SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तक्षकः ] तक्षकः - रथकारः । अनु० ४१३ । तक्षशिलातलं तगर - सुगन्धिद्रव्यम् । अनु० १५४ । तगए - गन्धद्रव्यविशेषः । भग० ७१३ ज्ञाता० २३२ । गन्धद्रव्यम् । जीवा० ३५ । आचार्यश्री आनन्दसागरसूरि सङ्कलितः यस्य स तच्चितः । विपा० ५३ । । आव ० १४७ | | तच्छण-तक्षणं क्षुरादिना स्वचस्तनूकरणम् । विपा० ४१ । त्वच:- क्षुरप्रादिना तनुकरणम् । ज्ञात० १८३ । । प्रश्न० १६२ | | तच्छमान-तक्ष्णुवानु तनूकुर्वन् । अनु० २२३ । १६१ । जं० प्र० तच्छिओ-तक्षितः त्वमपनयनतः । उत्त० ४६१ । तजाए - तज्जातः सदृक् शब्दः आचार्यं प्रत्युत्तरदाता शिष्यः । आव० ७२६ । तगरसमुग्गयं - तगरसमुद्गकम् । जीवा० २३४ । तगरा - सुव्यवहारकाचार्यस्थानम् । व्य० प्र० २५७ अ । तज्जइ - तर्जयति - अङ्गुलिशिरचालनेन तिरस्करोति । भग० नगरी विशेषः । उत्त० ६०, १०० । ४११ । तच्चणिय - तच्चनीकः वौद्धः । दश० ४७ । तच्चणियसड्डो - नच्चनीकश्राद्धः । आव० ७९६ । तच्चण्णिओ - तच्चनीकः बौद्ध: । आव० ४१६ । तच्चनीकः बौद्धः । आव ० २६५ । दश० ५३ । तच्चनिक:- बौद्धः । आव० ५६५ । तच्चन्नि - तच्चनीकः बोद्धः । औप० ७४ । तच्चा-तत्त्वानि वस्तूनामैदम्पर्याणि । ठाणा० ४६१ । तच्चावातो-तत्त्ववादी - शतानीकराज्ञो धर्मपाठकः । आव ० तगरायडं - तगरासमीपं नगरम् । अनु० १४६ तग्गयं तद्गतं - तत्संसूचकम् । जीवा० २६६ तच्चपि - त्रिरपि । आव० २६२ । तच्च - तथ्यां-अविपरिता । उत्त० ४७२ । अवितथा । उत्त० ५५५ । तत्त्वरूपः ऐदम्पर्यसमन्वितः । ज्ञाता० १७७ । तच्चकम्म- तथ्यानि - सत्फलानि अव्यभिचारितया यानि कर्माणि क्रियास्तत् । उपा० ४० । भणनरूपा । प्रश्न० १०६ । तच्चणिओ - तच्चनीकः बौद्धः । दश० ५४ | आव० | तजना तर्जना - अंगुलिभ्रमण भ्रूत्क्षैपादिरूपा । उत्त०४५६ । तज्जमाणे - कृतावष्टम्भान् तर्जयन् ज्ञास्यथ रे यन्मम इदं च इदं च न दत्स्वेत्येवं भेषयन् । विपा० ४० । तज्जा-तर्जा - हस्तादिना चोयं प्रति प्रेषणादि संज्ञा २२२ । तच्चावातेति-तत्वानि वस्तूनामंदम्पर्याणि तेषां वादस्तववाद:, तथ्यो वादः - सत्यो वादस्तथ्यवादः । ठाणा० ४६१ । तच्चासत्तराइं दिया- सप्त रात्रिन्दिवानि - अहोरात्राणि यासु ताः सप्तरात्रन्दिवास्ताच तिस्रो भवन्तीति । सम० २१ । तचिण्णा - चरगविसेसो । नि० चू० तृ० ३१ अ । तच्चित्ते तस्यामेव चित्तं - भावमन: सामान्येन वा मनो Jain Education International [जायसंसकप्पिय १६६ । तण - तर्जनं - शास्यसि रे ! इत्यादि वचनम्, वचनविशेष: 1 प्रश्न ५६ । परं प्रति ज्ञास्यसि रे ! जाल्मेत्यादि भणनम् । औप० १०७ । तजना तर्जना - शिरोऽङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनम् । औप० १०३ । तर्जना असूयादिभिः । दश० २६७ । ज्ञास्यसि रे जाल्मेत्यादि भणनम् । अन्तः १८ | तर्जना - वर्जनीचालनेन ज्ञास्यसि रे दुष्ट इत्यादि करणम् । प्रश्न० ५८ । तज्जाइणी-वजातीया-त्वग्दोषा । आव ० ७१० । तज्जातं - वेच्चं । । राज० ३७ । द्रव्यप्रकारः । ठाणा० २६८ । तज्जात दोसे-तस्य गुर्वादिजतं - जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दुषणमितिकृत्वा दोषस्तज्जातदोषः, तथाविधकुलादिना दूषणमित्यर्थः अथवा तस्मात् प्रतिवाद्यादेः सकाशाज्जातः क्षोभान्मखस्तम्भादिलक्षणो दोषस्तज्जातदोषः । ठाणा० ४६२ । तज्जात पारिस्थापनिकी - पारिस्थापनिक्याः प्रथमो भेदः आव० ६१६ । तज्जातीयरूवं तज्जातीयरूपम् । आव० ६७६ । तज्जायं तज्जातं - तुल्यजातीयम् । आव० ६२२ । तज्जायसं सटुकप्पिय-यत्प्रकारं देयं द्रव्यं तज्ज्ञान ( ४८२ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy