SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तिवग्गो] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: __ [तिही सजण. २३२ । तिव्वामिलासे-तोवाभिलाषः अध्यवसायिस्वम् । आव. तिवग्गो-त्रिवर्गः त्रैलोक्यं धर्मार्थकामा वा । आव० ८२५। ४२३ । वत्थव्वगसंजूया संजेतोओ आगंतुगसंजता य- | तिम्विटुं-अप्पफलं । दश० चू० ८३ आ। तिवग्गा । नि० चू० द्वि० १५५ आ । तिष्यगुप्तः-आत्मप्रवादपूर्वाधीयानकः । विशे० ९४६ ॥ तिवति-त्रयाणां पदानां समाहारस्त्रिपदी-मल्लस्येव रङ्ग- तिष्यगुप्त-अन्त्यावयववाचीनिवः । विशे० ६५० । भूमौ पदत्रयविन्यासविशेषस्ताम् । अन्त० १६ । तिसंधि-त्रिसन्धि आदिमध्यावसानेषु सन्धिभावात् । लिवलिय-त्रिवलिका । भग० १६७ । जीवा० २५९ । तिवायणं-त्रिपातनं-त्रीणि कायवाङ्मनांसि यद्वा त्रीणि तिसंधिय-त्रिसन्धितं त्रिषु स्थानकेषु कृतसन्धिकं नकाङ्गिदेहायुरिन्द्रियलक्षणानि पातनं चातिपातो-विनाशः त्रयाणां . कमित्यर्थः । भग० १९४ । कायवाङ्मतसां पातनं-विनशनं त्रयाणां देहायुरिन्द्रियरू. ।नि० चू०द्वि० १६६ अ. पाणां पातनं वा विनाशनम् । पिण्ड ० ३७ । तिसरय-त्रिसरिकम् । ज्ञाता० २२ । तिवायणा-त्रयाणां मनोवाक्कायानां त्रिभ्यो वा देहायुडके - तिसला-चतुर्विंशतितमतीर्थकरस्य माता । सम० १५१ ॥ न्द्रियलक्षणेभ्यः प्राणेभ्यः पातना-जीवस्य भ्रंसना त्रिपा- विदेहदिन्ना पियकारिणी महावीरस्वामिनः माता । तना अतिशयवती यातना प्राणेभ्यो जीवस्य वेति, प्राणव. आचा० ४२२ । त्रिशला सिद्धार्थक्षत्रियपत्नी। आचा. घस्य दशमः पर्यायः । प्रश्न ५ । ४२१ । आव० १७६ । त्रिशला वर्द्धमानमाता । आव. तिविट-त्रिपृष्ठः सिंहमारकः । व्य० द्वि० १६६ आ। १६ । त्रिशला महावीरजननी । भग० २६८ । त्रिपृष्ठः श्रेयांसजिनकालभावि प्रथमवासुदेवः । सम० | तिसाइओ-तृषितः । आव० ४२६ । । विष्ठ: जनपदोपद्रवकारी विषमगिरिगुहावासी | तिसाकालो-गिम्हो । नि० चू० द्वि०७५ आ । महाकेसरीमारकः । प्रभ० ७५ । तिसामासो-ज्येष्ठ आषाढो वा । बृ० द्वि० २४३ आ । तिविठू-भविष्यकालभावी नवमो वासुदेवः । सम०१५४ । तिसालयं-त्रिशालकं । जीवा० २६६ । त्रिपृष्ठः प्रथमवासुदेवः । आव० १५६ ।। तिसिरा-त्रिशालकम् मत्स्यबन्धविशेषः । विपा० ८१ । तिम्व-तोवा झगिति शरीरव्यापिका । भग० २३१ । तीव्रो | तिसूलं-त्रिशूलं प्रसिद्ध शस्त्रविशेषः । आव० ६५१ । विशुद्धो । विशे० ३०६ । तीव्रः दुःसहः । आचा० तिसोवाण-त्रयाणां सोपानानां समाहार: त्रिसोपानम् । १५० । बृहद्वारोपेतम् । आचा० ३३३ । तीव्रः प्र० ४२ । विशुद्धः । आव० २८ । तीव्र तिक्तं निम्बादिद्रव्यं । | तिसोवाणपडिरूवगं-त्रिसोपानप्रतिरूपकं त्रिसोपानं च तदिव तोवः । भग० ४८४ । तत् प्रतिरूपक-प्रतिविशिष्टरूपं यस्य तत् च । जीवा. तिव्वदेसिय-सीव बृहद्वारोपेतं देशिकं बृहत्क्षेत्रव्यापि १९८ । विसोपानप्रतिरूपकं प्रतिविशिष्टरूपकं त्रिसोपातीव्र च तद्देशिकं तोदेशिकम्, तोव्रदेशिका महतिदेशे- नम् । जीवा० २८६ । अन्धकारोपेता । आचा० ३३३ । तिसोवाणपडिरूवग-एकद्वार प्रति निगामप्रवेशार्थ त्रिदि. तिव्वप्परिणामा-तोवारिणामाः प्रबलाविर्भूतस्वरूपाः । गभिमुखास्तिस्रः सोपानपङ्क्तयः । ठाणा० २३२ । आचा० १५० । तिहि-तिथि:-रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना तिथिः । तिव्वलज्ज-तोव नज्जः उत्कृष्टसंयमः । दश० १६० । जं० प्र० २७३ । तिव्ववेर-तोवर: अनुबद्धविरोधः । ज्ञाता० ८१ । तिहिपव्वणी-तिथिपर्व । आव. ४२२ । तिव्वा-तोवा रोद्राः । आव० १६१ । तीवाः । जीवा० | तिही-तिथिः मदनत्रयोदश्यादिः । प्रश्न० १५५ । मदन१८७ । तीव्रा-तीव्रनुभागवन्यजनिता । प्रश्न १६ । त्रयोदश्यादितिथिषु । भग. ४७३ । ज्ञाता० १. (५०२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy