SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ मुणिइ ] आचार्यश्रीमानवसागरसूरिसङ्कलित: [ मुतालिवरावरभासभद्द ४८८ । परित्यक्तलोकव्यापारः मुनिः । आव. ४००। मुत्कल- अपवर्तनादिकरणयोग्यः । उत्त० ५८५ । सूर्य ० मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मनि: सर्वश ७१ । स्वात् । आव० ६० । मुनि:- वाचंयमः । भग० ४६० । | मुत्कलाप्य । नंदी १५८ । मुनि:-विपश्चित् साधुः । आव• ५६३ । मन्यते जगत- मुत-मुको-बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तः महावीरः । त्रिकालावस्थामिति मुनिः-साधुः । आव० ५८६ । भग० ६ । भग० १११ । मुक्तो-मुक्त इव मुक्तः । मुणिइ । आव० २१४ ।। सूत्र० २६८ । मूत्रम् । ज्ञाता० ४६ । मुक्त:-कृतकृत्यः मुणि(पिसा)ऊ -पिशाचः । आव० ५२ (ओघ०) । निष्ठितार्थः । जीवा. २५६ । मुक्तं-यत्पूर्व भवेषु परिमुणिओ-मुनित:-पिशाचः । आव० २०६ । त्यक्तं तत् । प्रज्ञा० २७० । मुणिचंद-मुनिचन्द्रः-पापित्यः स्थविरः । आव० २०२। मुतम उड-मुक्तोच्छितबाहुद्वयरूपः । बृ० तृ। १६७ आ। मुनिचन्द्र:-चन्द्रावतंशकराज्ञः सुदर्शनायाश्च कनिष्ठपुत्रः । मुत्तसक्करा-पाषाणकः । नि० चू० प्र० ११७ अ । आव. ३६६ । मुनिचन्द्रः-चन्द्रावतंसकराजकुमारः । मुताजाल-मुक्ताजालं-मुक्ताफलमय दामसमूहम् । जीवा. उत्त० ३७५ । राजगृहे परिषहकर्ता । मर० । १८१ । मुक्ताजालः । जीवा० २६० । मुणिज्जह-जानीयाः । ओघ० २१ । मुत्ताधारपुडक-मुक्ताधारपूटक-शुक्ति संपुटम् । प्रभा मुणिणो-मुनयः मुनिवेषविडम्बिनः । आचा० ११३ ।। १५२ । मुणिय-मुणित-ज्ञानम् । प्रश्न० ३६ । मुणित:-ज्ञातः । मुत्तालत-मुक्तानामात्रयस्वान्मुक्तालयः । ठाणा० ४४० । आव० ५९।। मुतालय-मुक्तालयः-इषप्रारभारायाः सप्तम नाम । प्रशा. मुणियपुग्वसार-मुणितपूर्वसारः । आव० ५३६ । १०७ । ईषत्प्राग्माराया अष्टमनाम । सम० २२ । मुणिसुब्बए-जम्बूद्वीपे भरतक्षेत्रे आगमिन्यामुत्सपिण्यां | मुतालि-मुक्तावली-केवलमुक्ताफलमयो । भग० ४७७ । एकादशमतीर्थकरः । सम० १५३ । चम्पायां तीर्थकृत् । मुतावलिभद्द-मुक्तावलिभद्रः-मुक्तावलिद्वीपे पूर्वार्धाधिपति. जाता० २२२ । अहंन्तः । भग ७०७ । विशतितमो देवः । जीवा० ३६९ । जिनः, तस्मिनु गर्भगते सति माताऽतीव सुव्रता जातेति | मुत्तावलिमहाभद्द-मुक्तावलिमहाभद्र:-मुक्तावलिद्वीपेऽपरामुनिसुव्रतः । माव. ५०५ । धिपतिर्देवः । जीवा० ३६६ । मुणसुव्वयसामी- । नि० चू० तृ० ४४ अ । | मुत्तावलिमहावर-मुक्तावलिमहावर:-मुक्तावलिवरे समुद्रे मुणी-मुनि:-कालत्रयवेदी। सूत्र६१ । मुनिः-तपस्वी। परार्धापतिर्देवः । जीवा० ३६९ । उत्त० २२३ । मनुते जयतस्त्रिकालावस्थामिति मुनिः । मुत्तावलिवर-मुक्तावलिवर:-मुक्ताव लिवरे समुद्रे पूर्वार्धासूत्र. २९८ । मुणति-प्रतिजानीते सर्वविरतिमिति | धिपतिर्देवः । जीवा० ३६६ । मुक्तावलिवर:-मुक्तावलिमुनिः । उत्त० ३५७ । मुणिति-प्रतिजानीते सर्व सावध- समुद्र पूर्वार्धाधिपतिर्देवः । जीवा० ३६६ । विरतिमिति मुनिः। उत्त० ५५० । सावज्जेसु मोणं मुत्तावलिवरमह-मुक्तावलिवरमद्रः-मुक्तावलिवरे द्वीपे सेवतित्ति । दश. चू० ३३ था। ओष. १२ । पूर्वार्द्धाधिपतिर्देव । जीवा० ३६९ । मुणयन्व-मुणितव्यः-प्रतिज्ञातव्यः । उत्त० ५२७ । मुणि. | मुत्तावलिवरमहाभद्द-मुक्तावलिवरमहाभद्रः-मुक्तावलिवरे तव्य:-प्रतिज्ञातव्यः । उत्त० ४२७ ।। द्वोपेऽपगाधिपतिर्देवः । जीवा० ३६६ । । आचा० ६७ । मुत्तावलिवरावभास-मुक्तावलिवरावभास: द्वीपः समुद्रश्च। मुण्डमालहय-द्रुमगणविशेषः । जीवा० २६६ । । जीवा० २६८ । मुण्डामुण्डि । ज० प्र० १३६ । | मुत्तालिवरावभासभद्द-मुक्तावलिवरावभास भद्रः मुक्तामुतव-वनस्पातावशेषः । भग० ८०२ । व लवरे द्वीपे पूर्वार्धापतिर्देवः । जीवा० ३६९ । (८६४ ) मुण्ड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy