SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तया] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [तरुणा तया-त्वक्-छल्ली । जं० प्र० २६ । त्वचः-छल्लयः । प्रज्ञा० तरपन्नं-तारणमूल्यम् । नि० चू० द्वि० ७८ अ । ३१ । त्वक् । सूत्र० ३१२ । त्वक्-त्वगिवासारं भोक्त- तरमल्लिहायणा-तरो-वेगो बलं वा तथा 'मल्लमल्लिव्यमित्यर्थसूचकत्वात् त्वगुच्यते, साधोरूपमानम् । दश० धारणे' ततश्च तरो धारको वेगादिकृत् हायन:-संवत्सरो .१८ । स्वक्-चातुर्जातकाङ्गम् । उत्त० १४२ । त्वचा वर्तते येषा ते तया यौवनवन्तः । भग० ४८० । जं. सनादिकम् । जं० प्र० १४७ । प्र० २६५। तयापाणए। भग० ६८० । तरमाण । नि० चू० प्र० २६ अ । तयाहारा-तृणाहाराः । निरय० २५ । तरसि-शक्नोषि। आव० ३०५। तयाविस-त्वग्विषः । आव० २७४, ४२६ । तरा-त्वरा-मानसौत्सुक्यम् । जं० प्र० ३८८ । तयाविसा-स्वचि विषं येषां ते त्वविषाः । जीवा० ३६ । प्रज्ञा० ४६। तरियव्वो-तरणीयः । ज्ञाता० १६६ । तरंगवइक्कारे । अनु० १४६। तरो-तरिका-उडुपः । पिण्ड० १०२ । तरंगवती-कामकथायां अनुभूतमधिकृत्य निजानुभवनिवेद- तरुगणा-तरुगणा: नालिकेर्याचारामाः । दश० १६३ । यित्री । दश० १६० । मिश्रकथाव्याख्याने स्त्री । तरुगणगणो-तरुगणगण:-वृक्षगुच्छादिवृन्दसमूहः । प्रश्न दश० ११४ । धर्मकथाविशेषः । व्य० द्वि० ११३ आ। २४ । बृ० तृ० १६ अ। तरुण-प्रवर्द्धमानवयाः । अनु० १७६ । नवम् । जीवा० तरंड-पोतः । ओघ० ३१ । २७१ । प्रत्ययः । ज्ञाता० २२२ । तरुण:-उद्गच्छत् । तरंति-शक्नुवन्ति । ओघ० ७५ ।। जं० प्र० १८३ । तरुणः-प्रवर्द्धमानवयाः विशिष्टवर्णादितर-तरः वेगो बलं वा । जं प्र० ५३० । भग० ४८० । गुणोपेतमभिनवं वस्तुजातम् । जीवा० १२१ । यद् औप०७० । शय्यातरः । बृ० द्वि० १४७ आ। द्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणम् । तरइ-तरति-शकुनोति । विशे० ९४ । राय० २२ । वर्धमानवयाः, वर्णादिगुणोपचितः । उपा० तरई-तरति-क्षेमेण वर्तते । पिण्ड० १२३ । ४६ । अर्वाक चत्वारिंशतो वर्षेभ्यः । व्य० प्र० २४५ । तरच्छ-तरक्षवः मृगादनाः । जं० प्र० १२४ । तरक्षुः चत्ता सत्तरुणो । ब्य० द्वि० ११२ आ। जन्मपर्यायेण व्याघ्रविशेषः । भग० १६१, ३०६ । ज्ञाता० ७० । षोडशवर्षाण्यारभ्य यावश्चत्त्वारिंशद्वर्षाणि तावत्तरुणः । तरक्षुः-व्याघ्रजातिविशेषः । प्रज्ञा० २५४ । तरक्ष:- ध्य० प्र०२४५ अ। तरुण:-प्रथमकुमारत्वे वर्तमानः । व्याघ्रविशेषः । प्रश्न. ७ । तरक्षः-सनखपदश्चतुष्पद- व्य० प्र० १४३ अ। विशेषः । जीवा० ३८ । तरच्छ-वनजीवाः । मर० । तरुणइत्ते-तरुणः युवा । दश० १०५। तरणं-बाह । आव० ५६ । णित्थारणं । नि० चू० प्र० तरुणगं-अभिनवम् । भग० ६८४ । अहुणुट्टियं । दश० ९५ अ। चू० ८६ अ। तरणीयं-उडुप नद्यादि । आव० ५६ । तरुणदिवायरनयणो-तरुणदिवाकरनयन:-रक्ताक्षः । आतरतमजोगो-तरतमयोग:-साकारोपयोगः । विशे० व० ५६६। ११९८ । तरुणधम्मो-तस्य तावन्तं कालमसमापयन तरुणधर्मा तरति-शक्नोति । नि० चू०प्र० २७ अ । अविपक्वपर्यायः । बृ० प्र० १२६ आ। जस्स वा सुत्तस्स तरत्थम । नि० चू० द्वि० १३३ आ। जो कालो भणितो तं अपूरेतो तरुणधम्मो भर्वा तरपणट्टा । ओघ० ३३ । चू० तृ० ८१ अ। तरपण्णं-तरपण्यम् । बृ० तृ० १६० आ। तरुणा-तरुणा अभिनवा कोमलेति । अनुत्त०४। . . (अल्प० ६२) (४८९) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy