SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ रसमान ] अल्पपरिचितसद्धान्तिकशब्दकोषः, भा० ४ [ रहवीरपुर रसमान-कर्षादि । ठाणा० १९८ । चतुःषष्टिकादि । ज. रथश्च । अनु० १५९ । रथ:-क्रीडारथः सङ्ग्रामरथश्च । प्र० २२७ । जीवा० १८९ । रथः-द्विप्रकारः यानरथसङ्ग्रामरथभेररसमुच्छिए-तत्पिशितास्वादस्तत्र मूच्छितो-गृद्धो रस- भिन्नः । जीवा० २८१ । रथ:-शकटः । ६० प्र०७४ मूच्छितः । उत्त० ४३८ । आ। भग० २३७ । रसमेह-रसजनको मेघो रसमेघः । ज० प्र० १७४।। रहकार नि० चू० प्र० १२० अ । रसया-रसाजाता रसजा:-तकारनालदधितीमनादिषु पायु- रहघणघणाइय-रथघणघणायितम् । जीवा० २४७ । कृम्याकृनयोऽति सूक्ष्मा जीवा: । दश० १४।। रहचरियं ।भग० ६८९। रसवती-शालनकादि । व्य० प्र० ८१ अ । रहछाया-रथच्छाया । प्रज्ञा० ३२७ । रसवाणिज्ज-रसवाणिज्यं-रसव्यापारः । आव० ८२६ । रहजोही । ज्ञाता. ३८ । रसहरणो-रसो ह्रियते-आदीयते यया सा रसहरणी- रहट्ठाण-रहःस्थान-गुह्यापवरकमन्त्रगृहादि । दश० १६६ । नाभिनालम् । भग० ८८ । रहण । ठाणा० ४६६ । रसा:-पृथगेव शृङ्गारादयो वा । उत्त० २९६ । रहणेमी-रथनेमिः । दश० ९६ । रसाञ्जनम् । दश० ११८ । रहनेउर-रथनूपुरं-विद्याधरनगरविशेषः । बाव० १४४ । रसातण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेउरचक्कवालपामोवखा-रथनूपुरचक्रवाल प्रमुखा:ठाणा० ४२७ । विद्याधरनगरविशेषाः । ज० प्र० ७४ । रसायण-रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनम् । रहनेमिज्जं-उत्तराध्ययने द्वाविंशतितममध्ययनम् । सम. आयुर्वेदस्य सप्तमाङ्गम् । विपा. ७५ । रसालू-मज्जिका । प्रभ० १६३ । रसालूः-मज्जिका रहनेमियं-उत्तराध्ययनेषु द्वाविशतितममध्ययनम् । उत्त. भग० ३२६ । रसाल:-मजिका । सूर्य० २९३ । रसावण-मज्जावणो । नि० चू० प्र० १५४ आ । मद्या- रहनेमी-रथनेमिः-समुद्रविजयस्य द्वितीयः सुतः । उत्त० पणम् । वृ० द्वि०.१८६ अ । रसिए-रसिक:-स्निग्धमधुरः । ६० प्र० २१७ अ । रहपहकर-रथनिकरः । औप० ४ । रसणी-रसिनी-सौवीरिणो । ६० प्र० २७३ आ। ।ज्ञाता० २२४ । रसितं-रसिक-माधुर्याद्युपेतम् । ठाणा० ३७५ । रहमुसल-रथमुशलः सङ्ग्रामविशेषः । भग. ३१७ । रसिय-रसितं-शूकरादिशब्दितमिव करुणोत्पादकम् । प्रश्न रथमुशल:-यत्र रथो मुशलेन युक्तः परिधावन महाजन १६० । रसितं-रसयुक्तं दडिमाम्रादि । आव० ७२६ । क्षयं कृतवान असौ रथमुशलः सङ्ग्रामः । भग० ३२२ । रसुंठ ।भग ८०२ रथमुशलम् । आव० ८१२। रथमूशल:-सङ्ग्रामविशेषः। रसेसि-रससी पानार्थी । आचा० ३१४ । आव० ६८४ । स्थमुशलम् । निरया० १८ । रसोतीए ।नि. चू० प्र० १९७ आ। रहरेणू-रथगमनोत्खात-रथरेणुः । ठाणा० ४३५ । रथरसोदए-पुष्करवरसमुद्रादिषु रसोदकम् । प्रज्ञा० २८ ।। रेणु:-रथगमनोखात रेणुः । अनु० १६३ । रपगमनातू रस्सी-रश्मि:-प्रग्रहः । उत्त० ५०७ । रेणू रथरेणुः । ज० प्र० ६४ । रथगमनोरखात रेण रस्सीमंडल-रश्मिमंडल:-सूर्यः । आव. १९२। रथरेणुः । भग० २७५ । रह-कोडारथादयः । जं० प्र० ३० । रणरथः । जं.प्र. रहवोरपुर-रथवीरपुरं-बोटिकोत्पत्तिस्थानम् । आव. ३७ । विजनम् । ठाणा० ४६६ । रथः । प्रश्न ८। ३१२ । रथवीरपुर-यत्र बोटिकानां दृष्टिरुस्पन्ना तन्नग. रथः-रथाङ्गः चक्रम् । प्रन्ना० ६.० । यानरय : सङ्ग्राम- रम् । आव० ३२३ । स्थवीरपुर-यत्र बोटिकदृष्टिरुत्पन्ना (८८७) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy