SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ णिवायगंभीरा ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३ [णिवेढे णिवायगंभीरा-निवाता-वायोरप्रवेशात् किल महद् गृह सूत्र० १९८ । सम० १५४ । निवातं प्रायो न भवति तत आह निवातगम्भीरा, निवाता णिवाय-निर्वात:- निर्याघातः । ज्ञाता० ४१ । सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला | णिव्वाव-निर्वापकथा-दशपञ्चरूप्यका इयञ्च व्यञ्जनभेदाइत्यर्थः । राज. ५८ । दिरिति प्रशंसनं द्वेषणं वा। भक्तकथाया द्वितीयो भेदः । णिवायग भग० ८०३ ।। आव० ५८१ । नि० चू० प्र० ३३ आ । णिवारणं-नितरां वार्यते- निषिध्यतेऽनेन शीतवातादीति णिवावकहा-पक्वापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वा निवारणं सौधादि । वस्त्रादि वा । उत्त० ८८ । पकथा । ठाणा० २०९ । णिवारितो-निवारयन्तम् । उत्त० ३०५ । णिग्वि-निविष्ट ससेवम् । दश० १५१ । णिविजए-शेते । उत्त० ५५१ । | णिन्विटकप्पट्टिती-निविष्टा-आसेवितविवक्षितचारित्रा णिविजणं-निविजनम् । आव० ५०६ । अनुपहारिका इत्यर्थः, तत्कल्पस्थितियथा प्रतिदिनमायाणिविदो-परिणीओ । नि० चू० प्र० १४५ अ । ममात्रं तपो भिक्षा तथैवेति । ठाणा० १६७ । णिविण्णो-निविर्ण:-निविष्टः । उत्त० २२४ । णिविणकामभोगो-निविण्णकामभोगः। आव० ५१२। णिज्झमाणि-अश्वादीनां नीयमाना । आचा० ४१३ । णिविण्णो-निविण्णः । आव० ३४३ णिवुद्धित्ता-निर्वेष्टय-हापयित्वा । सूर्य० १२ । णिविन्नवरा-निविण्णा वरा: परिणेतारो यस्याः सा णिवुड्डेमारणे-निर्वेष्टयन्-हापयन् । सूर्य १२, ३८ ।। निविण्णवराः । ज्ञाता० २५० । णिवेएति-समर्पयति । नि० चू० प्र० ३३२ अ। णिग्वितिए-निविकृतिक:-निर्गतघृतादिविकृतिकः । औप० णिवेदनं-आख्यानम् । नि० चू० प्र० ७३ आ। ४० । णिवेदे-निवेदयित्वा । ओघ ५७ । णिविसओ-निविषयः । आव० ५२ । णिवेसण-महाघरस्स परिवारघरा णिवेसणं । नि० चू० णिव्विसताणि-निविषयीकृतौ । आव० ३५१ । प्र० १८७ अ । आसमंतावसा समादि सत्थट्ठाणं । नि० | णिविसति-प्रविशति । नि० चू० प्र० २९४ आ । चू० प्र० २२६ अ । नि० चू० वि० १२७ आ । गृहम् । णिविसमाणो-पच्छित्तं वहंतो। नि० चू० तृ० १३६ नि० चू० तृ० ७३ अ । णिव्वक्खा-णिल्लज्जा । नि० चू० तृ० १७ अ । | णिव्विस्सो-अमंसमक्खी । नि० चू० द्वि० १४० अ । णिव्वण-निर्वणः छिद्रग्रन्थ्यादिदोषरहितः । जं०प्र० २४१। णिव्वूइ-निवृतिहेतुत्वात् निर्वृत्ति:-क्षीणमोहावस्थेति । णिवणा- । नि० चू० प्र० १२१ अ। सूत्र० १६७ । निर्वृत्तिः-निर्वाणं-सकलकर्ममलापगमनेन णिवत्तणाहिकरणिया-यच्चादितस्तयोनिवर्तनं सा निर्व- स्वस्वरूपलोभतः परमं स्वास्थ्यं तद्धेतुः सम्यग्दर्शनाद्यपि र्तनाधिकरणिकी । ठाणा० ४१ । कारणे कार्योपचारात् निर्वृत्तिः । प्रज्ञा० ४ । णिव्वया-निर्वताः महाव्रताणुव्रतविकलाः । जं० प्र० १७१ । णिव्वुड्डी-निर्वृद्धि वृद्धेरभावः । जं० प्र० ४३७ । णिववितियं-उण्हवेऊण । नि० चू० तृ० ६० अ । णिव्वुती-निवृत्तिः-मथुरायां पर्वतराज्ञाः सुता । आव० णिव्वहणा-निर्वहणा-वधूवरम् । बृ० त० २४ आ । । ३४४ णिव्वहति-विफलीभवति । नि० चू० प्र० ८ अ । णिव्वुतो-निर्वृतः-मुक्तिपद्वीमधिरूढः । ६० तृ० २३१ णि वाघाइम-णिरुअस्स-अखुतदेहस्स णिव्वाघाइमं । नि० अ । चू० द्वि० ५३ अ । नियाघातिम-व्याघातिमान्निर्गतं | णिव्वुया-निवृता-स्वस्थीभूतेन्द्रिया। बृ० द्वि० २१७ अ । स्वाभाविकम् । सूर्य २६६ । | णिवेढेइ-निर्वेष्टयति-मुञ्चति । सूर्य० ४६ । णिव्वाण-घनघातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः ।। णिवेढेउं-उत्तरं दातुम् । आव० ७०६ । ( ४७५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy