभाजनमिति । उत्त० ६२५ । बहरामइए-वज्रमया-वज्ररत्नामिका । जं० प्र० २०। वए-व्रज-गोकुलम् । आव• ५३८ । व्रजः-गोकुलम् । घइरुत्तरडिसग-त्रयोदशसागरोपमस्थितिकं विमानम् । ६० दि. १८८ मा । सम० २५ । | वक्त-व्युत्क्रान्त:-उत्पन्नः । ठाणा० ३०७ । व्युत्क्रान्त:वइरेग-वैरासः-व्यतिरेक:-पिण्डितं विशेषप्रतिपादकपर- अपगतः । ओघ० १३० । व्युत्क्रान्तः-उत्पन्नः । ज्ञाता. मनिराकरणम् । विशे० ९०२ । वइरोअण-वि'इति विशिष्ट रोचन-दीपनं दीप्तिरिति-वक्कतिए-ज्युरकान्त-उत्पन्नः । ज्ञाता. ६४ । यावत् येषामस्ति ते वैरोचना, ओदीच्यासुराः । जं० प्र० | वक्कंतिय-व्युत्क्रान्ति:-उत्पत्ति: निष्क्रमणं च । जीवा० १२५ । वइरोपण-विविधः प्रकार रोच्यन्ते-दीप्यन्त इति विरोच. वक्कंतिया-व्युत्कान्तिशब्दोऽत्रोत्पत्तिवाची । प्रज्ञा० ४४। स्त एद वैरोचना:-उत्तरदिग्वासिनोऽसुराः तेषामिन्द्रः । वक्कंती-व्युत्क्रान्ति-उत्पत्तिस्थानप्राप्तस्योत्पादः । ठाणा. ठाणा० २०५ । वैरोचनम् । तृतीयं लोकान्तिकविमा- ३५६ : व्युत्कान्तिलक्षणाधिकारयुक्तस्वात् भ्युत्क्रान्तिः । नम् । भग० २७।। अष्टसायरोपमस्थितिक देवविमा- प्रज्ञापनायाः षष्ठ पदम् । प्रज्ञा० ६ । व्युत्क्रान्ति:नम् । सम० १४ । | जीवानामुत्पादः। भग० १०७ । व्युत्कान्ति:-प्रज्ञापनायां बशेषगराया-वैरोचन राजः-वैरोचनेन्द्रः। जीवा. १६६। पदम् । जीवा० २१ । भग० ७६२, ९५१ । ( ९२४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy