SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ लगंड आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ लट्ठ लच्छोगिह-लक्ष्मीगृह-मिथिलायां चैत्यविशेषः । उत्त. लगंड-दुःसस्थितं काष्ठम् । प्रश्न० १०७ । दुःसंस्थितंकाष्ठम् । ६० तृ० २०० अ । लगण्डं-वककाष्ठम् । | लजुणिलाए-लज्यते यस्याः सा लजनीया । ज्ञाता० १४३ । औप, ४० । लज्जुनास-असंप्राप्तकामभेदः लज्जानाश:-गुर्वादिसमक्षमपि लगंडसाई-बक्रकाष्ठशायो । आव० ६४८ । तद्गुणोत्कीर्तनम् । दश० १९४ । लगंडसाती-लगण्डशायी-भूम्यलग्नपृष्ठः । ठाणा० ३९७ । लजमाण-लज्जमानः-संयमानुष्ठानपरः । आचा० ३६ । लगणादोरट्टगं- ।नि० चू० प्र० ३५७ आ। लज्जमान:-लज्जां कुर्वाणः। आचा९४५ । लज्जमानःलगण्ड-किलदुःसंस्थित काष्ठं तद्वन्मस्तकपाणिकानां स्वागमोक्तानुष्ठानं कुर्वाणः, सावद्यानुष्ठानेन वा लज्जा भुविलगनेन पृष्ठस्य चालगनेनेत्यर्थः । ठाणा० २६६ । । कुर्वाणः । आचा. ४५ । लगेहितो-लगिष्यति । आव० ६८५ । लज्जा-लज्जा-व्रीडा सयमो वा प्रसिद्धा । भग० १३६ । लग्ग-लग्नः । आव० ३४३ । लज्जा-अपवादभोरुता संयमो वा। औप० ३२ शिरसोलग्गइ-भवति । आव० ७०२ । ऽधोऽवनमनं गात्रसंङ्कोचादिका । अनु० १३८ । लज्जालग्गाराई । ओघ० १३७ ।। संयमः । दश० १६९ । मनोवाक्कायसंयमः । राज. लग्गिया-लग्ना । आव० ५५५ । ११८ । लघु-प्रायस्तिर्यगूध्वंगमनहेतुः । ठाणा० २६ । स्पर्शभेदः। लजाते-दशविघदाने पञ्चमप्रकारः । ह्रियादानं यत्तल्लज्जाप्रज्ञा० ४७३ । दानम् । ठाणा० ४६६ । लघुपराक्रमः । भग० ७०० । लजायित-लज्जापितः-प्रापित लज्जः । प्रश्न० ६. । लघुभूत अनुपधित्वेन गौरवत्यागेन । ठाणा० ४६५ ।। लज्जावण-लज्जामापयति-प्रापयतीति लज्जापनः । प्रश्न लघुलाघवोपेत-शीघ्रतरः । जं० प्र० ५२६ । लघुशाटिका-गन्धकाषायिकी । ज० प्र० ४२० । लज्जासंजए-लज्जया सम्यग् यतते-कृत्यं प्रत्याहतो भवलघुस्सग-लघुस्वकः । उत्त० ३३० । तोति लज्जासंयतः । उत्त० ८६ । च्छिघर-मिथिलानगर्या लक्ष्मीगृहनामचत्यः । विशे० । लज्जासमा लज्जासमा लज्जा-संयमः तेन समा-सदृशी ६६० । तुल्या संयमाविरोधिनी । दश० १९६ । लच्छिमई-जयचक्रिणः स्त्रीरत्नम् । सम० १५२ । षष्ठ- लज्जिए-लज्जितः वीडितः । ज्ञाता० १४३ । ज्ञाता. वासुदेवस्य माता । सम. १५२ । लक्ष्मीवती-दक्षिण- २०२ । भग० ६८।। रुचकवास्तव्या पञ्चमी दिवकुमारी महत्तरिका । जं० प्र. | लज्जू-संयमवानु रज्जुरिव वा रज्जु:-अवक्रव्यवहारः । ३६१ । लक्ष्मीमती-षष्ठवासुदेवस्य माता पुरुषपुण्डरीक- भग. १२२ । रज्जुरिव रज्जुः-सरलत्वात् । प्रश्न माता । आव० १६२ । १५७ । लज्जा-संयमः । उत्त. २६९ । रज्जुरिवावक्रलच्छिमती-लक्ष्मीवती-दक्षिणरुचकवास्तव्या दिक्कुमारी ।। ध्यवहारात् । ज्ञाता० ७२ । आव० १२२ । लटहा-सलवणिमा। जीवा० २७५ । लच्छिहर-लक्ष्मीगृह-मिथिलायां चैत्यविशेषः । आव० लट्टाशाक-शाकविशेषः । कोसुभशालनकम् । बृ० प्र. २१४ आ। लच्छो-चतुर्थवर्गे षष्ठमध्ययनम् । निरय. ३७ । लटू-लष्टः-मनोज्ञः । ज्ञाता० १ । लष्टः-मनोजः । लच्छीकूड-लक्ष्मीकूट-पुण्डरीकद्रहसूरीकूटम् । जं० प्र० जावा० २२९ । लष्टः । आव० ४१५ । लष्टः-सौभाग्य वान् । प्रभ० ११६ । ( ९०६ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy