SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तलागमह ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [तवस्सी विशेषः । प्रश्न० १६१ । तडाग:-खानितो जलाशय- आव० ७६४ । तप:-ध्यानम् । ज्ञाता०६ । विशेषः । अनु०.१५६ । तवए-तक्कं-सूकुमारिकादितलनभाजनम । विपा० ५८ । तलागमह- आचा० ३२८ । तवकरणं-तपःकरणं तपःकृतिः । आव० ४६६ । तलागाति-तडागादीनि । ठाणा० ८६ । तवर्ग-तापिका । प्रश्न० १४ । तलानि-मध्यखण्डानि । ठाणा० ४३५। तवणा-तपनं रविकरनिकरसन्तापरूपम् । उत्त० ५६६ । तलाय-तडागम् । प्रज्ञा० ७२ । तडाग:-कृत्रिमजला. तवणि-घृतपात्रविशेषः । औप० ६६ । शयविशेषः । भग० ३७३ । तवणिज्ज-तपनीय-आरक्तं सुवर्णम् । जं० प्र० २४ । तलाहणा- ।नि० चू० तृ० ८० अ । जीवा० १८१, १६४ । तपनीयं-सुवर्णविशेष: । सूर्य ० तलिगा-सोपानका: उपानद्रू ढपादाः । ओघ० ५५ ।। २६४ । प्रज्ञा० ६६ । जीवा० २७३, १७५ । तपनीयं तलिका-चर्मपञ्चके प्रथमो भेदः । आव० ६५२ । रक्तसुवर्णम् । जं० प्र० ५४ । । तलिणो-तलिनः प्रतलः । औप० १६ । जीवा० २७२ । तवणिज पट्ट-तपनीयपट्टः-रक्तस्वर्णमयपट्टका: लोके महलू प्रश्न० ८१ । इति प्रसिद्धौ । जं० प्र० २११ । तलिना-सूक्ष्मा । बृ० प्र० ११३ अ । तवणिजमया-तपनीयमयानि रक्तस्वर्णमयानि ! जं० प्र० तलिय-तल्पं-शयनीयः । ज्ञाता०.२०५ । २८४ । तलिया-उवाहणा । नि० चू० प्र० ६० अ । तलिका। तवणिज्जुज्जल्लंबूसगं-तपनीयोज्ज्वललम्बूसकम् । आव० ठाणा० २३४ | तलिका-उपानहः । ६० द्वि० १.१ १२४ । अ । पात्रीविशेषाः । भग० ५४८ । तरणोयपवरलंबूस-पलंबंतमुत्तदामम् । आचा० ४२३ । तल्लग-तल्लक:-सुराविशेषः । जं० प्र० १०० । तवति-तपति-तप्तो भवति । जीवा० २४८ । तल्लिच्छा-तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सः। तवतेणे-तपस्तेन:-क्षपकरूपकल्पः । दश० १८६ । तपज्ञाता०६८ । स्तेन:-परसम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंतल्लेश्य:-प्रत्युपेक्षणाभिमुखः । औध० ११६ । स्तपस्तेनः । प्रश्न० १२५ ।। तल्लेस-तल्लेश्यः कामध्वजा शुभात्मपरिणामविशेषः । तवतेयसिरी-तपस्तेजःश्री: । आव० ७६३ । विपा०५३ । तल्लेश्य:-तञ्चितः । ओघ०११७ । तल्लेश्य:- तवनियम-तपोनियमो-नियन्त्रितं तपः । सम० ११७ । भगवद्वचनगतशुभात्मपरिणामविशेषः । लेश्यादि-कृष्णादि तवविणय-तपोविनयः-अपनयति तपसा तमः-अज्ञानं द्रव्यसाचिव्य जनित आत्मपरिणामः । औप० ६० । उपनयति च स्वर्ग-मोक्षं यः स विनयः । दश० २४१ । तव-नपः-अनशनादि । प्रश्न. १३२ । तपः-उत्तराध्य- तवसंजमपडियारं-तपःसंयमप्रतिकार:-तप: संयमावेव यनेषु त्रिंशत्तममध्ययनम् । उत्त०६ । तप:-भद्रमहा- प्रतिकारः। आव० ५८६ । भद्रादि । उत्त० १२८ । तपोमदः-यत्तपसो मानम् । तवसंजमो-तप:संयमः तप:प्रधान: संयमः । आव० ३२६ आव० ६४६ । तपस्त्यागयोः सतो निर्वतितवान् । तप:पंयम:-तप:-अनशनादिस्तत्प्रधानः संयमः पञ्चाज्ञाता० १२३ । ठाणा० २०० । तपः-अनशनादिपूर्व- श्रवविरमणादिः । उत्त० १४४ । कर्मनिर्जरणफलम् । प्रश्न० १०२ । तपः-धर्मध्या. तवसमाहो-तपःसमाधिः-तृतीयं विनयसमाधिस्थानम् । नादि । सूर्य० ४। तपः-अनशनादि । सूर्य० ४ । जं० दश० २५५ । प्र० ५२२ । दश० ११०। तप:-भक्तपरिज्ञानादिकमन-तवसा-अनशनादिना । जं० प्र० १६ । शनम् । उत्त० ७०७ । तपः-धर्मध्यानादि । भग० तवस्सी-विकिट्ठतवकारी । नि० चू० प्र० १४ आ। १२ । तपः-पृथिव्यादिसंघटनादौ निविंग(कृ)तिकादि । अनशनादि विचित्रतपो युक्ताः सामान्यसाधवो वा। ( ४६१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy