SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ लोगसन्ना ] माचार्य श्री आनन्दसागरसूरिसङ्कलितः चरिता । आचा० १२ । लोगसन्ना - लोकसञ्ज्ञा-ओघ सञ्ज्ञाविशेषावबोधक्रिया । ज्ञानोपयोग इति । लोकस्य हेया प्रवृत्तिर्वा । प्रज्ञा० २२२ । लोकसंज्ञा-विषयपिपासा संज्ञिता धनायाग्रहग्ररूपा वा । आचा० १६६ । ठाणा० ४४४ । लोगसंग - देवविमान विशेषः । सम० २५ । लोग सिg - देवविमानविशेषः । सम० २५ । लोग हिए-लोकस्य - एकेन्द्रियादिप्राणिगणस्य हितः - आत्यन्ति तद्रक्षा प्रकर्ष प्ररूपणेनानुकूलवर्त्ती लोकहितः । सम० ३ | लोग हिओ - लोकस्य - प्राणिलोकस्य पञ्चास्तिकायात्मकस्य ar हितोपदेशेन सम्यक् प्ररूपणाया वा हितः लोकहितः । जीवा० २५५ । लोग हिय- देवविमान विशेषः । सम० २ । लोगा-लोको - जन्मनि । प्रश्न० ८६ । गागास छिद्द-लोकाकाशछिदः । प्रज्ञा० ७७ । होगाणुभाव - लोकानुभावः कोकमर्यादा । ठाणा० २५३ । छोगातिता- तिणा । दश० चू० ९३ आ । छोगावत्त- देवविमान विशेषः । सम० २५ । लोगुत्तम - लोकस्य - तियङनरनारकना कि लक्षणजीवलोकस्योतमः - चतुस्त्रिशन्दुद्धातिशयाद्यसाधारणगुणगणोपेततया सकसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमः । सम० ३ | लोकस्य - भव्य सत्वलोकस्य सकलकल्याणकनिबन्धनतया भव्यत्वभावेनोत्तमो लोकोत्तमः । जीवा० २५५ । लोकोत्तम: - भावलोकादेः प्रधानः । ५७० । आव ० आचा० १५८ । । नि० चू० प्र० १४७ अ । लोगसार- लोकस्य चतुर्द्दशरज्ज्वाक्ष्मकस्य सार:- परमार्थो लोचकम-कुचंमुण्डनादि । बृ० प्र० २९५ आ । लोकसारः । आचाराङ्गप्रथमश्रुतस्कन्धे पश्चममध्ययनम् । लोचना-गुरुपुरतः प्रकाशना । भग ७२७ । लोट- सिलापुत्तओ | दश० चू० ७९ । लोह - रोट्ट:- कुट्टिताः तद्नुलाः । बोध० १३४ । रोट्टःपिष्टः । दश० १८५ । नि० चू० १६६ अ । लोट्ट:कङ्कटुकः । आव० ६२२ । लोट्टिय कुमारकावस्थ: हस्ती । ज्ञाता० ६३ । लोट्टितम् । विशे' ६३३ । लोढ - शिलापुत्रकम् । दश० १७२ । यव्वयं । ओष १६६ । लोढणी - यन्त्रविशेषः । ओघ० १६६ । लोण - लवणम् । आव० ६२० । अध० १३० । पृथिवीभेदः । आचा० २९ । लवणं-साम्भरलवणम् । दश० ११८ । लवणं - सामुद्रादि । प्रशा० २७ । लोणभाव - लवणभावः- क्षारभाव: । बाव० ५२२ । लोणित- सलवणम् । आव० ६० । लोद्दणक-संच काश्रितजीवः । आचा० ४६ । बोद्ध- लोद्रः (द्धः ) - वृक्षविशेषः । प्रज्ञा० ३२ । भग०८०३ । लोधः - वृक्ष विशेषः । ज्ञाता० ६५ । लोद्धयदिट्ठतभाविया - लुब्धकदृष्टान्तभाविताः - श्रमणोपा सके द्वितीयो भेदः । ठाणा० ११० । लोडया। नि० चू० द्वि० ११ अ । लोभ -लोभे निश्रितं वणिक् प्रभृतीनामन्यथाक्रीत मेवे रथं क्रीतमत्यादि । दशविधमृषा भेदे चतुर्थः । ठाणा० ४५६ 1 लोभः - पिण्डदोषविशेषः । पिण्ड० १२१ । लोभः-गाद्धयंलक्षण: । जोवा० १५ । लोभः - मूच्र्छा | प्रश्न० ४२ । लोभ :- चित्तविमोहनम् । प्रश्न० ९३ । तृष्णापरिगृहपरिणामः । आचा० १७० । लोभनं - अभिकाङ्क्षणं... लुम्यते वाऽनेनेति लोभः । ठाणा ० १९३ । द्रश्याद्यभिकाङ्क्षा । उत० २६१ । गाद्वधं मभिकाङ्क्षा । उत्त० लोगुत्तर- लोकस्योत्तराः - साधवः, लोकस्य वोत्तरं - प्रधानं लोकोत्तरं - जिनशासनम् । अनु० २६ । लोकोत्तर:- लोक [ लोभ व्यवहारस्तेन स एव वा विनयो लोकोपचार विनयः । ठाणा ४०२ लोगोविजओ-लोकविजयः- आचारप्रकरूपस्य द्वितीयो भेदः । प्रधानः । दश० २३ । लोगुत्तरडसग - देवविमानविशेषः । सम० २५ | लोगोवयारविणओ-लोकोपचारविनयः- लोकपतिफल:, अर्थनिमित्तं विनयश्व । उत्त० १७ । लोकोपचारविनयःलोकप्रतिपत्तिफलः । दश० २४० । लोकानामुपचारो Jain Education International अव० ६६० । लोग्गजत्ता ( ९२० ) For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy