SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ यशोधरा ] यशोधरा - स्तोकस्यापि प्रमादजनितवेदनीयादिकर्मणो बहुतीव्रफलखे स्त्रीः । दश० ११३ । आधाकर्मसम्भवे अन्तदृष्टान्ते आभीरी । पिण्ड० ६४ । यशोभद्रसूरि - प्राचार्य विशेषः । पिण्ड० ४४ | यशोमती - शुद्धाधाक में गवेषणायां श्राविका । पिण्ड० ७५ । यष्टा- याजकः । उत्त० ५२३ । यष्टया याइ - आई भाषायां अरि:-शत्रुः । ज्ञाता० ८६ । याकिनी - हरिभद्राचार्यस्य धर्ममाता महत्तरा । २८६ । आचार्यश्री आनन्दसागरसू रिसङ्कलित : Jain Education International युगन्धर - कूबरम् । ज० प्र० २११ । | सम० १२६ । युगमत्स्य- मत्स्यविशेषः । प्रश्न० ९ । दश ० याग-यज्ञः । उत्त० ३१४ । याज्ञवल्क्य स्मृति विशेषः । याव० १५८ । यातना - प्राणेभ्यो जीवस्थातिपातना । प्रश्न० ६ । यातुधान | आचा० २४३ | यात्रा महिमा । आव० ५३७ । यात्रा । ठाना० २५। यात्राभृतकः - यात्रा - देशान्तरगमनं तस्या सहाय इति भ्रियते यः स । ठाणा० २०३ । यादसां [ युग्मप्रदेशं प्रतरवृत्तं युक्ति - अन्यान्यभक्तिभिस्तथाविषद्रव्ययोजनम् । ठाणा० ४२१ । युग - पचाब्दिक: कालविशेषः । ठाणा० ७६ । सुषमदुषमादि: । भग० ६३९ । कालः । व्यव० प्र० ३१७ आ । | बृ० प्र० ८३ अ । प्रज्ञा० १२ । -- युग्मप्रदेशं घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च तच्चैवं पूर्वोक्तद्वादश प्रदेशात्मकस्य प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादषश्चान्ये चत्वारश्वत्वारः परमाणव इति । प्रज्ञा० ११ । । आचा० २२० । यात पात्र यापय निर्वाहय । वृ० प्र० २८१ आ । यापयति- निर्वाहयति । व्य० प्र० १०७ आ । यायित्वस्य बोधपर्यायस्वात् । ठाणा० २४१ । यावंतिक मिश्रम् - | आचा० ४१ (१) । युग्मप्रदेशं घनायतं द्वादशपरमाण्वात्मकं द्वादशप्रदेशावगाढं च तत्र प्रागुक्तस्य षट् प्रदेशस्य प्रतायतस्योपरि तथैव नावन्तः परमाणवः स्थाप्यन्ते । प्रज्ञा० १२ । युग्मप्रदेशं प्रतरचतुरस्र - चतुष्परमाण्वात्मकं चतुष्प्रदेशावगाढं च तत्र तिर्यग् द्विप्रदेशे द्वे पङ्क्ता स्थाप्यन्ते । प्रज्ञा १२ । यावक लाक्षारसः । अन्तः ९ । यावज्जो विकव्रतमध्य विदेहतीर्थ करतीर्थेषु भवति इति युग्म प्रदेश - प्रतरज्यत्र - षट् परमाणुनिष्पन्नं षट् प्रदेशातेपूपस्थापनाभावाद् । ठाणा० ३२३ । यावत् परिमाणे, मर्यादायाम्, अवधारणे वा । ४५५ । वगाढं च तत्र तिर्यग् निरन्तरं त्रयः परमाणवः स्थाव्यन्ते तत आद्यस्याध उपर्यधो भावेनाणुद्वयं द्वितीयस्याध एकोऽणुः । प्रज्ञा० ११ । युग्मप्रदेशं प्रतरायतं षट् परमाण्वात्मकं षट् प्रदेशावगाढं च तत्र त्रिप्रदेशं पङ्क्तिद्वयं स्थाप्यते । प्रज्ञा० १२ । यावत्कथा-यावती यत्परिमाणा कथा - मनुष्योऽयं देवद तादिर्वाऽयमिति व्यपदेशलक्षणा । ठाणा० २३६ । यावत्कथिक - आजन्नभः वि । दश० २६ । यावत्कथितम्यावन्तिके यावपंगुणे उद्घाटयेत् । सूत्र० ६५ । यावयट्ठा यावदर्थ - अपरिसमाप्तम् । दश० १५२ । । ठाणा ३६४ । युग्मप्रदेशं श्रेण्यायतं द्विपरमाणु द्विप्रदेशावगाढं च तत्र | आचा० ४१० । तिथंग् निरन्तरं अणुद्वयं स्थाप्यते । प्रज्ञा० १२ । युग्मप्रदेशं प्रतरवृत्तं द्वादशपरमाण्वात्मक द्वादश प्रदेशावगाढं च तत्र निरन्तरं चत्वारः परमाणवश्चतुर्ध्वाकाश( ८७८ ) आव ० युग्मप्रदेशं घनचतुरस्रं - अष्टपरमाण्वात्मक मष्टप्रदेशावनाढं च तच्चैव चतुष्पदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वारोऽन्ये परमाणवः स्थाप्यन्ते । प्रज्ञा० १२ । युग्मप्रदेशं घनत्रयत्रं चतुष्परमाण्वात्मकं चतुःप्रदेशावगाढं च प्रतरज्यत्रस्यैव त्रिप्रदेशात्मकस्य सम्बन्धिन एकस्यारुपयें कोऽणुः स्थाप्यते ततो मिलिताश्चत्वारो भवन्ति । - For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy