SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तणफासा] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ तम्हाएत्तो १२२ । तणफासा-तृणस्पर्शः अशुषिरतृणस्य दर्भादेः परिभोगः, | तणुइ-तन्वी-शेषपृथिव्यपेक्षयाऽतितनुत्वाद, ईषत्प्राग्भाराया सप्तदशपरीषहः । आव० ६५७ । तृतीयं नाम । प्रज्ञा० १०७ । तणवेटका-त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । तणुए-तनुकं लघु सुजरम् । शाता० १७७ । तणबेटिया-त्रीन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । तणुओ-तनुक:-कृशम् । आव० ७६४ । तणमूल-तृणमूलम् । प्रज्ञा० ३४ । तणुतणूइ-अतितनुत्वात्तनुतनुरिति, ईषत्प्राग्भारायाश्चतुर्थ तणय-सत्कम् । आव० ३१४ । उत्त० १६० । __ नाम । ठाणा० ४४० । तनुम्योऽपि तन्वी मक्षिकापत्रतोतणवणस्सइकाइए-तणवनस्पतिकायिकाः बादरवनस्पति- ऽपि पर्यन्तदेशेऽतितनत्वात तनतन्वी. ईषप्रारभारायाकायिकान् । जं० प्र० १६८ । श्वतर्थ नाम । प्रज्ञा० १०७ । तणनमियं-तन-कृशं नतं तनुनतमीषन्नतम् । जीवा० । भग० ३०६ । . २७५। तणवणस्सहगणों-तणवनस्पतिगण:-बादरवनस्पतीनां समू- तणुय-तनुकं, सुजरम् । भग० ६७२ । तनुक:-दरिद्रः । दायः । प्रश्न. १२ । __ भग० १०१ । प्रतलम् । ज्ञाता० १३८ । तणवणस्सति-तृणवद्वनस्पतयः तृणवनस्पतयः । ठाणा | तणुया-तनु:-शरीरं तत्र जाता तनुजा । उत्त० ४०७ । ५२१ । बादरावनस्पतयोऽप्रबीजादयः । क्रमेण को- तणुल-तनुः-शरीरं सुखस्पर्शतया लाति-अनुगृह्णाति इति रण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयः। | तनुलं तनु सुखादि । जं० प्र० १०७ । ठागा० ३२५ । तृगवनस्पतयो बादरा इत्यर्थः । ठाणा तणुवाए-तनुवात:-विरलपरिणामो धनवातस्याधस्थायी । जीवा० २६ । तनुवातः-विरलपरिणामो घनवातस्याघs तणवणस्सतिकातिता-वनस्पतिः स एव कायः शरीरं स्थायी । प्रज्ञा० ३० । येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः तृण- | तणुवाएसु । प्रज्ञा० ७७ । प्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा तणुवायवलएस । प्रज्ञा०७७ । इत्यर्थः । ठाणा० १८६ । तणू-तनु:-बोन्दिः शरीरम् । प्रज्ञा० १०८ । तणवत्थुल-वनस्पतिविशेषः ।भग ८०२ । तणूइ । सम०२२। तणसाला-दन्भादितणाणं अवोपगासं तणसाला । नि. तणूति-तनु:-ईषत्प्रारभारायास्तृतीयं नाम । ठाणा०४४० । चू० प्र० २६५ अ । तणूयतरिति ।सम०२२ । तणसूए-तृणसूकं-तृणाग्रम् । भग० ६७७ । तण्डुल-युष उपयोगी। सूर्य ० २६३ ।। तणसूर्य-तृणाग्रम् । भग० ३७६ । तण्णगाई-तर्णकाणि-वत्सरूपाणि । बृ०प्र० ३१७ अ । तणसोल्लिअ-मल्लिकापुष्पम् । जं० प्र० २१२ । ज्ञाता० ! तण्हा-तृष्णा-प्राप्तानामव्ययेच्छा । भग० ५७३ । - २२२ । तृष्णा-प्राप्तार्थसंरक्षणरूपा । ०६२ । धनाद्या. तणहार-तृणहारकः त्रीन्द्रियजीवभेदः, श्रीन्द्रियजन्तु- कांक्षा-परिग्रहस्य सप्तविंशतितमं नाम । । प्रश्न० ६२ । जीवा ३२ । उत्त०६६५। प्रज्ञा०४२ । तृष्णा-द्रव्याव्ययेच्छा । प्रभ०६७। तृष्णा-विद्यमानतणहारिगो-तृणहारकः । आव० ६७६ । द्रव्याव्ययेच्छा । प्रश्न० १२४ । प्राप्तद्रव्यस्याव्ययेच्छा। तणु-तनु-तनुकम् । तनवः प्रतलाः। जं० प्र० ११०। प्रश्न ४४ । तृष्णा-द्रव्यादिविषया । उत्त० ५६० । तनु-कृशम् । सति मुर्छा । उत्त० ६२३ । तणुअंत-प्रश्रवणपरिणामि ! तं० । तण्हाइओ-तृष्णादित:-पिपासितः । प्रभ० १६ । तणुअ-तन्तुक:-सूक्ष्मोर्णा । जं० प्र० १०७ । | तण्हाएत्तो-तृषितः । उत्त० ८७ । ( ४८४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy