SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कल ] १८७ । रुद्दलकंत इल्लकूड रुइलज्भय रुइलप्पभरुइल्लले स रुइल्लवण्णं इलसिंग लसि रुइलावत्त आचार्यश्री आनन्दसागरसूरिसङ्कलितः । सम० १५ । । सम १५ । | सम० १५ । रुक् पृथवी । नि० ० प्र० २२२ अ । रुक्क- वृषभादिशब्दकरणम् । अनु० २६ । रुक्ख-वृक्षः । आचा० ३८२ । वृक्षः - चूतादिः । आचा० ३० | वृक्ष:-तरुः | भग० २७८ | सङ्ख्यातजीवादिवृक्षविषयः । भगवत्याः अष्टमशतके तृतीय उद्देशकः । भग० ३२८ । वृक्षा: - रूक्षा वा सहकारादयः । ज० प्र० ६५ । वृक्ष:- चिविणिकादिः । दश० १५५ । वृक्षः- कदम्बादिः । दश० २२६ । वृक्ष:- चूतादिकः । जीवा० २६ । रुक्षः प्रसिद्धः । ठाणा० ३६७ । वृक्षः- सहकारादयः । ज्ञाता० ७८ वृक्षः । ज्ञाता० ३३, ६५ । पृथ्व्याकाशयोर्यथास्थितः रु - पृथिवीं खायतीति वा । दश० चू० ६ । रुक् - पृथ्वी त खातीति रुक्खो । नि० चू० प्र० २२२ । अ | रक्षा सम्बन्धः । बृ० ( ? ) ८ छ । Jain Education International [ रुट्ठ भूभागः । उत्त० १६ । वृक्षमूलम् । आचा० ३०७ । रुक्खा - वृक्षा:- प्रत्येकचा दर वनस्पतिकायिकः चूतादयः । । सम० १५ । कूटम् । ठाणा० ७२ । ८८ । दृष्टमधिकृत्य । सम० १५ । ११० । आधाकर्मण | सम० १५ || रुक्मिणी - भीष्मराजपुत्री । प्रश्न० कामकथायां वासुदेवपत्नी । दश० भोज्यतायां उग्रतेजःस्त्री । पिण्ड० ७१ । आच्छेद्यद्वारविवरणे जिनदासपत्नी । पिण्ड० १११ । । सम० १५ । । सम० १५ । । सम० १५ । रुक्मी - पर्वतविशेषः । ठाणा ० ७० । कुण्डिन्यधिपति भीष्म । सम० १५ । इल्लुत्तर वडसगं । सम० १५ । रुचि:- जिन रुई - रुचिः - चेतोऽभिप्रायः । सूत्र० २९० । प्रणोततत्त्वाभिलाषरूपा । प्रज्ञा० ५८ । रुचिः-प्रतिभामः । उत्त० ६६ | रुचिः - परमश्रद्धानुगतोऽभिप्रायः । राज० १३३ । प्रज्ञा० ३० । भग० ३०६ । रुविम-पर्वतविशेषः । ठाणा० ६८ । रुक्मिवर्षघरे द्वितीय राजपुत्रः । प्रश्न० ८८ | रुग्ग-रुग्णः - जीर्णतां गतः । ज्ञाता० १९३ । रुचक- बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचकः । ठाणा० १२७ । कुण्डलवरावभाससमुद्रानन्तरं द्वीप:, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । दश० ८५ । त्रयोदशमद्वीपः । ज्ञाता० १२७ । द्वीपविशेषः । सम० ३४ । निषधवर्षघरपर्वते नवमकूटम् । ठाणा ० ७२ । रुचकवर - रुचकसमुद्रानन्तरं द्वीपः तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । द्वीपविशेषः । आव० ४७ । द्वीपविशेषः । अनु० ९० । रुचकवरावभास- रुचकवरसमुद्रानन्तरं द्वीप:, तदनन्तरं समुद्रोऽपि । प्रज्ञा० ३०७ । रुचकसंस्थित- यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद्वृत्ताकार व्यवस्थित वृक्षैर्वेष्टितः । बृ० प्र० १८३ आ । रुचि - पिष्टवन्तः पिषन्ति पेक्यन्ति वा । आचा० ३४३ | रुचिय- रुचितं- पिष्टम् । बृ० प्र० २०८ आ । रचे - रुचेस्तु - करणेच्छार्थता | ठाणा० ३८१ । रुच्चतियरुच्चति - रोचते । आव० ८२२ । । ज्ञाता० ११७। रुक्खखेड - वृक्षक्रीडः । आव० १५१ । घरं कड । नि० चू० द्वि० ६९ आ । रुवख मह - वृक्ष महः - वृक्षसरक उत्सवः । जीवा० २८१ । afगह रुक्लोच्चिय गिहागारो रुक्खगिहं, रुक्खो वा रुज्झइ - रुह्यति - रुध्यते रोहति । आव० ७६४ । रुड्डु - रुष्ट :- उदितक्रोधः । ज्ञाता० ६४ । रुष्टम् - क्रोधाधमातं वन्दते क्रोधमातो वा । कृतिकर्मणि अष्टादशमदोषः । आव० ५४४ । रुष्ट:- शेषवान् । विपा० ५३ । रुष्ट:उदितक्रोधः । भग० ३२२ । ज्ञाता० १६०, १६२, २१७ । ( ८९६ ) ज्ञाता० १६ । आचा० ३२५ रुक्खमूल-वृक्षमूलं वृश्च्यत इति वृक्षस्तस्य मूलं - अधो For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy