SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ रोहिता ] ७१ । नदीविशेषः । ठाणा० ७५ । रोहिता - महाहिमवति चतुर्थं कूटम् । ठाणा० ७२ । रोहित् पातकुण्डरोहिदभिधानकुण्डरोहिनदो । ठाणा ( ? ) । रोहियंस- तृणविशेषः । प्रज्ञा० ३३ । भग० ८०२ । रोहियं सव्वाद्दह - रोहिद्० । ठाणा० ७५ । रोहिय - रोहित: चतुष्पदविशेषः । प्रश्न० ७ । रोहियपवादरोहिय मच्छ - मत्स्यविशेषः । प्रज्ञा० ४४ । जीवा० ३६ । रोहिया-रोहिता- रोहितजातीया । उत्त० ४०७ । रोहीडए - रोहटकं वैश्रमणदत्तराजधानी । विपा० ८२ । नगर विशेषः । महाबलस्य राजधानी । निरय: ४० । रौद्र - भल्लिगृहोपाख्यानाद्रौद्रः । आचा० १४६ । रौद्रंहिसाद्यतिक्रौर्यानुगतं रौद्रम् ठाणा० १६८ । रौप्यकूला - रुक्मिवर्षधरे षष्ठं कूटम् । ठाणा० ७२ । ल लंख - लङ्खः - महावंशाग्र खेलकः । प्रश्न० १४१ । ओप० ३ । लङ्ख:- यो महावंशाग्रमारुह्य नृत्यति । जीवा० २८१ । लङ्खः - महावंशाग्रखेलकः । राज० १। लङ्खः- वंशाग्रखे. लकः । जं० प्र० १४२ । लङ्खः यो महावंशाग्रमारोहति सः । अनु० ४६ । खग कुलं - लङ्खककुलम् । आव० ३५९ । लंखा - वंशवरत्तारोहगा । नि० चू० लेखिका - परिधानं । नि० चू० प्र० लंखिया लंगणी | ओघ० २०६ । । मोघ १७७ । लंगती - शनैः शनैः खञ्जति । उत्त० ५३ । संगलिय- लाङ्गालिकः- कार्पेटिकविशेषः । ज्ञाता० ५८ । -लंघण - लङ्घन- अतिक्रमणम् । जं० प्र० २३७ । जीवा० १२२ । लङ्घनं - गर्तादेरतिक्रमम् । नं० प्र० २६५, ५३० । लङ्घनं - उत्प्लुत्य गमनम् । उत्त० १३५ । आचा० १०६ । लंचा -लवा- उत्कोटा | प्रश्न० ५८ । लंछ- लञ्छ:- चोरविशेषः । विपा० ३९ । 'लंछण-लाइन- कर्णादिकल्पनाऽङ्कनादिभिः । प्रश्न० ३८ Jain Education International आचायभा आनन्दसागरसूरिसङ्कलितः - । ठाणा० ७३ । । ठाणा ः ७३ । । ठाणा० ७५ । द्वि० ४३ आ । १७६ आ । लञ्छनं - चिह्नविशेषः । अनु० २१२ । लं 'छलइ - लन्छयते - खण्ड्यते । दश० २२६ । लंछिते क्षते । नि० चू० द्वि० १२१ मा । अवलिप्य [ लभ कृताक्षरम् । बृ द्वि० १६८ आ । लंछिय लाञ्छितं रेखादिकृत लाञ्छनम् । भग० २७४ । लाञ्छितं रेखादिना । ज्ञाता० ११६, ११६ ॥ लंछिया- रेखादिभिः कृतलाञ्छना । ठाणा० १२४ । लछेऊण - लाञ्छयित्वा । आव० ४२१ । लंतगर्वाडसए - लन्तकदेवलोकस्य मध्येऽवतंसकः लम्तकावतंसकः । जीवा० ३६२ । लंतगा - लान्तकं - तृतीय वासुदेवागमनदेवलोकः । १६३ टी० । तय - महाशु देवविमानविशेषः । सम० २७ । लान्तकःकल्पोपगमानिकभेदविशेषः । प्रज्ञा० ६९ । लंद - अधिगं च पोरिसों लन्दम् । नि० चू० तृ० १८ आ । लंब - लम्बः - भवनपतिषु नवम इन्द्रः । जीवा० १७० । लंबण-लम्बनम् । दश० ३८ | मेण्ढम् । नि० चू० प्र० ११६ आ । लम्बननं - कवल: । ओघ० १०४ । पिण्ड० १७२ | आव० ७२६ । लम्बनकं हस्तः । ओष० १८७ । लंपणभिक्खा -लम्बनैः कवल भिक्षा | ओघ० १०४ । लंबणया- दवरकेन लम्ब्यन्ते-कीलिकादी क्रियन्ते । ओघ ० ९२ । लंबणा -लम्बना:- नङ्गराः । ज्ञाता० १५७ लंबिओ-कारिता । भाव० ४१६ । लंबियगा- लम्बितकाः- तरुशाखायां बाही बद्धाः । बीप० ८७ । लंबुत्तर- लम्बोसरं कायोत्सर्गे दोष विशेषः । आव ० ७६८ । लंवूरूग-लम्बूमकः - दाम्नामत्रिमभागे मण्डनविशेषः । जोवा ० १५१ । जं० प्र० २४ । लम्बूसग :- दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिः । जं० प्र० ५० । जीवा० २०६ । लम्बूसग: - दाम्नामग्रि मभागे गोलका कृतिमण्डन विशेषः । जोवा० ३६१ । आभरणविशेषरूपः । राज० ३९ । दाम्नामप्रिमभागे मण्डनविशेषः । राज० ६४ । लभ-लम्भ: | ओघ १०१। ( ९०४ ) For Private & Personal Use Only आव ० www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy