SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ रत्नकाण्ड ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ४ [रय नकाण्ड-षोडशविधरत्नमयं षोडशसहस्रबाहल्यम् । समः | रमणओ-रमणकः । आव. ६३ । ८८ । रमणिज्ज-लान्तककल्पे विमानविशेषः । सम० १७ । रत्नचन्द्रः । ज०प्र० ५४५।। रमणीयो विजयः । ज० प्र० ३५२ । रत्नपुर- अनिसृष्टद्वारविवरणे माणिभद्रादीनां नगरम् । रमणिज्जा ।ठाणा.८० पिण्ड० १९३ । रमति-रमते-धुति कुवंति । आचा० ७८ । रमति-रति रत्नशेखर-रत्नपुरनगरे राजा । सूत्र० ४१३ । कुर्वति । ज्ञाता० २३२ । रत्नसारकुमार: । ज० प्र० ३२७ । | रमिजा-रमेत-वर्तेत । दश० २४५ । रत्नाकरा:-शद्धाधाकर्मवयं गवेषणायां सूरयः । पिण्ड | रम्म-रम्यो विजयः। ज० प्र. ३५२ । रम्यः । ज्ञाता. ७५ । ७८ । लान्तककल्पे विमानविशेषः । सम० १७ । रत्नाधिकम् । आव० २५९। रम्मग-लान्तककल्पे विमानविशेषः । सम० १७ । रम्यरत्नावलि-तपविशेषः। व्य० प्र०११३ आ। रत्नावलि: कूटं-रम्यक्षेत्राधिपदेवकूटम् । ज० प्र० ३८०। रम्यको . द्वीपः समुद्रोऽपि च । आभरणविशेषः । प्रज्ञा० ३०७ । विजयः । ज० प्र० ३५२। रथमुशल-चेटककोणकयोयुद्ध संग्रामः । व्य. द्वि० ४२६ | रम्मगकूड-रम्यक् कूट-रम्यक्षेत्राधिपकूटम् । जं. प्र. ३७७ । रथवीरपुर-शिवभूति म राजसेवकवास्तव्यं नगरम् । | रम्मगवासा-रम्यावर्षः, अकर्मभूमिविशेषः । प्रशा० ५०॥ विशे० १०२० । रम्मगा । ठाणा. ८.। रथसंगिल्ली-रथमाला । ज्ञाता• ५९ । रम्मयवास-रम्यक्वर्ष-महाहिवनिषधयोरन्तराले वर्षम् । स्थानीक-सप्तानीकेषु तृतीयम् । जीवा० २१७ । ठाणा० ६८। रथावर्तपर्वत-वजस्वामिनः पादयोपगमनस्थानम् । रम्मा । ठाणा० ५०. माचा० ४१९ । रम्यक-नीलवर्षधरपर्वते अष्टमं कूटम् । ठाणा०७२ । रुक्मि. रथ्या-आपणवोथिः । जीवा० २४६ । वर्षधरपर्वते तृतीयं कूटम् । ठाणा० ७२ । रघंतिया-रन्धयन्तिका-ओदनस्य पाचिका । ज्ञाता० रय-रजः-बध्यमानकं कर्म । आव० ४०६ । रजः-निसर्गः ११७ । निर्मलजीवानुरञ्जनाद् रजः-कर्म । आव० ४३८ । स्य:रन-अरण्यतृणम् । ठाणा० २३४ । राजा, राजनाद् वेगः चेष्टाऽनुभवः फलं वा। आव० ४३६ । रज:दीपनात शोभावत्वाद् आराध्यत्वाद् वा राजा । ठाणा. जीवस्वरूपोपरखनात्कर्म ज्ञानावरणादि । प्रश्न. ९८ । १९८ । अरण्यम् । प्रज्ञा० १११ । रज्यते अनेन स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यारमाऽन्यथारनिग-अरण्यक:-अरण्यवासी । प्रज्ञा० ११२ । त्वमापाद्यत इति रज:-कर्मबध्यमानकं बद्धं च । उत्त० रप्फुक ।बृ० प्र० २९५ बा। १८५ । वातोपाटितं व्योमवत्ति । भग० ६६५ । रजःरएफुक-दुष्टवणः । बृ० तृ० ७२ अ । वातोखातम् । प्रश्न. ५९ । रजः-रेणुः । जीवा० २७७ । रप्फुग-दुठुन्वणो । नि. चू० प्र० ११४ आ। रजः-बध्यमानं बदं ईर्यापथं वा कर्म । आव० ५०७ ॥ रफो-तीतो । नि० चू० प्र० ४३ । रजः-पृथिवीरजः । आव० ५७६ । वातोस्खातमाकाश. रमइ-रमते-रतिमाबध्नाति । जीवा० २०१। वति रजः । सम० ६१ । रत:-अनुद्वेगवानु । दश०७३ । रमए-रमते-अभिरतिमान् भवति । उत्त० ६१। रज:-आरण्यपांशुः। दश० १५२ । रजोहरणम् । बोध. रमण-भर्ता । ज्ञाता० १६५ । भर्ता, लावकादिखेड्डम् ।। १११। श्लक्षणतरा रेणुपुद्गला रजः । राज. १८ । भाव. ३४६ । कुकुटादिक्रीडात्मकम् । उत्त० १५१।' धूमागारो आपांडुरो । नि० चू० तृ. ७० अ । रजः (८८३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy