SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ लोकधर्म ] प्र० ४६१ । लोकधर्म - "आऊणं गम्गइ कुलं च सीलं च मणिअं होइ । अभिजाओत्ति अ भण्णइ सो वि जणो माणिओ होइ ।" वृ० प्र० २४० आ । लोक निष्कुटलोकपङ्क्ति:लोकपडिपूरणा - इस स्प्रागभा रस्यैकादशमनाम । सम० । प्रज्ञा० ५०३ । । उत्त० ५९१ । आचार्य आनन्दसागरसूरिसङ्कलितः २२ । लोकपाला - सोमादयः दिग्नियुक्तकाः । ठाणा० ११७ । आरक्षिकाऽयं चरस्थानीयाः । तत्त्वा० ४, ४ । लोकबि दुसार - लोके - जयति श्रुतलोके च अक्षरस्योपरिबिन्दुरिव सारं - सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसारम् । नंदी० २४१ । लोक मेलापक - लोकसङ्घट्टः । नंदी० १५१ । लोकविजओ-भावलोकस्य रागद्वेषलक्षणस्य विजयो नि. Jain Education International राकरणं यत्राभिधीयते स लोकविजयः । ठाणा० ४४४ । लोकसन्ना - शब्दाद्यर्थं गोचरा विशेषावबोधक्रियैव सञ्ज्ञायते अनयेति लोकसञ्ज्ञा - ज्ञानोपयोगः बन्ये पुनः लोकदृष्टिलॉक सज्ञेत्याहुः । भग० ३३४ । छोकसार- अज्ञानाद्य सारत्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमित्येवमथं लोकसारः । ठाणा० ४४४ लोक हे री। दश० २८३ । लोकाग्र - मुक्तिपदम् । उत्त० ५८९ । लोकान्तिकदेव - सारस्वता १ दिश्य वह्नय३रुण ४ गद्देतोय ५तु. पिता याबाब७मरुता८रिष्ठाः ६ । ठाणा० ६२ । लोकानुभाव। ठाणा० ११६ । लोकायतिक-नास्तिकवादी । प्रश्न० ३१ । लोकालोकः - लोके चतुर्द्दशरज्ज्वात्मके अलोको लोकालोकः । आचा० १७० । लोकोत्तरा: | आचा० १६७ । लोक्कइ लोक्यते-निश्रीयते । भग० २४९ । लोगंतितविमाणालोगं तिता-लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवा लोकान्तिकाः । ठाणा० ४६३ । लोगंतिय लोकस्य ब्रह्मलोकस्य अन्ते समीपे भवं लोका [ लोग न्तिकं, लोकान्तिको व देवः । भग० २७२ । लोगंतिया - लोकान्तिकाः । आचा० ४२२ | लोकस्य - ब्रह्मलोकस्यान्तः- समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां ते लोकान्ते वा औदयिक भावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिका:- सारस्वतादयो Sष्टधा । ठाणा० ११७ । ब्रह्मलोककल्पे रिष्ठविमानप्रस्तरे वासिनो देवाः । ज्ञाता० १५० । लोगंधकार - लोकान्धकारं । अन्धकारमेव । भग० २७० । लोगंधगारेति लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः । ठाणा० २१७ । लोग-लोकयतीति लोक:- प्राणिगणः । चतुर्दशरज्ज्वात्मकः प्राणिगणो वा । आचा० २२ । लोक:- प्राणिसङ्घातः । बाचा० २३ । लोक:- अध्कायलोकः । आचा० ४४ । लोक:- अग्निकायलोकः । आचा ५१ । लोक:-लोक्यत इति लोक:- लोकालोकस्वरूपः । लोक्यत इति लोकः । लोक:- विशिष्टतिनरामररूपः । भग० ७ । लोक:एकेन्द्रियादिप्राणिगणः । विशिष्टतिर्यग्नरामररूपः । सम० ३ | लोकस्य लोक्यते इति लोकः । सम० ३ । लोक्यते दृश्यते केवल लोकेनेति लोक:- लोकालोकस्वरूपं वस्तु । सम० १५ । सशिमव्यलोकः । भग० ८। लोक्यते - केवलिना हृश्यत इति लोकः । अनु० २३६ । त्रयोदशमसागरोपमस्थितिकं देवविमानम् । सम० २५ । लोकं - पश्चास्तिकायात्मकम् । आव० ५०० । लोक:लोकात् लभ्यं भिक्षामात्रादिकम् । पिण्ड० ९३ । लोकशब्देन लोकान्तः । विशे० ३७७ । लोक्यत इति लोकचतुर्दशरज्वात्मकः । विशे० २१८ । लोक:- उत्कृष्टमतिः । राज० १०९ । प्राणिलोकः पश्चास्तिकायात्मको वा । ज० १०९ । लोकः - मनुष्यलोकः । दश० चू० ३० ॥ लोक:-तियंग्नरनारकनाकिलक्षणजीवलोकः । सम० ३ । लोक:- सव्शि भव्य लोकः । सम० ३ । लोक:- आत्मव्यतिरिक्तः धनपुत्रशरीरादिः । आचा० १७२ । लोक:षड्जीवनिकायात्मकं कषायलोको वा । आचा० १७३ । लोक:- शरीरपुत्र दुहितृस्नुषाज्ञात्यादि: । आचा० १२६५ लोक्यत इति लोकः । दश० ७० । लोक:- रामायणादिः । दश ० १११ । असंयतलोकः । आचा० २०७ । भगवत्याः ( ९१८ ) । ठाणा ० ४३२ । For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy